.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 25

sa tu dattvā daśagrīvo vanaṃ ghoraṃ kharasya tat .
bhaginīṃ ca samāśvāsya hṛṣṭaḥ svasthataro.abhavat .. 1..

tato nikumbhilā nāma laṅkāyāḥ kānanaṃ mahat .
mahātmā rākṣasendrastatpraviveśa sahānugaḥ .. 2..

tatra yūpaśatākīrṇaṃ saumyacaityopaśobhitam .
dadarśa viṣṭhitaṃ yajñaṃ sampradīptamiva śriyā .. 3..

tataḥ kṛṣṇājinadharaṃ kamaṇḍaluśikhādhvajam .
dadarśa svasutaṃ tatra meghanādamarindamam .. 4..

rakṣaḥpatiḥ samāsādya samāśliṣya ca bāhubhiḥ .
abravītkimidaṃ vatsa vartate tadbravīhi me .. 5..

uśanā tvabravīttatra gururyajñasamṛddhaye .
rāvaṇaṃ rākṣasaśreṭṣhaṃ dvijaśreṣṭho mahātapāḥ .. 6..

ahamākhyāmi te rājañśrūyatāṃ sarvameva ca .
yajñāste sapta putreṇa prāptāḥ subahuvistarāḥ .. 7..

agniṣṭomo.aśvamedhaśca yajño bahusuvarṇakaḥ .
rājasūyastathā yajño gomedho vaiṣṇavastathā .. 8..

māheśvare pravṛtte tu yajñe pumbhiḥ sudurlabhe .
varāṃste labdhavānputraḥ sākṣātpaśu pateriha .. 9..

kāmagaṃ syandanaṃ divyamantarikṣacaraṃ dhruvam .
māyāṃ ca tāmasīṃ nāma yayā sampadyate tamaḥ .. 10..

etayā kila saṅgrāme māyayā rāṣaseśvara .
prayuddhasya gatiḥ śakyā na hi jñātuṃ surāsuraiḥ .. 11..

akṣayāviṣudhī bāṇaiścāpaṃ cāpi sudurjayam .
astraṃ ca balavatsaumya śatruvidhvaṃsanaṃ raṇe .. 12..

etānsarvānvarā.Nllabdhvā putraste.ayaṃ daśānana .
adya yajñasamāptau ca tvatpratīkṣaḥ sthito aham .. 13..

tato.abravīddaśagrīvo na śobhanamidaṃ kṛtam .
pūjitāḥ śatravo yasmāddravyairindrapurogamāḥ .. 14..

ehīdānīṃ kṛtaṃ yaddhi tadakartuṃ na śakyate .
āgaccha saumya gacchāmaḥ svameva bhavanaṃ prati .. 15..

tato gatvā daśagrīvaḥ saputraḥ savibhīṣaṇaḥ .
striyo.avatārayāmāsa sarvāstā bāṣpaviklavāḥ .. 16..

lakṣiṇyo ratnabūtāśca devadānavarakṣasām .
nānābhūṣaṇasampannā jvalantyaḥ svena tejasā .. 17..

vibhīṣaṇastu tā nārīrdṛṣṭvā śokasamākulāḥ .
tasya tāṃ ca matiṃ jñātvā dharmātmā vākyamabravīt .. 18..

īdṛśaistaiḥ samācārairyaśo.arthakulanāśanaiḥ .
dharaṇaṃ prāṇināṃ dattvā svamatena viceṣṭase .. 19..

jñātīnvai dharṣayitvemāstvayānītā varāṅganāḥ .
tvāmatikramya madhunā rājankumbhīnasī hṛtā .. 20..

rāvaṇastvabravīdvākyaṃ nāvagacchāmi kiṃ tvidam .
ko vāyaṃ yastvayākhyāto madhurityeva nāmataḥ .. 21..

vibhīṣaṇastu saṅkruddho bhrātaraṃ vākyamabravīt .
śrūyatāmasya pāpasya karmaṇaḥ phalamāgatam .. 22..

mātāmahasya yo.asmākaṃ jyeṣṭho bhrātā sumālinaḥ .
mālyavāniti vikhyāto vṛddhaprājño niśācaraḥ .. 23..

piturjyeṣṭho jananyāśca asmākaṃ tvāryako.abhavat .
tasya kumbhīnasī nāma duhiturduhitābhavat .. 24..

mātṛṣvasurathāsmākaṃ sā kanyā cānalodbhavā .
bhavatyasmākameṣā vai bhrātṝṇāṃ dharmataḥ svasā .. 25..

sā hṛtā madhunā rājanrākṣasena balīyasā .
yajñapravṛtte putre te mayi cāntarjaloṣite .. 26..

nihatya rākṣasaśreṣṭhānamātyāṃstava saṃmatān .
dharṣayitvā hṛtarājanguptā hyantaḥpure tava .. 27..

