.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 26

sa tu tatra daśagrīvaḥ saha sainyena vīryavān .
astaṃ prāpte dinakare nivāsaṃ samarocayat .. 1..

udite vimale candre tulyaparvatavarcasi .
sa dadarśa guṇāṃstatra candrapādopaśobhitān .. 2..

karṇikāravanairdivyaiḥ kadambagahanaistathā .
padminībhiśca phullābhirmandākinyā jalairapi .. 3..

ghaṇṭānāmiva saṃnādaḥ śuśruve madhurasvanaḥ .
apsarogaṇasaṅghanāṃ gāyatāṃ dhanadālaye .. 4..

puṣpavarṣāṇi muñcanto nagāḥ pavanatāḍitāḥ .
śailaṃ taṃ vāsayantīva madhumādhavagandhinaḥ .. 5..

madhupuṣparajaḥpṛktaṃ gandhamādāya puṣkalam .
pravavau vardhayankāmaṃ rāvaṇasya sukho.anilaḥ .. 6..

geyātpuṣpasamṛddhyā ca śaityādvāyorguṇairgireḥ .
pravṛttāyāṃ rajanyāṃ ca candrasyodayanena ca .. 7..

rāvaṇaḥ sumahāvīryaḥ kāmabāṇavaśaṃ gataḥ .
viniśvasya niviśvasya śaśinaṃ samavaikṣata .. 8..

etasminnantare tatra divyapuṣpavibhūṣitā .
sarvāpsarovarā rambhā pūrṇacandranibhānanā .. 9..

kṛtairviśeṣakairārdraiḥ ṣaḍartukusumotsavaiḥ .
nīlaṃ satoyameghābhaṃ vastraṃ samavaguṇṭhitā .. 10..

yasya vaktraṃ śaśinibhaṃ bhruvau cāpanibhe śubhe .
ūrū karikarākārau karau pallavakomalau .
sainyamadhyena gacchantī rāvaṇenopalakṣitā .. 11..

tāṃ samutthāya rakṣendraḥ kāmabāṇabalārditaḥ .
kare gṛhītvā gacchantīṃ smayamāno.abhyabhāṣata .. 12..

kva gacchasi varārohe kāṃ siddhiṃ bhajase svayam .
kasyābhyudayakālo.ayaṃ yastvāṃ samupabhokṣyate .. 13..

tavānanarasasyādya padmotpalasugandhinaḥ .
sudhāmṛtarasasyeva ko.adya tṛptiṃ gamiṣyati .. 14..

svarṇakumbhanibhau pīnau śubhau bhīru nirantarau .
kasyorasthalasaṃsparśaṃ dāsyataste kucāvimau .. 15..

suvarṇacakrapratimaṃ svarṇadāmacitaṃ pṛthu .
adhyārokṣyati kaste.adya svargaṃ jaghanarūpiṇam .. 16..

madviśiṣṭaḥ pumānko.anyaḥ śakro viṣṇurathāśvinau .
māmatītya hi yasya tvaṃ yāsi bhīru na śobhanam .. 17..

viśrama tvaṃ pṛthuśroṇi śilātalamidaṃ śubham .
trailokye yaḥ prabhuś caiva tulyo mama na vidyate .. 18..

tadeṣa prāñjaliḥ prahvo yācate tvāṃ daśānanaḥ .
yaḥ prabhuścāpi bhartā ca trailokyasya bhajasva mām .. 19..

evamuktābravīdrambhā vepamānā kṛtāñjaliḥ .
prasīda nārhase vaktumīdṛśaṃ tvaṃ hi me guruḥ .. 20..

anyebhyo.api tvayā rakṣyā prāpnuyāṃ dharṣaṇaṃ yadi .
dharmataśca snuṣā te.ahaṃ tattvametadbravīmi te .. 21..

abravīttāṃ daśagrīvaścaraṇādhomukhīṃ sthitām .
sutasya yadi me bharyā tatastvaṃ me snuṣā bhaveḥ .. 22..

bāḍhamityeva sā rambhā prāha rāvaṇamuttaram .
dharmataste sutasyāhaṃ bhāryā rākṣasapuṅgava .. 23..

putraḥ priyataraḥ prāṇairbhrāturvaiśravaṇasya te .
khyāto yastriṣu lokeṣu nalakūvara ityasau .. 24..

