.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 17

atha rājanmahābāhurvicaransa mahītalam .
himavadvanamāsādya paricakrāma rāvaṇaḥ .. 1..

tatrāpaśyata vai kanyāṃ kṛṣṭājinajaṭādharām .
ārṣeṇa vidhinā yuktāṃ tapantīṃ devatām iva .. 2..

sa dṛṣṭvā rūpasampannāṃ kanyāṃ tāṃ sumahāvratām .
kāmamohaparītātmā papraccha prahasanniva .. 3..

kimidaṃ vartase bhadre viruddhaṃ yauvanasya te .
na hi yuktā tavaitasya rūpasyeyaṃ pratikriyā .. 4..

kasyāsi duhitā bhadre ko vā bhartā tavānaghe .
pṛcchataḥ śaṃsa me śīghraṃ ko vā hetustapo.arjane .. 5..

evamuktā tu sā kanyā tenānāryeṇa rakṣasā .
abravīdvidhivatkṛtvā tasyātithyaṃ tapodhanā .. 6..

kuśadhvajo nāma pitā brahmarṣirmama dhārmikaḥ .
bṛhaspatisutaḥ śrīmānbuddhyā tulyo bṛhaspateḥ .. 7..

tasyāhaṃ kurvato nityaṃ vedābhyāsaṃ mahātmanaḥ .
sambhūtā vānmayī kanyā nāmnā vedavatī smṛtā .. 8..

tato devāḥ sagandharvā yakṣarākṣasapannagāḥ .
te cāpi gatvā pitaraṃ varaṇaṃ rocayanti me .. 9..

na ca māṃ sa pitā tebhyo dattavānrākṣaseśvara .
kāraṇaṃ tadvadiṣyāmi niśāmaya mahābhuja .. 10..

pitustu mama jāmātā viṣṇuḥ kila surottamaḥ .
abhipretastrilokeśastasmānnānyasya me pitāḥ .. 11..

dātumicchati dharmātmā tacchrutvā baladarpitaḥ .
śambhurnāma tato rājā daityānāṃ kupito.abhavat .
tena rātrau prasupto me pitā pāpena hiṃsitaḥ .. 12..

tato me jananī dīnā taccharīraṃ piturmama .
pariṣvajya mahābhāgā praviṣṭā dahanaṃ saha .. 13..

tato manorathaṃ satyaṃ piturnārāyaṇaṃ prati .
karomīti mamecchā ca hṛdaye sādhu viṣṭhitā .. 14..

ahaṃ pretagatasyāpi kariṣye kāṅkṣitaṃ pituḥ .
iti pratijñāmāruhya carāmi vipulaṃ tapaḥ .. 15..

etatte sarvamākhyātaṃ mayā rākṣasapuṅgava .
āśritāṃ viddhi māṃ dharmaṃ nārāyaṇapatīcchayā .. 16..

vijñātastvaṃ hi me rājangaccha paulastyanandana .
jānāmi tapasā sarvaṃ trailokye yaddhi vartate .. 17..

so.abravīdrāvaṇastatra tāṃ kanyāṃ sumahāvratām .
avaruhya vimānāgrātkandarpaśarapīḍitaḥ .. 18..

avaliptāsi suśroṇi yasyāste matirīdṛśī .
vṛddhānāṃ mṛgaśāvākṣi bhrājate dharmasañcayaḥ .. 19..

tvaṃ sarvaguṇasampannā nārhase kartumīdṛśam .
trailokyasundarī bhīru yauvane vārdhakaṃ vidhim .. 20..

kaśca tāvadasau yaṃ tvaṃ viṣṇurityabhibhāṣase .
vīryeṇa tapasā caiva bhogena ca balena ca .
na mayāsau samo bhadre yaṃ tvaṃ kāmayase.aṅgane .. 21..

ma maivamiti sā kanyā tamuvāca niśācaram .
mūrdhajeṣu ca tāṃ rakṣaḥ karāgreṇa parāmṛśat .. 22..

tato vedavatī kruddhā keśānhastena sācchinat .
uvācāgniṃ samādhāya maraṇāya kṛtatvarā .. 23..

dharṣitāyāstvayānārya nedānīṃ mama jīvitam .
rakṣastasmātpravekṣyāmi paśyataste hutāśanam .. 24..

yasmāttu dharṣitā cāhamapāyā cāpyanāthavat .
tasmāttava vadhārthaṃ vai samutpatsyāmyahaṃ punaḥ .. 25..

na hi śakyaḥ striyā pāpa hantuṃ taṃ tu viśeṣataḥ .
śāpe tvayi mayotsṛṣṭe tapasaś ca vyayo bhavet .. 26..

yadi tvasti mayā kiṃ citkṛtaṃ dattaṃ hutaṃ tathā .
tena hyayonijā sādhvī bhaveyaṃ dharmiṇaḥ sutā .. 27..

evamuktvā praviṣṭā sā jvalantaṃ vai hutāśanam .
papāta ca divo divyā puṣpavṛṣṭiḥ samantataḥ .. 28..

pūrvaṃ krodhahataḥ śatruryayāsau nihatastvayā .
samupāśritya śailābhaṃ tava vīryamamānuṣam .. 29..

evameṣā mahābhāgā martyeṣūtpadyate punaḥ .
kṣetre halamukhagraste vedyāmagniśikhopamā .. 30..

eṣā vedavatī nāma pūrvamāsītkṛte yuge .
tretāyugamanuprāpya vadhārthaṃ tasya rakṣasaḥ .
sītotpanneti sītaiṣā mānuṣaiḥ punarucyate .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).