śrutvā tvetanmahārāja kṣāntameva hato na saḥ .
yasmādavaśyaṃ dātavyā kanyā bhartre hi dātṛbhiḥ .
asminnevābhisamprāptaṃ loke viditamastu te .. 28..

tato.abravīddaśagrīvaḥ kruddhaḥ saṃraktalocanaḥ .
kalpyatāṃ me rathaḥ śīghraṃ śūrāḥ sajjībhavantu ca .. 29..

bhrātā me kumbhakarṇaśca ye ca mukhyā niśācarāḥ .
vāhanānyadhirohantu nānāpraharaṇāyudhāḥ .. 30..

adya taṃ samare hatvā madhuṃ rāvaṇanirbhayam .
indralokaṃ gamiṣyāmi yuddhakāṅkṣī suhṛdvṛtaḥ .. 31..

tato vijitya tridivaṃ vaśe sthāpya purandaram .
nirvṛto vihariṣyāmi trailokyaiśvaryaśobhitaḥ .. 32..

akṣauhiṇīsahasrāṇi catvāryugrāṇi rakṣasām .
nānāpraharaṇānyāśu niryayuryuddhakāṅkṣiṇām .. 33..

indrajittvagrataḥ sainyaṃ sainikānparigṛhya ca .
rāvaṇo madhyataḥ śūraḥ kumbhakarṇaśca pṛṣṭhataḥ .. 34..

vibhīṣaṇastu dharmātmā laṅkāyāṃ dharmamācarat .
te tu sarve mahābhāgā yayurmadhupuraṃ prati .. 35..

rathairnāgaiḥ kharairuṣṭrairhayairdīptairmahoragaiḥ .
rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram .. 36..

daityāṃśca śataśastatra kṛtavairāḥ suraiḥ saha .
rāvaṇaṃ prekṣya gacchantamanvagacchanta pṛṣṭhataḥ .. 37..

sa tu gatvā madhupuraṃ praviśya ca daśānanaḥ .
na dadarśa madhuṃ tatra bhaginīṃ tatra dṛṣṭavān .. 38..

sā prahvā prāñjalirbhūtvā śirasā pādayorgatā .
tasya rākṣasarājasya trastā kumbhīnasī svasā .. 39..

tāṃ samutthāpayāmāsa na bhetavyamiti bruvan .
rāvaṇo rākṣasaśreṣṭhaḥ kiṃ cāpi karavāṇi te .. 40..

sābravīdyadi me rājanprasannastvaṃ mahābala .
bhartāraṃ na mamehādya hantumarhasi mānada .. 41..

satyavāgbhava rājendra māmavekṣasva yācatīm .
tvayā hyuktaṃ mahābāho na bhetavyamiti svayam .. 42..

rāvaṇastvabravīddhṛṣṭaḥ svasāraṃ tatra saṃsthitam .
kva cāsau tava bhartā vai mama śīghraṃ nivedyatām .. 43..

saha tena gamiṣyāmi suralokaṃ jayāya vai .
tava kāruṇyasauhardānnivṛtto.asmi madhorvadhāt .. 44..

ityuktvvā sā prasuptaṃ taṃ samutthāpya niśācaram .
abravītsamprahṛṣṭeva rākṣasī suvipaścitam .. 45..

eṣa prāpto daśagrīvo mama bhrātā niśācaraḥ .
suralokajayākāṅkṣī sāhāyye tvāṃ vṛṇoti ca .. 46..

tadasya tvaṃ sahāyārthaṃ sabandhurgaccha rākṣasa .
snigdhasya bhajamānasya yuktamarthāya kalpitum .. 47..

tasyāstadvacanaṃ śrutvā tathetyāha madhurvacaḥ .
dadarśa rākṣasaśreṣṭhaṃ yathānyāyamupetya saḥ .. 48..

pūjayāmāsa dharmeṇa rāvaṇaṃ rākṣasādhipam .
prāptapūjo daśagrīvo madhuveśmani vīryavān .
tatra caikāṃ niśāmuṣya gamanāyopacakrame .. 49..

tataḥ kailāsamāsādya śailaṃ vaiśvaraṇālayam .
rākṣasendro mahendrābhaḥ senāmupaniveśayat .. 50..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).