.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 15

tatastānvidrutāndṛṣṭvā yakṣāñśatasahasraśaḥ .
svayameva dhanādhyakṣo nirjagāma raṇaṃ prati .. 1..

tatra māṇicāro nāma yakṣaḥ paramadurjayaḥ .
vṛto yakṣasahasraiḥ sa caturbhiḥ samayodhayat .. 2..

te gadāmusalaprāsaśaktitomaramudgaraiḥ .
abhighnanto raṇe yakṣā rākṣasānabhidudruvuḥ .. 3..

tataḥ prahastena tadā sahasraṃ nihataṃ raṇe .
mahodareṇa gadayā sahasramaparaṃ hatam .. 4..

kruddhena ca tadā rāma mārīcena durātmanā .
nimeṣāntaramātreṇa dve sahasre nipātite .. 5..

dhūmrākṣeṇa samāgamya māṇibhadro mahāraṇe .
musalenorasi krodhāttāḍito na ca kampitaḥ .. 6..

tato gadāṃ samāvidhya māṇibhadreṇa rākṣasaḥ .
dhūmrākṣastāḍito mūrdhni vihvalo nipapāta ha .. 7..

dhūmrākṣaṃ tāḍitaṃ dṛṣṭvā patitaṃ śoṇitokṣitam .
abhyadhāvatsusaṅkruddho māṇibhadraṃ daśānanaḥ .. 8..

taṃ kruddhamabhidhāvantaṃ yugāntāgnimivotthitam .
śaktibhistāḍayāmāsa tisṛbhiryamapuṅgavaḥ .. 9..

tato rākṣasarājena tāḍito gadayā raṇe .
tasya tena prahāreṇa mukuṭaḥ pārśvamāgataḥ .
tadā prabhṛti yakṣo.asau pārśvamauliriti smṛtaḥ .. 10..

tasmiṃstu vimukhe yakṣe māṇibhadre mahātmani .
saṃnādaḥ sumahānrāma tasmiñśaile vyavardhata .. 11..

tato dūrātpradadṛśe dhanādhyakṣo gadādharaḥ .
śukraproṣṭaḥpadābhyāṃ ca śaṅkhapadmasamāvṛtaḥ .. 12..

sa dṛṣṭvā bhrātaraṃ saṅkye śāpādvibhraṣṭagauravam .
uvāca vacanaṃ dhīmānyuktaṃ paitāmaye kule .. 13..

mayā tvaṃ vīryamāṇo.api nāvagacchasi durmate .
paścādasya phalaṃ prāpya jñāsyase nirayaṃ gataḥ .. 14..

yo hi mohādviṣaṃ pītvā nāvagacchati mānavaḥ .
pariṇāme sa vi mūḍho jānīte karmaṇaḥ phalam .. 15..

daivatāni hi nandanti dharmayuktena kena cit .
yena tvamīdṛśaṃ bhāvaṃ nītastacca na budhyase .. 16..

yo hi mātṝhpitṝnbhrātṝnācaryāṃścāvamanyate .
sa paśyati phalaṃ tasya pretarājavaśaṃ gataḥ .. 17..

adhruve hi śarīre yo na karoti tapo.arjanam .
sa paścāttapyate mūḍho mṛto dṛṣṭvātmano gatim .. 18..

kasya cinna hi durbudheśchandato jāyate matim .
yādṛśaṃ kurute karma tādṛśaṃ phalamaśnute .. 19..

buddhiṃ rūpaṃ balaṃ vittaṃ putrānmāhātmyameva ca .
prapnuvanti narāḥ sarvaṃ svakṛtaiḥ pūrvakarmabhiḥ .. 20..

evaṃ nirayagāmī tvaṃ yasya te matirīdṛśī .
na tvāṃ samabhibhāṣiṣye durvṛttasyaiṣa nirṇayaḥ .. 21..

evamuktvā tatastena tasyāmātyāḥ samāhatāḥ .
mārīcapramukhāḥ sarve vimukhā vipradudruvuḥ .. 22..

tatastena daśagrīvo yakṣendreṇa mahātmanā .
gadayābhihato mūrdhni na ca sthānādvyakampata .. 23..

tatastau rāma nighnantāvanyonyaṃ paramāhave .
na vihvalau na ca śrāntau babhūvaturamarṣaṇaiḥ .. 24..

āgneyamastraṃ sa tato mumoca dhanado raṇe .
vāruṇena daśagrīvastadastraṃ pratyavārayat .. 25..

tato māyāṃ praviṣṭaḥ sa rākṣasīṃ rākṣaseśvaraḥ .
jaghāna mūrdhni dhanadaṃ vyāvidhya mahatīṃ gadām .. 26..

evaṃ sa tenābhihato vihvalaḥ śoṇitokṣitaḥ .
kṛttamūla ivāśoko nipapāta dhanādhipaḥ .. 27..

tataḥ padmādibhistatra nidhibhiḥ sa dhanādhipaḥ .
nandanaṃ vanamānīya dhanado śvāsitastadā .. 28..

tato nirjitya taṃ rāma dhanadaṃ rākṣasādhipaḥ .
puṣpakaṃ tasya jagrāha vimānaṃ jayalakṣaṇam .. 29..

kāñcanastambhasaṃvītaṃ vaidūryamaṇitoraṇam .
muktājālapraticchannaṃ sarvakāmaphaladrumam .. 30..

tattu rājā samāruhya kāmagaṃ vīryanirjitam .
jitvā vaiśravaṇaṃ devaṃ kailāsādavarohata .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).