.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 28

sumālinaṃ hataṃ dṛṣṭvā vasunā bhasmasātkṛtam .
vidrutaṃ cāpi svaṃ sainyaṃ lakṣayitvārditaṃ śaraiḥ .. 1..

tataḥ sa balavānkruddho rāvaṇasya suto yudhi .
nivartya rākṣasānsarvānmeghanādo vyatiṣṭhata .. 2..

sa rathenāgnivarṇena kāmagena mahārathaḥ .
abhidudrāva senāṃ tāṃ vanānyagniriva jvalan .. 3..

tataḥ praviśatastasya vividhāyudhadhāriṇaḥ .
vidudruvurdiśaḥ sarvā devāstasya ca darśanāt .. 4..

na tatrāvasthitaḥ kaścidraṇe tasya yuyutsataḥ .
sarvānāvidhya vitrastāndṛṣṭvā śakro.abhyabhāṣata .. 5..

na bhetavyaṃ na gantavyaṃ nivartadhvaṃ raṇaṃ prati .
eṣa gacchati me putro yuddhārthamaparājitaḥ .. 6..

tataḥ śakrasuto devo jayanta iti viśrutaḥ .
rathenādbhutakalpena saṅgrāmamabhivartata .. 7..

tataste tridaśāḥ sarve parivārya śacīsutam .
rāvaṇasya sutaṃ yuddhe samāsādya vyavasthitaḥ .. 8..

teṣāṃ yuddhaṃ mahadabhūtsadṛśaṃ devarākṣasām .
kṛte mahendraputrasya rākṣasendrasutasya ca .. 9..

tato mātaliputre tu gomukhe rākṣasātmajaḥ .
sārathau pātayāmāsa śarānkāñcanabhūṣaṇān .. 10..

śacīsutastvapi tathā jayantastasya sārathim .
taṃ caiva rāvaṇiṃ kruddhaḥ pratyavidhyadraṇājire .. 11..

tataḥ kruddho mahātejā rakṣo visphāritekṣaṇaḥ .
rāvaṇiḥ śakraputraṃ taṃ śaravarṣairavākirat .. 12..

tataḥ pragṛhya śastrāṇi sāravanti mahānti ca .
śataghnīstomarānprāsāngadākhaḍgaparaśvadhān .
sumahāntyadriśṛṅgāṇi pātayāmāsa rāvaṇiḥ .. 13..

tataḥ pravyathito lokāḥ sañjajñe ca tamo mahat .
tasya rāvaṇaputrasya tadā śatrūnabhighnataḥ .. 14..

tatastaddaivatabalaṃ samantāttaṃ śacīsutam .
bahuprakāramasvasthaṃ tatra tatra sma dhāvati .. 15..

nābhyajānaṃstadānyonyaṃ śatrūnvā daivatāni vā .
tatra tatra viparyastaṃ samantātparidhāvitam .. 16..

etasminnantare śūraḥ pulomā nāma vīryavān .
daiteyastena saṅgṛhya śacīputro.apavāhitaḥ .. 17..

gṛhītvā taṃ tu naptāraṃ praviṣṭaḥ sa mahodadhim .
mātāmaho.aryakastasya paulomī yena sā śacī .. 18..

praṇāśaṃ dṛśya tu surā jayantasyātidāruṇam .
vyathitāścāprahṛṣṭāśca samantādvipradudruvuḥ .. 19..

rāvaṇistvatha saṃhṛṣṭo balaiḥ parivṛtaḥ svakaiḥ .
abhyadhāvata devāṃstānmumoca ca mahāsvanam .. 20..

dṛṣṭvā praṇāśaṃ putrasya rāvaṇeścāpi vikramam .
mātaliṃ prāha devendro rathaḥ samupanīyatām .. 21..

sa tu divyo mahābhīmaḥ sajja eva mahārathaḥ .
upasthito mātalinā vāhyamānā manojavaḥ .. 22..

tato meghā rathe tasmiṃstaḍidvanto mahāsvanāḥ .
agrato vāyucapālā gacchanto vyanadaṃstadā .. 23..

