.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 23

sa tu jitvā daśagrīvo yamaṃ tridaśapuṅgavam .
rāvaṇastu jayaślāghī svasahāyāndadarśa ha .. 1..

jayena vardhayitvā ca mārīcapramukhāstataḥ .
puṣpakaṃ bhejire sarve sāntvitā ravaṇena ha .. 2..

tato rasātalaṃ hṛṣṭaḥ praviṣṭaḥ payaso nidhim .
daityoraga gaṇādhyuṣṭaṃ varuṇena surakṣitam .. 3..

sa tu bhogavatīṃ gatvā purīṃ vāsukipālitām .
sthāpya nāgānvaśe kṛtvā yayau maṇimatīṃ purīm .. 4..

nivātakavacāstatra daityā labdhavarā vasan .
rākṣasastānsamāsādya yuddhena samupāhvayat .. 5..

te tu sarve suvikrāntā daiteyā balaśālinaḥ .
nānāpraharaṇāstatra prayuddhā yuddhadurmadāḥ .. 6..

teṣāṃ tu yudhyamānānāṃ sāgraḥ saṃvatsaro gataḥ .
na cānyatarayostatra vijayo vā kṣayo.api vā .. 7..

tataḥ pitāmahastatra trailokyagatiravyayaḥ .
ājagāma drutaṃ devo vimānavaramāsthitaḥ .. 8..

nivātakavacānāṃ tu nivārya raṇakarma tat .
vṛddhaḥ pitāmaho vākyamuvāca viditārthavat .. 9..

na hyayaṃ rāvaṇo yuddhe śakyo jetuṃ surāsuraiḥ .
na bhavantaḥ kṣayaṃ netuṃ śakyāḥ sendraiḥ surāsuraiḥ .. 10..

rākṣasasya sakhitvaṃ vai bhavadbhiḥ saha rocate .
avibhaktā hi sarvārthāḥ suhṛdāṃ nātra saṃśayaḥ .. 11..

tato.agnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ .
nivātakavacaiḥ sārdhaṃ prītimānabhavattadā .. 12..

arcitastairyathānyāyaṃ saṃvatsarasukhoṣitaḥ .
svapurānnirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ .. 13..

sa tūpadhārya māyānāṃ śatamekonamātmavān .
salilendrapurānveṣī sa babhrāma rasātalam .. 14..

tato.aśmanagaraṃ nāma kālakeyābhirakṣitam .
taṃ vijitya muhūrtena jaghne daityāṃścatuḥśatam .. 15..

tataḥ pāṇḍurameghābhaṃ kailāsamiva saṃsthitam .
varuṇasyālayaṃ divyamapaśyadrākṣasādhipaḥ .. 16..

kṣarantīṃ ca payo nityaṃ surabhiṃ gāmavasthitām .
yasyāḥ payoviniṣyandātkṣīrodo nāma sāgaraḥ .. 17..

yasmāccandraḥ prabhavati śītaraśmiḥ prajāhitaḥ .
yaṃ samāsādya jīvanti phenapāḥ paramarṣayaḥ .
amṛtaṃ yatra cotpannaṃ surā cāpi surāśinām .. 18..

yāṃ bruvanti narā loke surabhiṃ nāma nāmataḥ .
pradakṣiṇaṃ tu tāṃ kṛtvā rāvaṇaḥ paramādbhutām .
praviveśa mahāghoraṃ guptaṃ bahuvidhairbalaiḥ .. 19..

tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā .
nityaprahṛṣṭaṃ dadṛśe varuṇasya gṛhottamam .. 20..

tato hatvā balādhyakṣānsamare taiśca tāḍitaḥ .
abravītkva gato yo vo rājā śīghraṃ nivedyatām .. 21..

yuddhārthī rāvaṇaḥ prāptastasya yuddhaṃ pradīyatām .
vada vā na bhayaṃ te.asti nirjito.asmīti sāñjaliḥ .. 22..

etasminnantare kruddhā varuṇasya mahātmanaḥ .
putrāḥ pautrāśca niṣkrāmangauśca puṣkara eva ca .. 23..

