.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 27

kailāsaṃ laṅghayitvātha daśagrīvaḥ sarākṣasaḥ .
āsasāda mahātejā indralokaṃ niśācaraḥ .. 1..

tasya rākṣasasainyasya samantādupayāsyataḥ .
devalokaṃ yayau śabdo bhidyamānārṇavopamaḥ .. 2..

śrutā tu rāvaṇaṃ prāptamindraḥ sañcalitāsanaḥ .
abravīttatra tāndevānsarvāneva samāgatān .. 3..

ādityānsavasūnrudrānviśvānsādhyānmarudgaṇān .
sajjībhavata yuddhārthaṃ rāvaṇasya durātmanaḥ .. 4..

evamuktāstu śakreṇa devāḥ śakrasamā yudhi .
saṃnahyanta mahāsattvā yuddhaśraddhāsamanvitāḥ .. 5..

sa tu dīnaḥ paritrasto mahendro rāvaṇaṃ prati .
viṣṇoḥ samīpamāgatya vākyametaduvāca ha .. 6..

viṣṇo kathaṃ kariṣyāmo mahāvīryaparākrama .
asu hi balavānrakṣo yuddhārthamabhivartate .. 7..

varapradānādbalavānna khalvanyena hetunā .
tacca satyaṃ hi kartavyaṃ vākyaṃ deva prajāpateḥ .. 8..

tadyathā namucirvṛtro balirnarakaśambarau .
tvanmataṃ samavaṣṭabhya yathā dagdhāstathā kuru .. 9..

na hyanyo deva devānāmāpatsu sumahābala .
gatiḥ parāyaṇaṃ vāsti tvāmṛte puruṣottama .. 10..

tvaṃ hi nārāyaṇaḥ śrīmānpadmanābhaḥ sanātanaḥ .
tvayāhaṃ sthāpitaścaiva devarājye sanātane .. 11..

tadākhyāhi yathātattvaṃ devadeva mama svayam .
asicakrasahāyastvaṃ yudhyase saṃyuge ripum .. 12..

evamuktaḥ sa śakreṇa devo nārāyaṇaḥ prabhuḥ .
abravīnna paritrāsaḥ kāryaste śrūyatāṃ ca me .. 13..

na tāvadeṣa durvṛttaḥ śakyo daivatadānavaiḥ .
hantuṃ yudhi samāsādya varadānena durjayaḥ .. 14..

sarvathā tu mahatkarma kariṣyati balotkaṭaḥ .
rakṣaḥ putrasahāyo.asau dṛṣṭametannisargataḥ .. 15..

bravīṣi yattu māṃ śakra saṃyuge yotsyasīti ha .
naivāhaṃ pratiyotsye taṃ rāvaṇaṃ rākṣasādhipam .. 16..

anihatya ripuṃ viṣṇurna hi pratinivartate .
durlabhaścaiṣa kāmo.adya varamāsādya rākṣase .. 17..

pratijānāmi devendra tvatsamīpaṃ śatakrato .
rākṣasasyāhamevāsya bhavitā mṛtyukāraṇam .. 18..

ahamenaṃ vadhiṣyāmi rāvaṇaṃ sasutaṃ yudhi .
devatāstoṣayiṣyāmi jñātvā kālamupasthitam .. 19..

etasminnantare nādaḥ śuśruve rajanīkṣaye .
tasya rāvaṇasainyasya prayuddhasya samantataḥ .. 20..

atha yuddhaṃ samabhavaddevarākṣasayostadā .
ghoraṃ tumulanirhrādaṃ nānāpraharaṇāyudham .. 21..

etasminnantare śūrā rākṣasā ghoradarśanāḥ .
yuddhārthamabhyadhāvanta sacivā rāvaṇājñayā .. 22..

mārīcaśca prahastaśca mahāpārśvamahodarau .
akampano nikumbhaśca śukaḥ sāraṇa eva ca .. 23..

saṃhrādirdhūmaketuśca mahādaṃṣṭro mahāmukhaḥ .
jambumālī mahāmālī virūpākṣaśca rākṣasaḥ .. 24..

etaiḥ sarvairmahāvīryairvṛto rākṣasapuṅgava .
rāvaṇasyāryakaḥ sainyaṃ sumālī praviveśa ha .. 25..

sa hi devagaṇānsarvānnānāpraharaṇaiḥ śitaiḥ .
vidhvaṃsayati saṅkruddhaḥ saha taiḥ kṣaṇadācaraiḥ .. 26..

etasminnantare śūro vasūnāmaṣṭamo vasuḥ .
sāvitra iti vikhyātaḥ praviveśa mahāraṇam .. 27..

tato yuddhaṃ samabhavatsurāṇāṃ rākṣasaiḥ saha .
kruddhānāṃ rakṣasāṃ kīrtiṃ samareṣvanivartinām .. 28..

tataste rākṣasāḥ śūrā devāṃstānsamare sthitān .
nānāpraharaṇairghorairjaghnuḥ śatasahasraśaḥ .. 29..

surāstu rākṣasānghorānmahāvīryānsvatejasā .
samare vividhaiḥ śastrairanayanyamasādanam .. 30..

etasminnantare śūraḥ sumālī nāma rākṣasaḥ .
nānāpraharaṇaiḥ kruddho raṇamevābhyavartata .. 31..

devānāṃ tadbalaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ .
vidhvaṃsayati saṅkruddho vāyurjaladharāniva .. 32..

te mahābāṇavarṣaiśca śūlaiḥ prāsaiśca dāruṇaiḥ .
pīḍyamānāḥ surāḥ sarve na vyatiṣṭhansamāhitāḥ .. 33..

tato vidrāvyamāṇeṣu tridaśeṣu sumālinā .
vasūnāmaṣṭamo devaḥ sāvitro vyavatiṣṭhata .. 34..

saṃvṛtaḥ svairanīkaistu praharantaṃ niśācaram .
vikrameṇa mahātejā vārayāmāsa saṃyuge .. 35..

sumatayostayorāsīdyuddhaṃ loke sudāruṇam .
sumālino vasoścaiva samareṣvanivartinoḥ .. 36..

tatastasya mahābāṇairvasunā sumahātmanā .
mahānsa pannagarathaḥ kṣaṇena vinipātitaḥ .. 37..

hatvā tu saṃyuge tasya rathaṃ bāṇaśataiḥ śitaiḥ .
gadāṃ tasya vadhārthāya vasurjagrāha pāṇinā .. 38..

tāṃ pradīptāṃ pragṛhyāśu kāladaṇḍanibhāṃ śubhām .
tasya mūrdhani sāvitraḥ sumālervinipātayat .. 39..

tasya mūrdhani solkābhā patantī ca tadā babhau .
sahasrākṣasamutsṛṣṭā girāviva mahāśaniḥ .. 40..

tasya naivāsthi kāyo vā na māṃsaṃ dadṛśe tadā .
gadayā bhasmasādbhūto raṇe tasminnipātitaḥ .. 41..

taṃ dṛṣṭvā nihataṃ saṅkhye rākṣasāste samantataḥ .
dudruvuḥ sahitāḥ sarve krośamānā mahāsvanam .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).