.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 16

sa jitvā bhrātaraṃ rāma dhanadaṃ rākṣasādhipaḥ .
mahāsenaprasūtiṃ tu yayau śaravaṇaṃ tataḥ .. 1..

athāpaśyaddaśagrīvo raukmaṃ śaravaṇaṃ tadā .
gabhastijālasaṃvītaṃ dvitīyamiva bhāskaram .. 2..

parvataṃ sa samāsādya kiṃ cidramyavanāntaram .
apaśyatpuṣpakaṃ tatra rāma viṣṭambhitaṃ divi .. 3..

viṣṭabdhaṃ puṣpakaṃ dṛṣṭvā kāmagaṃ hyagamaṃ kṛtam .
rākṣasaścintayāmāsa sacivaistaiḥ samāvṛtaḥ .. 4..

kimidaṃ yannimittaṃ me na ca gacchati puṣpakam .
parvatasyoparisthasya kasya karma tvidaṃ bhavet .. 5..

tato.abravīddaśagrīvaṃ mārīco buddhikovidaḥ .
naitanniṣkaraṇaṃ rājanpuṣpako.ayaṃ na gacchati .. 6..

tataḥ pārśvamupāgamya bhavasyānucaro balī .
nandīśvara uvācedaṃ rākṣasendramaśaṅkitaḥ .. 7..

nivartasva daśagrīva śaile krīḍati śaṅkaraḥ .. 8..

suparṇanāgayakṣāṇāṃ daityadānavarakṣasām .
prāṇināmeva sarveṣāmagamyaḥ parvataḥ kṛtaḥ .. 9..

sa roṣāttāmranayanaḥ puṣpakādavaruhya ca .
ko.ayaṃ śamraka ityuktvā śailamūlamupāgamat .. 10..

nandīśvaramathāpaśyadavidūrasthitaṃ prabhum .
dīptaṃ śūlamavaṣṭabhya dvitīyamiva śaṅkaram .. 11..

sa vānaramukhaṃ dṛṣṭvā tamavajñāya rākṣasaḥ .
prahāsaṃ mumuce maurkhyātsatoya iva toyadaḥ .. 12..

saṅkruddho bhagavānnandī śaṅkarasyāparā tanuḥ .
abravīdrākṣasaṃ tatra daśagrīvamupasthitam .. 13..

yasmādvānaramūrtiṃ māṃ dṛṣṭvā rākṣasadurmate .
maurkhyāttvamavajānīṣe parihāsaṃ ca muñcasi .. 14..

tasmānmadrūpasaṃyuktā madvīryasamatejasaḥ .
utpatsyante vadhārthaṃ hi kulasya tava vānarāḥ .. 15..

kiṃ tvidānīṃ mayā śakyaṃ kartuṃ yattvāṃ niśācara .
na hantavyo hatastvaṃ hi pūrvameva svakarmabhiḥ .. 16..

acintayitvā sa tadā nandivākyaṃ niśācaraḥ .
parvataṃ taṃ samāsādya vākyametaduvāca ha .. 17..

puṣpakasya gatiśchinnā yatkṛte mama gacchataḥ .
tadetacchailamunmūlaṃ karomi tava gopate .. 18..

kena prabhāvena bhavastatra krīḍati rājavat .
vijñātavyaṃ na jānīṣe bhayasthānamupasthitam .. 19..

evamuktvā tato rājanbhujānprakṣipya parvate .
tolayāmāsa taṃ śailaṃ samṛgavyālapādapam .. 20..

tato rāma mahādevaḥ prahasanvīkṣya tatkṛtam .
pādāṅguṣṭhena taṃ śailaṃ pīḍayāmāsa līlayā .. 21..

tataste pīḍitāstasya śailasyādho gatā bhujāḥ .
vismitāścābhavaṃstatra sacivāstasya rakṣasaḥ .. 22..

rakṣasā tena roṣācca bhujānāṃ pīḍanāttathā .
mukto virāvaḥ sumahāṃstrailokyaṃ yena pūritam .. 23..

mānuṣāḥ śabdavitrastā menire lokasaṅkṣayam .
devatāścāpi saṅkṣubdhāścalitāḥ sveṣu karmasu .. 24..

tataḥ prīto mahādevaḥ śailāgre viṣṭhitastadā .
muktvā tasya bhujānrājanprāha vākyaṃ daśānanam .. 25..

prīte.asmi tava vīryācca śauṇḍīryācca niśācara .
ravato vedanā muktaḥ kharaḥ paramadāruṇaḥ .. 26..

yasmāllokatrayaṃ tvetadrāvitaṃ bhayamāgatam .
tasmāttvaṃ rāvaṇo nāma nāmnā tena bhaviṣyasi .. 27..

devatā mānuṣā yakṣā ye cānye jagatītale .
evaṃ tvāmabhidhāsyanti rāvaṇaṃ lokarāvaṇam .. 28..

gaccha paulasthya visrabdhaḥ pathā yena tvamicchasi .
mayā tvamabhyanujñāto rākṣasādhipa gamyatām .. 29..

sākṣānmaheśvareṇaivaṃ kṛtanāmā sa rāvaṇaḥ .
abhivādya mahādevaṃ vimānaṃ tatsamāruhat .. 30..

tato mahītale rāma paricakrāma rāvaṇaḥ .
kṣatriyānsumahāvīryānbādhamānastatastataḥ .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).