.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 24

nivartamānaḥ saṃhṛṣṭo rāvaṇaḥ sa durātmavān .
jahre pathi narendrarṣidevagandharvakanyakāḥ .. 1..

darśanīyāṃ hi yāṃ rakṣaḥ kanyāṃ strīṃ vātha paśyati .
hatvā bandhujanaṃ tasyā vimāne saṃnyaveśayat .. 2..

tatra pannagayakṣāṇāṃ mānuṣāṇāṃ ca rakṣasām .
daityānāṃ dānavānāṃ ca kanyā jagrāha rāvaṇaḥ .. 3..

dīrghakeśyaḥ sucārvaṅgyaḥ pūrṇacandranibhānanāḥ .
śokāyattāstaruṇyaśca samastā stananamritāḥ .. 4..

tulyamagnyarciṣāṃ tatra śokāgnibhayasambhavam .
pravepamānā duḥkhārtā mumucurbāṣpajaṃ jalam .. 5..

tāsāṃ niśvasamānānāṃ niśvasaiḥ sampradīpitam .
agnihotramivābhāti saṃniruddhāgnipuṣpakam .. 6..

kā ciddadhyau suduḥkhārtā hanyādapi hi mām ayam .
smṛtvā mātṝhpitṝnbhrātṝnputrānvai śvaśurānapi .
duḥkhaśokasamāviṣṭo vilepuḥ sahitāḥ striyaḥ .. 7..

kathaṃ nu khalu me putraḥ kariṣyati mayā vinā .
kathaṃ mātā kathaṃ bhrātā nimagnāḥ śokasāgare .. 8..

hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā .
mṛtyo prasīda yāce tvāṃ naya māṃ yamasādanam .. 9..

kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā .
tato.asmi dharṣitānena patitā śokasāgare .. 10..

na khalvidānīṃ paśyāmi duḥkhasyāntamihātmanaḥ .
aho dhinmānuṣā.Nllokānnāsti khalvadhamaḥ paraḥ .. 11..

yaddurbalā balavatā bāndhavā rāvaṇena me .
uditenaiva sūryeṇa tārakā iva nāśitāḥ .. 12..

aho subalavadrakṣo vadhopāyeṣu rajyate .
aho durvṛttamātmānaṃ svayameva na budhyate .. 13..

sarvathā sadṛśastāvadvikramo.asya durātmanaḥ .
idaṃ tvasadṛśaṃ karma paradārābhimarśanam .. 14..

yasmādeṣa parakhyāsu strīṣu rajyati durmatiḥ .
tasmāddhi strīkṛtenaiva vadhaṃ prāpsyati vāraṇaḥ .. 15..

śaptaḥ strībhiḥ sa tu tadā hatatejāḥ suniṣprabha .
pativratābhiḥ sādhvībhiḥ sthitābhiḥ sādhu vartmani .. 16..

evaṃ vilapamānāsu rāvaṇo rākṣasādhipaḥ .
praviveśa purīṃ laṅkāṃ pūjyamāno niśācaraiḥ .. 17..

tato rākṣasarājasya svasā paramaduḥkhitā .
pādayoḥ patitā tasya vaktumevopacakrame .. 18..

tataḥ svasāramutthāpya rāvaṇaḥ parisāntvayan .
abravītkimidaṃ bhadre vaktumarhasi me drutam .. 19..

sā bāṣpapariruddhākṣī rākṣasī vākyamabravīt .
hatāsmi vidhavā rājaṃstvayā balavatā kṛtā .. 20..

ete viryāttvayā rājandaityā vinihatā raṇe .
kālakeyā iti khyātā mahābalaparākramāḥ .. 21..

tatra me nihato bhartā garīyāñjīvitādapi .
sa tvayā dayitastatra bhrātrā śatrusamena vai .. 22..

yā tvayāsmi hatā rājansvayameveha bandhunā .
duḥkhaṃ vaidhavyaśabdaṃ ca dattaṃ bhokṣyāmyahaṃ tvayā .. 23..

nanu nāma tvayā rakṣyo jāmātā samareṣvapi .
taṃ nihatya raṇe rājansvayameva na lajjase .. 24..

evamuktastayā rakṣo bhaginyā krośamānayā .
abravītsāntvayitvā tāṃ sāmapūrvamidaṃ vacaḥ .. 25..

alaṃ vatse viṣādena na bhetavyaṃ ca sarvaśaḥ .
mānadānaviśeṣaistvāṃ toṣayiṣyāmi nityaśaḥ .. 26..

yuddhe pramatto vyākṣipto jayakāṅkṣī kṣipañśarān .
nāvagacchāmi yuddheṣu svānparānvāpyahaṃ śubhe .
tenāsau nihataḥ saṅkhye mayā bhartā tava svasaḥ .. 27..

asminkāle tu yatprāptaṃ tatkariṣyāmi te hitam .
bhrāturaiśvaryasaṃsthasya kharasya bhava pārśvataḥ .. 28..

caturdaśānāṃ bhrātā te sahasrāṇāṃ bhaviṣyati .
prabhuḥ prayāṇe dāne ca rākṣasānāṃ mahaujasām .. 29..

tatra mātṛṣvasuḥ putro bhrātā tava kharaḥ prabhuḥ .
bhaviṣyati sadā kurvanyadvakṣyasi vacaḥ svayam .. 30..

śīghraṃ gacchatvayaṃ śūro daṇḍakānparirakṣitum .
dūṣaṇo.asya balādhyakṣo bhaviṣyati mahābalaḥ .. 31..

sa hi śapto vanoddeśe kruddhenośanasā purā .
rākṣasānāmayaṃ vāso bhaviṣyati na saṃśayaḥ .. 32..

evamuktvā daśagrīvaḥ sainyaṃ tasyādideśa ha .
caturdaśa sahasrāṇi rakṣasāṃ kāmarūpiṇām .. 33..

sa taiḥ sarvaiḥ parivṛto rākṣasairghoradarśanaiḥ .
kharaḥ samprayayau śīghraṃ daṇḍakānakutobhayaḥ .. 34..

sa tatra kārayāmāsa rājyaṃ nihatakaṇṭakam .
sā ca śūrpaṇakhā prītā nyavasaddaṇḍakāvane .. 35..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).