te tu vīryaguṇopetā balaiḥ parivṛtāḥ svakaiḥ .
yuktvā rathānkāmagamānudyadbhāskaravarcasaḥ .. 24..

tato yuddhaṃ samabhavaddāruṇaṃ lomaharṣaṇam .
salilendrasya putrāṇāṃ rāvaṇasya ca rakṣasaḥ .. 25..

amātyaistu mahāvīryairdaśagrīvasya rakṣasaḥ .
vāruṇaṃ tadbalaṃ kṛtsnaṃ kṣaṇena vinipātitam .. 26..

samīkṣya svabalaṃ saṅkhye varuṇasyā sutāstadā .
arditāḥ śarajālena nivṛttā raṇakarmaṇaḥ .. 27..

mahītalagatāste tu rāvaṇaṃ dṛśya puṣpake .
ākāśamāśu viviśuḥ syandanaiḥ śīghragāmibhiḥ .. 28..

mahadāsīttatasteṣāṃ tulyaṃ sthānamavāpya tat .
ākāśayuddhaṃ tumulaṃ devadānavayoriva .. 29..

tataste rāvaṇaṃ yudhe śaraiḥ pāvakasaṃnibhaiḥ .
vimukhīkṛtya saṃhṛṣṭā vinedurvividhānravān .. 30..

tato mahodaraḥ kruddho rājānaṃ dṛśya dharṣitam .
tyaktvā mṛtyubhayaṃ vīro yuddhakāṅkṣī vyalokayat .. 31..

tena teṣāṃ hayā ye ca kāmagāḥ pavanopamāḥ .
mahodareṇa gadayā hatāste prayayuḥ kṣitim .. 32..

teṣāṃ varuṇasūnūnāṃ hatvā yodhānhayāṃśca tān .
mumocāśu mahānādaṃ virathānprekṣya tānsthitān .. 33..

te tu teṣāṃ rathāḥ sāśvāḥ saha sārathibhirvaraiḥ .
mahodareṇa nihatāḥ patitāḥ pṛthivītale .. 34..

te tu tyaktvā rathānputrā varuṇasya mahātmanaḥ .
ākāśe viṣṭhitāḥ śūrāḥ svaprabhāvānna vivyathuḥ .. 35..

dhanūṃṣi kṛtvā sajyāni vinirbhidya mahodaram .
rāvaṇaṃ samare kruddhāḥ sahitāḥ samabhidravan .. 36..

tataḥ kruddho daśagrīvaḥ kālāgniriva viṣṭhitaḥ .
śaravarṣaṃ mahāvegaṃ teṣāṃ marmasvapātayat .. 37..

musalāni vicitrāṇi tato bhallaśatāni ca .
paṭṭasāṃścaiva śaktīśca śataghnīstomarāṃstathā .
pātayāmāsa durdharṣasteṣāmupari viṣṭhitaḥ .. 38..

atha viddhāstu te vīrā viniṣpetuḥ padātayaḥ .. 39..

tato rakṣo mahānādaṃ muktvā hanti sma vāruṇān .
nānāpraharaṇairghorairdhārāpātairivāmbudaḥ .. 40..

tataste vimukhāḥ sarve patitā dharaṇītale .
raṇātsvapuruṣaiḥ śīghraṃ gṛhāṇyeva praveśitāḥ .. 41..

tānabravīttato rakṣo varuṇāya nivedyatām .
rāvaṇaṃ cābravīnmantrī prabhāso nāma vāruṇaḥ .. 42..

gataḥ khalu mahātejā brahmalokaṃ jaleśvaraḥ .
gāndharvaṃ varuṇaḥ śrotuṃ yaṃ tvamāhvayase yudhi .. 43..

tatkiṃ tava vṛthā vīra pariśrāmya gate nṛpe .
ye tu saṃnihitā vīrāḥ kumārāste parājitāḥ .. 44..

rākṣasendrastu tacchrutvā nāma viśrāvya cātmanaḥ .
harṣānnādaṃ vimuñcanvai niṣkrānto varuṇālayāt .. 45..

āgatastu pathā yena tenaiva vinivṛtya saḥ .
laṅkāmabhimukho rakṣo nabhastalagato yayau .. 46..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).