.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 20

tato vitrāsayanmartyānpṛthivyāṃ rākṣasādhipaḥ .
āsasāda ghane tasminnāradaṃ munisattamam .. 1..

nāradastu mahātejā devarṣiramitaprabhaḥ .
abravīnmeghapṛṣṭhastho rāvaṇaṃ puṣpake sthitam .. 2..

rākṣasādhipate saumya tiṣṭha viśravasaḥ suta .
prīto.asmyabhijanopeta vikramairūrjitaistava .. 3..

viṣṇunā daityaghātaiśca tārkṣyasyoragadharṣaṇaiḥ .
tvayā samaramardaiśca bhṛśaṃ hi paritoṣitaḥ .. 4..

kiṃ cidvakṣyāmi tāvatte śrotavyaṃ śroṣyase yadi .
śrutvā cānantaraṃ kāryaṃ tvayā rākṣasapuṅgava .. 5..

kimayaṃ vadhyate lokastvayāvadhyena daivataiḥ .
hata eva hyayaṃ loko yadā mṛtyuvaśaṃ gataḥ .. 6..

paśya tāvanmahābāho rākṣaseśvaramānuṣam .
lokamenaṃ vicitrārthaṃ yasya na jñāyate gatiḥ .. 7..

kva cidvāditranṛttāni sevyante muditairjanaiḥ .
rudyate cāparai rātrairdhārāśrunayanānanaiḥ .. 8..

mātā pitṛsutasnehairbhāryā bandhumanoramaiḥ .
mohenāyaṃ jano dhvastaḥ kleśaṃ svaṃ nāvabudhyate .. 9..

tatkimevaṃ parikliśya lokaṃ mohanirākṛtam .
jita eva tvayā saumya martyaloko na saṃśayaḥ .. 10..

evaṃ kutastu laṅkeśo dīpyamāna ivaujasā .
abravīnnāradaṃ tatra samprahasyābhivādya ca .. 11..

maharṣe devagandharvavihāra samarapriya .
ahaṃ khalūdyato gantuṃ vijayārthī rasātalam .. 12..

tato lokatrayaṃ jitvā sthāpya nāgānsurānvaśe .
samudramamṛtārthaṃ vai mathiṣyāmi rasātalam .. 13..

athābravīddaśagrīvaṃ nārado bhagavānṛṣiḥ .
kva khalvidānīṃ mārgeṇa tvayānena gamiṣyate .. 14..

ayaṃ khalu sudurgamyaḥ pitṛrājñaḥ puraṃ prati .
mārgo gacchati durdharṣo yamasyāmitrakarśana .. 15..

sa tu śāradameghābhaṃ muktvā hāsaṃ daśānanaḥ .
uvāca kṛtamityeva vacanaṃ cedamabravīt .. 16..

tasmādeṣa mahābrahmanvaivasvatavadhodyataḥ .
gacchāmi dakṣiṇāmāśāṃ yatra sūryātmajo nṛpaḥ .. 17..

mayā hi bhagavankrodhātpratijñātaṃ raṇārthinā .
avajeṣyāmi caturo lokapālāniti prabho .. 18..

tenaiṣa prasthito.ahaṃ vai pitṛrājapuraṃ prati .
prāṇisaṅkleśakartāraṃ yojayiṣyāmi mṛtyunā .. 19..

evamuktvā daśagrīvo muniṃ tamabhivādya ca .
prayayau dakṣiṇāmāśāṃ prahṛṣṭaiḥ saha mantribhiḥ .. 20..

nāradastu mahātejā muhūrtaṃ dhyānamāsthitaḥ .
cintayāmāsa viprendro vidhūma iva pāvakaḥ .. 21..

yena lokāstrayaḥ sendrāḥ kliśyante sacarācarāḥ .
kṣīṇe cāyuṣi dharme ca sa kālo hiṃsyate katham .. 22..

yasya nityaṃ trayo lokā vidravanti bhayārditāḥ .
taṃ kathaṃ rākṣasendro.asau svayamevābhigacchati .. 23..

yo vidhātā ca dhātā ca sukṛte duṣkṛte yathā .
trailokyaṃ vijitaṃ yena taṃ kathaṃ nu vijeṣyati .. 24..

aparaṃ kiṃ nu kṛtvaivaṃ vidhānaṃ saṃvidhāsyati .
kautūhalasamutpanno yāsyāmi yamasādanam .. 25..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).