.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 22

sa tu tasya mahānādaṃ śrutvā vaivasvato yamaḥ .
śatruṃ vijayinaṃ mene svabalasya ca saṅkṣayam .. 1..

sa tu yodhānhatānmatvā krodhaparyākulekṣaṇaḥ .
abravīttvaritaṃ sūtaṃ rathaḥ samupanīyatām .. 2..

tasya sūto rathaṃ divyamupasthāpya mahāsvanam .
sthitaḥ sa ca mahātejā āruroha mahāratham .. 3..

pāśamudgarahastaśca mṛtyustasyāgrato sthitaḥ .
yena saṅkṣipyate sarvaṃ trailokyaṃ sacarācaram .. 4..

kāladaṇḍaśca pārśvastho mūrtimānsyandane sthitaḥ .
yamapraharaṇaṃ divyaṃ prajvalanniva tejasā .. 5..

tato lokāstrayastrastāḥ kampante ca divaukasaḥ .
kālaṃ kruddhaṃ tadā dṛṣṭvā lokatrayabhayāvaham .. 6..

dṛṣṭvā tu te taṃ vikṛtaṃ rathaṃ mṛtyusamanvitam .
sacivā rākṣasendrasya sarvalokabhayāvaham .. 7..

laghusattvatayā sarve naṣṭasañjhā bhayārditāḥ .
nātra yoddhuṃ samarthāḥ sma ityuktvā vipradudruvuḥ .. 8..

sa tu taṃ tādṛśaṃ dṛṣṭvā rathaṃ lokabhayāvaham .
nākṣubhyata tadā rakṣo vyathā caivāsya nābhavat .. 9..

sa tu rāvaṇamāsādya visṛjañśaktitomarān .
yamo marmāṇi saṅkruddho rākṣasasya nyakṛntata .. 10..

rāvaṇastu sthitaḥ svasthaḥ śaravarṣaṃ mumoca ha .
tasminvaivasvatarathe toyavarṣamivāmbudaḥ .. 11..

tato mahāśaktiśataiḥ pātyamānairmahorasi .
pratikartuṃ sa nāśaknodrākṣasaḥ śalyapīḍitaḥ .. 12..

nānāpraharaṇairevaṃ yamenāmitrakarśinā .
saptarātraṃ kṛte saṅkhye na bhagno vijito.api vā .. 13..

tato.abhavatpunaryuddhaṃ yamarākṣasayostadā .
vijayākāṅkṣiṇostatra samareṣvanivartinoḥ .. 14..

tato devāḥ sagandharvāḥ siddhāśca paramarṣayaḥ .
prajāpatiṃ puraskṛtya dadṛśustadraṇājiram .. 15..

saṃvarta iva lokānāmabhavadyudhyatostayoḥ .
rākṣasānāṃ ca mukhyasya pretānāmīśvarasya ca .. 16..

rākṣasendrastataḥ kruddhaścāpamāyamya saṃyuge .
nirantaramivākāśaṃ kurvanbāṇānmumoca ha .. 17..

mṛtyuṃ caturbhirviśikhaiḥ sūtaṃ saptabhirardayat .
yamaṃ śarasahasreṇa śīghraṃ marmasvatāḍayat .. 18..

tataḥ kruddhasya sahasā yamasyābhiniviḥsṛtaḥ .
jvālāmālo viniśvāso vadanātkrodhapāvakaḥ .. 19..

tato.apaśyaṃstadāścaryaṃ devadānavarākṣasāḥ .
krodhajaṃ pāvakaṃ dīptaṃ didhakṣantaṃ riporbalam .. 20..

mṛtyustu paramakruddho vaivasvatamathābravīt .
muñca māṃ deva śīghraṃ tvaṃ nihanmi samare ripum .. 21..

narakaḥ śambaro vṛtraḥ śambhuḥ kārtasvaro balī .
namucirvirocanaścaiva tāvubhau madhukaiṭabhau .. 22..

ete cānye ca bahavo balavanto durāsadāḥ .
vinipannā mayā dṛṣṭāḥ kā cintāsminniśācare .. 23..

muñca māṃ sādhu dharmajña yāvadenaṃ nihanmyaham .
na hi kaścinmayā dṛṣṭo muhūrtamapi jīvati .. 24..

balaṃ mama na khalvetanmaryādaiṣā nisargataḥ .
saṃspṛṣṭo hi mayā kaścinna jīvediti niścayaḥ .. 25..

etattu vacanaṃ śrutvā dharmarājaḥ pratāpavān .
abravīttatra taṃ mṛtyumayamenaṃ nihanmyaham .. 26..

tataḥ saṃraktanayanaḥ kruddho vaivasvataḥ prabhuḥ .
kāladaṇḍamamoghaṃ taṃ tolayāmāsa pāṇinā .. 27..

yasya pārśveṣu niśchidrāḥ kālapāśāḥ pratiṣṭhitāḥ .
pāvakasparśasaṅkāśo mudgaro mūrtimānsthitaḥ .. 28..

darśanādeva yaḥ prāṇānprāṇinām uparudhyati .
kiṃ punastāḍanādvāpi pīḍanādvāpi dehinaḥ .. 29..

sa jvālāparivārastu pibanniva niśācaram .
karaspṛṣṭo balavatā daṇḍaḥ kruddhaḥ sudāruṇaḥ .. 30..

tato vidudruvuḥ sarve sattvāstasmādraṇājirāt .
surāśca kṣubhitā dṛṣṭvā kāladaṇḍodyataṃ yamam .. 31..

tasminprahartukāme tu daṇḍamudyamya rāvaṇam .
yamaṃ pitāmahaḥ sākṣāddarśayitvedamabravīt .. 32..

vaivasvata mahābāho na khalvatulavikramaḥ .
prahartavyaṃ tvayaitena daṇḍenāsminniśācare .. 33..

varaḥ khalu mayā dattastasya tridaśapuṅgava .
tattvayā nānṛtaṃ kāryaṃ yanmayā vyāhṛtaṃ vacaḥ .. 34..

amogho hyeṣa sarvāsāṃ prajānāṃ vinipātane .
kāladaṇḍo mayā sṛṣṭaḥ pūrvaṃ mṛtyupuraskṛtaḥ .. 35..

tanna khalveṣa te saumya pātyo rākṣasamūrdhani .
na hyasminpatite kaścinmuhūrtamapi jīvati .. 36..

yadi hyasminnipatite na mriyetaiṣa rākṣasaḥ .
mriyeta vā daśagrīvastathāpyubhayato.anṛtam .. 37..

rākṣasendrānniyacchādya daṇḍamenaṃ vadhodyatam .
satyaṃ mama kuruṣvedaṃ lokāṃstvaṃ samavekṣya ca .. 38..

evamuktastu dharmātmā pratyuvāca yamastadā .
eṣa vyāvartito daṇḍaḥ prabhaviṣṇurbhavānhi naḥ .. 39..

kiṃ tvidānīṃ mayā śakyaṃ kartuṃ raṇagatena hi .
yanmayā yanna hantavyo rākṣaso varadarpitaḥ .. 40..

eṣa tasmātpraṇaśyāmi darśanādasya rakṣasaḥ .
ityuktvā sarathaḥ sāśvastatraivāntaradhīyata .. 41..

daśagrīvastu taṃ jitvā nāma viśrāvya cātmanaḥ .
puṣpakeṇa tu saṃhṛṣṭo niṣkrānto yamasādanāt .. 42..

tato vaivasvato devaiḥ saha brahmapurogamaiḥ .
jagāma tridivaṃ hṛṣṭo nāradaśca mahāmuniḥ .. 43..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).