nānāvādyāni vādyanta sutayaśca samāhitāḥ .
nanṛtuścāpsaraḥsaṅghāḥ prayāte vāsave raṇam .. 24..

rudrairvasubhirādityaiḥ sādhyaiśca samarudgaṇaiḥ .
vṛto nānāpraharaṇairniryayau tridaśādhipaḥ .. 25..

nirgacchatastu śakrasya paruṣaṃ pavano vavau .
bhāskaro niṣprabhaścāsīnmaholkāś ca prapedire .. 26..

etasminnantare śūro daśagrīvaḥ pratāpavān .
āruroha rathaṃ divyaṃ nirmitaṃ viśvakarmaṇā .. 27..

pannagaiḥ sumahākāyairveṣṭitaṃ lomaharṣaṇaiḥ .
yeṣāṃ niśvāsavātena pradīptamiva saṃyugam .. 28..

daityairniśācaraiḥ śūrai rathaḥ samparivāritaḥ .
samarābhimukho divyo mahendramabhivartata .. 29..

putraṃ taṃ vārayitvāsau svayameva vyavasthitaḥ .
so.api yuddhādviniṣkramya rāvaṇiḥ samupāviśat .. 30..

tato yuddhaṃ pravṛttaṃ tu surāṇāṃ rākṣasaiḥ saha .
śastrābhivarṣaṇaṃ ghoraṃ meghānāmiva saṃyuge .. 31..

kumbhakarṇastu duṣṭātmā nānāpraharaṇodyataḥ .
nājñāyata tadā yuddhe saha kenāpyayudhyata .. 32..

dantairbhujābhyāṃ padbhyāṃ ca śaktitomarasāyakaiḥ .
yena kenaiva saṃrabdhastāḍayāmāsa vai surān .. 33..

tato rudrairmahābhāgaiḥ sahādityairniśācaraiḥ .
prayuddhastaiśca saṅgrāme kṛttaḥ śastrairnirantaram .. 34..

tatastadrākṣasaṃ sainyaṃ tridaśaiḥ samarudgaṇaiḥ .
raṇe vidrāvitaṃ sarvaṃ nānāpraharaṇaiḥ śitaiḥ .. 35..

ke cidvinihatāḥ śastrairveṣṭanti sma mahītale .
vāhaneṣvavasaktāśca sthitā evāpare raṇe .. 36..

rathānnāgānkharānuṣṭrānpannagāṃsturagāṃstathā .
śiṃśumārānvarāhāṃśca piśācavadanāṃstathā .. 37..

tānsamāliṅgya bāhubhyāṃ viṣṭabdhāḥ ke ciducchritāḥ .
devaistu śastrasaṃviddhā mamrire ca niśācarāḥ .. 38..

citrakarma ivābhāti sa teṣāṃ raṇasamplavaḥ .
nihatānāṃ pramattānāṃ rākṣasānāṃ mahītale .. 39..

śoṇitodaka niṣyandākaṅkagṛdhrasamākulā .
pravṛttā saṃyugamukhe śastragrāhavatī nadī .. 40..

etasminnantare kruddho daśagrīvaḥ pratāpavān .
nirīkṣya tadbalaṃ sarvaṃ daivatairvinipātitam .. 41..

sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram .
tridaśānsamare nighnañśakramevābhyavartata .. 42..

tataḥ śakro mahaccāpaṃ visphārya sumahāsvanam .
yasya visphāraghoṣeṇa svananti sma diśo daśa .. 43..

tadvikṛṣya mahaccāpamindro rāvaṇamūrdhani .
nipātayāmāsa śarānpāvakādityavarcasaḥ .. 44..

tathaiva ca mahābāhurdaśagrīvo vyavasthitaḥ .
śakraṃ kārmukavibhraṣṭaiḥ śaravarṣairavākirat .. 45..

prayudhyatoratha tayorbāṇavarṣaiḥ samantataḥ .
nājñāyata tadā kiṃ citsarvaṃ hi tamasā vṛtam .. 46..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).