.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 21

evaṃ sañcintya viprendro jagāma laghuvikramaḥ .
ākhyātuṃ tadyathāvṛttaṃ yamasya sadanaṃ prati .. 1..

apaśyatsa yamaṃ tatra devamagnipuraskṛtam .
vidhānamupatiṣṭhantaṃ prāṇino yasya yādṛśam .. 2..

sa tu dṛṣṭvā yamaḥ prāptaṃ maharṣiṃ tatra nāradam .
abravītsukhamāsīnamarghyamāvedya dharmataḥ .. 3..

kaccitkṣemaṃ nu devarṣe kacciddharmo na naśyati .
kimāgamanakṛtyaṃ te devagandharvasevita .. 4..

abravīttu tadā vākyaṃ nārado bhagavānṛṣiḥ .
śrūyatāmabhidhāsyāmi vidhānaṃ ca vidhīyatām .. 5..

eṣa nāmnā daśagrīvaḥ pitṛrāja niśācaraḥ .
upayāti vaśaṃ netuṃ vikramaistvāṃ sudurjayam .. 6..

etena kāraṇenāhaṃ tvarito.asmyāgataḥ prabho .
daṇḍapraharaṇasyādya tava kiṃ nu kariṣyati .. 7..

etasminnantare dūrādaṃśumantamivoditam .
dadṛśe divyamāyāntaṃ vimānaṃ tasya rakṣasaḥ .. 8..

taṃ deśaṃ prabhayā tasya puṣpakasya mahābalaḥ .
kṛtvā vitimiraṃ sarvaṃ samīpaṃ samavartata .. 9..

sa tvapaśyanmahābāhurdaśagrīvastatastataḥ .
prāṇinaḥ sukṛtaṃ karma bhuñjānāṃścaiva duṣkṛtam .. 10..

tatastānvadhyamānāṃstu karmabhirduṣkṛtaiḥ svakaiḥ .
rāvaṇo mocayāmāsa vikrameṇa balādbalī .. 11..

preteṣu mucyamāneṣu rākṣasena balīyasā .
pretagopāḥ susaṃrabdhā rākṣasendramabhidravan .. 12..

te prāsaiḥ parighaiḥ śūlairmudgaraiḥ śaktitomaraiḥ .
puṣpakaṃ samavarṣanta śūrāḥ śatasahasraśaḥ .. 13..

tasyāsanāni prāsādānvedikāstaraṇāni ca .
puṣpakasya babhañjuste śīghraṃ madhukarā iva .. 14..

devaniṣṭhānabhūtaṃ tadvimānaṃ puṣpakaṃ mṛdhe .
bhajyamānaṃ tathaivāsīdakṣayaṃ brahmatejasā .. 15..

tataste rāvaṇāmātyā yathākāmaṃ yathābalam .
ayudhyanta mahāvīryāḥ sa ca rājā daśānanaḥ .. 16..

te tu śoṇitadigdhāṅgāḥ sarvaśastrasamāhatāḥ .
amātyā rākṣasendrasya cakrurāyodhanaṃ mahat .. 17..

anyonyaṃ ca mahābhāgā jaghnuḥ praharaṇairyudhi .
yamasya ca mahatsainyaṃ rākṣasasya ca mantriṇaḥ .. 18..

amātyāṃstāṃstu santyajya rākṣasasya mahaujasaḥ .
tameva samadhāvanta śūlavarṣairdaśānanam .. 19..

tataḥ śoṇitadigdhāṅgaḥ prahārairjarjarīkṛtaḥ .
vimāne rākṣasaśreṣṭhaḥ phullāśoka ivābabhau .. 20..

sa śūlāni gadāḥ prāsāñśaktitomarasāyakān .
musalāni śilāvṛkṣānmumocāstrabalādbalī .. 21..

tāṃstu sarvānsamākṣipya tadastramapahatya ca .
jaghnuste rākṣasaṃ ghoramekaṃ śatasahasrakaḥ .. 22..

parivārya ca taṃ sarve śailaṃ meghotkarā iva .
bhindipālaiśca śūlaiśca nirucchvāsamakārayan .. 23..

vimuktakavacaḥ kruddho siktaḥ śoṇitavisravaiḥ .
sa puṣpakaṃ parityajya pṛthivyāmavatiṣṭhata .. 24..

tataḥ sa kārmukī bāṇī pṛthivyāṃ rākṣasādhipaḥ .
labdhasaṃjño muhūrtena kruddhastasthau yathāntakaḥ .. 25..

tataḥ pāśupataṃ divyamastraṃ sandhāya kārmuke .
tiṣṭha tiṣṭheti tānuktvā taccāpaṃ vyapakarṣata .. 26..

jvālāmālī sa tu śaraḥ kravyādānugato raṇe .
mukto gulmāndrumāṃścaiva bhasmakṛtvā pradhāvati .. 27..

te tasya tejasā dagdhāḥ sainyā vaivasvatasya tu .
raṇe tasminnipatitā dāvadagdhā nagā iva .. 28..

tataḥ sa sacivaiḥ sārdhaṃ rākṣaso bhīmavikramaḥ .
nanāda sumahānādaṃ kampayanniva medinīm .. 29..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).