dharmato yo bhavedvipraḥ kṣatriyo vīryato bhavet .
krodhādyaśca bhavedagniḥ kṣāntyā ca vasudhāsamaḥ .. 25..

tasyāsmi kṛtasaṅketā lokapālasutasya vai .
tamuddiśya ca me sarvaṃ vibhūṣaṇamidaṃ kṛtam .. 26..

yasya tasya hi nānyasya bhāvo māṃ prati tiṣṭhati .
tena satyena māṃ rājanmoktumarhasyarindama .. 27..

sa hi tiṣṭhati dharmātmā sāmprataṃ matsamutsukaḥ .
tanna vighnaṃ sutasyeha kartumarhasi muñca mām .. 28..

sadbhirācaritaṃ mārgaṃ gaccha rākṣasapuṅgava .
mānanīyo mayā hi tvaṃ lālanīyā tathāsmi te .. 29..

evaṃ bruvāṇaṃ rambhāṃ tāṃ dharmārthasahitaṃ vacaḥ .
nirbhartsya rākṣaso mohātpratigṛhya balādbalī .
kāmamohābhisaṃrabdho maithunāyopacakrame .. 30..

sā vimuktā tato rambhā bhraṣṭamālyavibhūṣaṇā .
gajendrākrīḍamathitā nadīvākulatāṃ gatā .. 31..

sā vepamānā lajjantī bhītā karakṛtāñjaliḥ .
nalakūbaramāsādya pādayornipapāta ha .. 32..

tadavasthāṃ ca tāṃ dṛṣṭvā mahātmā nalakūbaraḥ .
abravītkimidaṃ bhadre pādayoḥ patitāsi me .. 33..

sā tu niśvasamānā ca vepamānātha sāñjaliḥ .
tasmai sarvaṃ yathātathyamākhyātumupacakrame .. 34..

eṣa deva daśagrīvaḥ prāpto gantuṃ triviṣṭapam .
tena sainyasahāyena niśeha pariṇāmyate .. 35..

āyāntī tena dṛṣṭāsmi tvatsakaśamarindama .
gṛhītvā tena pṛṣṭāsmi kasya tvamiti rakṣasā .. 36..

mayā tu sarvaṃ yatsatyaṃ taddhi tasmai niveditam .
kāmamohābhibhūtātmā nāśrauṣīttadvaco mama .. 37..

yācyamāno mayā deva snuṣā te.ahamiti prabho .
tatsarvaṃ pṛṣṭhataḥ kṛtvā balāttenāsmi dharṣitā .. 38..

evaṃ tvamaparādhaṃ me kṣantumarhasi mānada .
na hi tulyaṃ balaṃ saumya striyāśca puruṣasya ca .. 39..

evaṃ śrutvā tu saṅkruddhastadā vaiśvaraṇātmajaḥ .
dharṣaṇāṃ tāṃ parāṃ śrutvā dhyānaṃ sampraviveśa ha .. 40..

tasya tatkarma vijñāya tadā vaiśravaṇātmajaḥ .
muhūrtādroṣatāmrākṣastoyaṃ jagrāha pāṇinā .. 41..

gṛhītvā salilaṃ divyamupaspṛśya yathāvidhi .
utsasarja tadā śāpaṃ rākṣasendrāya dāruṇam .. 42..

akāmā tena yasmāttvaṃ balādbhadre pradharṣitā .
tasmātsa yuvatīmanyāṃ nākāmāmupayāsyati .. 43..

yadā tvakāmāṃ kāmārto dharayiṣyati yoṣitam .
mūrdhā tu saptadhā tasya śakalībhavitā tadā .. 44..

tasminnudāhṛte śāpe jvalitāgnisamaprabhe .
devadundubhayo neduḥ puṣpavṛṣṭiśca khāccyutā .. 45..

prajāpatimukhāścāpi sarve devāḥ praharṣitāḥ .
jñātvā lokagatiṃ sarvāṃ tasya mṛtyuṃ ca rakṣasaḥ .. 46..

śrutvā tu sa daśagrīvastaṃ śāpaṃ romaharṣaṇam .
nārīṣu maithunaṃ bhāvaṃ nākāmāsvabhyarocayat .. 47..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).