.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 18

praviṣṭāyāa.m hutā"sa.m tu vedavatyā.m sa rāvaṃa.h .
puṣpakaṃ tatsamāruhya paricakrāma medinīm .. 1..

tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ .
uśīrabījamāsādya dadarśa sa tu rākṣasaḥ .. 2..

saṃvarto nāma brahmarṣirbhrātā sākṣādbṛhaspateḥ .
yājayāmāsa dharmajñaḥ sarvairbrahmagaṇairvṛtaḥ .. 3..

dṛṣṭvā devāstu tadrakṣo varadānena durjayam .
tāṃ tāṃ yoniṃ samāpannāstasya dharṣaṇabhīravaḥ .. 4..

indro mayūraḥ saṃvṛtto dharmarājastu vāyasaḥ .
kṛkalāso dhanādhyakṣo haṃso vai varuṇo.abhavat .. 5..

taṃ ca rājānamāsādya rāvaṇo rākṣasādhipaḥ .
prāha yuddhaṃ prayacceti nirjito.asmīti vā vada .. 6..

tato marutto nṛpatiḥ ko bhavānityuvāca tam .
avahāsaṃ tato muktvā rākṣaso vākyamabravīt .. 7..

akutūhalabhāvena prīto.asmi tava pārthiva .
dhanadasyānujaṃ yo māṃ nāvagacchasi rāvaṇam .. 8..

triṣu lokeṣu kaḥ so.asti yo na jānāti me balam .
bhrātaraṃ yena nirjitya vimānamidamāhṛtam .. 9..

tato marutto nṛpatistaṃ rākṣasamathābravīt .
dhanyaḥ khalu bhavānyena jyeṣṭho bhrātā raṇe jitaḥ .. 10..

nādharmasahitaṃ ślāghyaṃ na lokapratisaṃhitam .
karma daurātmyakaṃ kṛtvā ślāghase bhrātṛnirjayāt .. 11..

kiṃ tvaṃ prākkevalaṃ dharmaṃ caritvā labdhavānvaram .
śrutapūrvaṃ hi na mayā yādṛśaṃ bhāṣase svayam .. 12..

tataḥ śarāsanaṃ gṛhya sāyakāṃśca sa pārthivaḥ .
raṇāya niryayau kruddhaḥ saṃvarto mārgamāvṛṇot .. 13..

so.abravītsnehasaṃyuktaṃ maruttaṃ taṃ mahānṛṣiḥ .
śrotavyaṃ yadi madvākyaṃ samprahāro na te kṣamaḥ .. 14..

maheśvaramidaṃ satramasamāptaṃ kulaṃ dahet .
dīkṣitasya kuto yuddhaṃ krūratvaṃ dīkṣite kutaḥ .. 15..

saṃśayaśca raṇe nityaṃ rākṣasaścaiṣa durjayaḥ .
sa nivṛtto gurorvākyānmaruttaḥ pṛthivīpatiḥ .
visṛjya saśaraṃ cāpaṃ svastho makhamukho.abhavat .. 16..

tatastaṃ nirjitaṃ matvā goṣayāmāsa vai śukaḥ .
rāvaṇo jitavāṃśceti harṣānnādaṃ ca muktavān .. 17..

tānbhakṣayitvā tatrasthānmaharṣīnyajñamāgatān .
vitṛpto rudhiraisteṣāṃ punaḥ samprayayau mahīm .. 18..

rāvaṇe tu gate devāḥ sendrāścaiva divaukasaḥ .
tataḥ svāṃ yonimāsādya tāni sattvānyathābruvan .. 19..

harṣāttadābravīdindro mayūraṃ nīlabarhiṇam .
prīto.asmi tava dharmajña upakārādvihaṅgama .. 20..

mama netrasahasraṃ yattatte varhe bhaviṣyati .
varṣamāṇe mayi mudaṃ prāpsyase prītilakṣaṇam .. 21..

nīlāḥ kila purā barhā mayūrāṇāṃ narādhipa .
surādhipādvaraṃ prāpya gatāḥ sarve vicitratām .. 22..

dharmarājo.abravīdrāma prāgvaṃśe vāyasaṃ sthitam .
pakṣiṃstavāsmi suprītaḥ prītasya ca vacaḥ śṛṇu .. 23..

yathānye vividhai rogaiḥ pīḍyante prāṇino mayā .
te na te prabhaviṣyanti mayi prīte na saṃśayaḥ .. 24..

mṛtyutaste bhayaṃ nāsti varānmama vihaṅgama .
yāvattvāṃ na vadhiṣyanti narāstāvadbhaviṣyasi .. 25..

ye ca madviṣayasthāstu mānavāḥ kṣudhayārditāḥ .
tvayi bhukte tu tṛptāste bhaviṣyanti sabāndhavāḥ .. 26..

varuṇastvabravīddhaṃsaṃ gaṅgātoyavicāriṇam .
śrūyatāṃ prītisaṃyuktaṃ vacaḥ patraratheśvara .. 27..

varṇo manoharaḥ saumyaścandramaṇḍalasaṃnibhaḥ .
bhaviṣyati tavodagraḥ śuklaphenasamaprabhaḥ .. 28..

maccharīraṃ samāsādya kānto nityaṃ bhaviṣyasi .
prāpsyase cātulāṃ prītimetanme prītilakṣaṇam .. 29..

haṃsānāṃ hi purā rāma na varṇaḥ sarvapāṇḍuraḥ .
pakṣā nīlāgrasaṃvītāḥ kroḍhāḥ śaṣpāgranirmalāḥ .. 30..

athābravīdvaiśvaraṇaḥ kṛkalāsaṃ girau sthitam .
hairaṇyaṃ samprayacchāmi varṇaṃ prītistavāpyaham .. 31..

sadravyaṃ ca śiro nityaṃ bhaviṣyati tavākṣayam .
eṣa kāñcanako varṇo matprītyā te bhaviṣyati .. 32..

evaṃ dattvā varāṃstebhyastasminyajñotsave surāḥ .
nivṛtte saha rājñā vai punaḥ svabhavanaṃ gatāḥ .. 33..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).