.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 2

tasya tadvacanaṃ śrutvā rāghavasya mahātmanaḥ .
kumbhayonirmahātejā vākyametaduvāca ha .. 1..

śṛṇu rājanyathāvṛttaṃ yasya tejobalaṃ mahat .
jaghāna ca ripūnyuddhe yathāvadhyaśca śatrubhiḥ .. 2..

ahaṃ te rāvaṇasyedaṃ kulaṃ janma ca rāghava .
varapradānaṃ ca tathā tasmai dattaṃ bravīmi te .. 3..

purā kṛtayuge rāma prajāpatisutaḥ prabhuḥ .
pulastyo nāma brahmarṣiḥ sākṣādiva pitāmahaḥ .. 4..

nānukīrtyā guṇāstasya dharmataḥ śīlatastathā .
prajāpateḥ putra iti vaktuṃ śakyaṃ hi nāmataḥ .. 5..

sa tu dharmaprasaṅgena meroḥ pārśve mahāgireḥ .
tṛṇabindvāśramaṃ gatvā nyavasanmunipuṅgavaḥ .. 6..

tapastepe sa dharmātmā svādhyāyaniyatendriyaḥ .
gatvāśramapadaṃ tasya vighnaṃ kurvanti kanyakāḥ .. 7..

devapannagakanyāśca rājarṣitanayāśca yāḥ .
krīḍantyo.apsarasaścaiva taṃ deśamupapedire .. 8..

sarvartuṣūpabhogyatvādramyatvātkānanasya ca .
nityaśastāstu taṃ deśaṃ gatvā krīḍanti kanyakāḥ .. 9..

atha ruṣṭo mahātejā vyājahāra mahāmuniḥ .
yā me darśanamāgacchetsā garbhaṃ dhārayiṣyati .. 10..

tāstu sarvāḥ pratigatāḥ śrutvā vākyaṃ mahātmanaḥ .
brahmaśāpabhayādbhītāstaṃ deśaṃ nopacakramuḥ .. 11..

tṛṇabindostu rājarṣestanayā na śṛṇoti tat .
gatvāśramapadaṃ tasya vicacāra sunirbhayā .. 12..

tasminneva tu kāle sa prajāpatyo mahānṛṣiḥ .
svādhyāyamakarottatra tapasā dyotitaprabhaḥ .. 13..

sā tu vedadhvaniṃ śrutvā dṛṣṭvā caiva tapodhanam .
abhavatpāṇḍudehā sā suvyañjitaśarīrajā .. 14..

dṛṣṭvā paramasaṃvignā sā tu tadrūpamātmanaḥ .
idaṃ me kiṃ nviti jñātvā piturgatvāgrataḥ sthitāḥ .. 15..

tāṃ tu dṛṣṭvā tathā bhūtāṃ tṛṇabindurathābravīt .
kiṃ tametattvasadṛśaṃ dhārayasyātmano vapuḥ .. 16..

sā tu kṛtvāñjaliṃ dīnā kanyovāca tapodhanam .
na jāne kāraṇaṃ tāta yena me rūpamīdṛśam .. 17..

kiṃ tu pūrvaṃ gatāsmyekā maharṣerbhāvitātmanaḥ .
pulastyasyāśramaṃ divyamanveṣṭuṃ svasakhījanam .. 18..

na ca paśyāmyahaṃ tatra kāṃ cidapyāgatāṃ sakhīm .
rūpasya tu viparyāsaṃ dṛṣṭvā cāhamihāgatā .. 19..

tṛṇabindustu rājarṣistapasā dyotitaprabhaḥ .
dhyānaṃ viveśa taccāpi apaśyadṛṣikarmajam .. 20..

sa tu vijñāya taṃ śāpaṃ maharṣerbhāvitātmanaḥ .
gṛhītvā tanayāṃ gatvā pulastyamidamabravīt .. 21..

bhagamaṃstanayāṃ me tvaṃ guṇaiḥ svaireva bhūṣitām .
bhikṣāṃ pratigṛhāṇemāṃ maharṣe svayamudyatām .. 22..

tapaścaraṇayuktasya śrāmyamāṇendriyasya te .
śuśrūṣā tatparā nityaṃ bhaviṣyati na saṃśayaḥ .. 23..

taṃ bruvāṇaṃ tu tadvākyaṃ rājarṣiṃ dhārmikaṃ tadā .
jighṛkṣurabbravītkanyāṃ bāḍhamityeva sa dvijaḥ .. 24..

dattvā tu sa gato rājā svamāśramapadaṃ tadā .
sāpi tatrāvasatkanyā toṣayantī patiṃ guṇaiḥ .
prītaḥ sa tu mahātejā vākyametaduvāca ha .. 25..

parituṣṭo.asmi bhadraṃ te guṇānāṃ sampadā bhṛśam .
tasmātte viramāmyadya putramātmasamaṃ guṇaiḥ .
ubhayorvaṃśakartāraṃ paulastya iti viśrutam .. 26..

yasmāttu viśruto vedastvayehābhyasyato mama .
tasmātsa viśravā nāma bhaviṣyati na saṃśayaḥ .. 27..

evamuktā tu sā kanyā prahṛṣṭenāntarātmanā .
acireṇaiva kālena sūtā viśravasaṃ sutam .. 28..

sa tu lokatraye khyātaḥ śaucadharmasamanvitaḥ .
piteva tapasā yukto viśravā munipuṅgavaḥ .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).