.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 19

atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ .
nagarāṇi narendrāṇāṃ yuddhakāṅkṣī daśānanaḥ .. 1..

sa samāsādya rājendrānmahendravaruṇopamān .
abravīdrākṣasendrastu yuddhaṃ me dīyatām iti .. 2..

nirjitāḥ smeti vā brūta eṣo hi mama niścayaḥ .
anyathā kurvatāmevaṃ mokṣo vo nopapadyate .. 3..

tatastu bahavaḥ prājñāḥ pārthivā dharmaṇiścayāḥ .
nirjitāḥ smetyabhāṣanta jñātvā varabalaṃ ripoḥ .. 4..

duṣyantaḥ suratho gādhirgayo rājā purūravāḥ .
ete sarve.abruvaṃstāta nirjitāḥ smeti pārthivāḥ .. 5..

athāyodhyāṃ samāsādya rāvaṇo rākṣasādhipaḥ .
suguptāmanaraṇyena śakreṇevāmarāvatīm .. 6..

prāha rājānamāsādya yuddhaṃ me sampradīyatām .
nirjito.asmīti vā brūhi mamaitadiha śāsanam .. 7..

anaraṇyaḥ susaṅkruddho rākṣasendramathābravīt .
dīyate dvandvayuddhaṃ te rākṣasādhipate mayā .. 8..

atha pūrvaṃ śrutārthena sajjitaṃ sumahaddhi yat .
niṣkrāmattannarendrasya balaṃ rakṣovadhodyatam .. 9..

nāgānāṃ bahusāhasraṃ vājināmayutaṃ tathā .
mahīṃ sañcādya niṣkrāntaṃ sapadātirathaṃ kṣaṇāt .. 10..

tadrāvaṇabalaṃ prāpya balaṃ tasya mahīpateḥ .
prāṇaśyata tadā rājanhavyaṃ hutamivānale .. 11..

so.apaśyata narendrastu naśyamānaṃ mahadbalam .
mahārṇavaṃ samāsādya yathā pañcāpagā jalam .. 12..

tataḥ śakradhanuḥprakhyaṃ dhanurvisphārayansvayam .
āsadāda narendrāstaṃ rāvaṇaṃ krodhamūrchitaḥ .. 13..

tato bāṇaśatānyaṣṭau pātayāmāsa mūrdhani .
tasya rākṣasarājasya ikṣvākukulanandanaḥ .. 14..

tasya bāṇāḥ patantaste cakrire na kṣataṃ kva cit .
vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani .. 15..

tato rākṣasarājena kruddhena nṛpatistadā .
talena bhihato mūrdhni sa rathānnipapāta ha .. 16..

sa rājā patito bhūmau vihvalāṅgaḥ pravepitaḥ .
vajradagdha ivāraṇye sālo nipatito mahān .. 17..

taṃ prahasyābravīdrakṣa ikṣvākuṃ pṛthivīpatim .
kimidānīṃ tvayā prāptaṃ phalaṃ māṃ prati yudhyatā .. 18..

trailokye nāsti yo dvandvaṃ mama dadyānnarādhipa .
śaṅke pramatto bhogeṣu na śṛṇoṣi balaṃ mama .. 19..

tasyaivaṃ bruvato rājā mandāsurvākyamabravīt .
kiṃ śakyamiha kartuṃ vai yatkālo duratikramaḥ .. 20..

na hyahaṃ nirjito rakṣastvayā cātmapraśaṃsinā .
kāleneha vipanno.ahaṃ hetubhūtastu me bhavān .. 21..

kiṃ tvidānīṃ mayā śakyaṃ kartuṃ prāṇaparikṣaye .
ikṣvākuparibhāvitvādvaco vakṣyāmi rākṣasa .. 22..

yadi dattaṃ yadi hutaṃ yadi me sukṛtaṃ tapaḥ .
yadi guptāḥ prajāḥ samyaktathā satyaṃ vaco.astu me .. 23..

utpatsyate kule hyasminnikṣvākūṇāṃ mahātmanām .
rājā paramatejasvī yaste prāṇānhariṣyati .. 24..

tato jaladharodagrastāḍito devadundubhiḥ .
tasminnudāhṛte śāpe puṣpavṛṣṭiśca khāccyutā .. 25..

tataḥ sa rājā rājendra gataḥ sthānaṃ triviṣṭapam .
svargate ca nṛpe rāma rākṣasaḥ sa nyavartata .. 26..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).