.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 29

tatastamasi sañjāte rākṣasā daivataiḥ saha .
ayudhyanta balonmattāḥ sūdayantaḥ parasparam .. 1..

tatastu devasainyena rākṣasānāṃ mahadbalam .
daśāṃśaṃ sthāpitaṃ yuddhe śeṣaṃ nītaṃ yamakṣayam .. 2..

tasmiṃstu tamasā naddhe sarve te devarākṣasāḥ .
anyonyaṃ nābhyajānanta yudhyamānāḥ parasparam .. 3..

indraśca rāvaṇaścaiva rāvaṇiśca mahābalaḥ .
tasmiṃstamojālavṛte mohamīyurna te trayaḥ .. 4..

sa tu dṛṣṭvā balaṃ sarvaṃ nihataṃ rāvaṇo raṇe .
krodhamabhyāgamattīvraṃ mahānādaṃ ca muktavān .. 5..

krodhātsūtaṃ ca durdharṣaḥ syandanasthamuvāca ha .
parasainyasya madhyena yāvadantaṃ nayasva mām .. 6..

adyaitāṃstridaśānsarvānvikramaiḥ samare svayam .
nānāśastrairmahāsārairnāśayāmi nabhastalāt .. 7..

ahamindraṃ vadhiṣyāmi varuṇaṃ dhanadaṃ yamam .
tridaśānvinihatyāśu svayaṃ sthāsyāmyathopari .. 8..

viṣādo na ca kartavyaḥ śīghraṃ vāhaya me ratham .
dviḥ khalu tvāṃ bravīmyadya yāvadantaṃ nayasva mām .. 9..

ayaṃ sa nandanoddeśo yatra vartāmahe vayam .
naya māmadya tatra tvamudayo yatra parvataḥ .. 10..

tasya tadvacanaṃ śrutvā turagānsa manojavān .
ādideśātha śatrūṇāṃ madhyenaiva ca sārathiḥ .. 11..

tasya taṃ niścayaṃ jñātvā śakro deveśvarastadā .
rathasthaḥ samarasthāṃstāndevānvākyamathābravīt .. 12..

surāḥ śṛṇuta madvākyaṃ yattāvanmama rocate .
jīvanneva daśagrīvaḥ sādhu rakṣo nigṛhyatām .. 13..

eṣa hyatibalaḥ sainye rathena pavanaujasā .
gamiṣyati pravṛddhormiḥ samudra iva parvaṇi .. 14..

na hyeṣa hantuṃ śakyo.adya varadānātsunirbhayaḥ .
tadgrahīṣyāmahe ratho yattā bhavata saṃyuge .. 15..

yathā baliṃ nigṛhyaitattrailokyaṃ bhujyate mayā .
evametasya pāpasya nigraho mama rocate .. 16..

tato.anyaṃ deśamāsthāya śakraḥ santyajya rāvaṇam .
ayudhyata mahātejā rākṣasānnāśayanraṇe .. 17..

uttareṇa daśagrīvaḥ praviveśānivartitaḥ .
dakṣiṇena tu pārśvena praviveśa śatakratuḥ .. 18..

tataḥ sa yojanaśataṃ praviṣṭo rākṣasādhipaḥ .
devatānāṃ balaṃ kṛtsnaṃ śaravarṣairavākirat .. 19..

tataḥ śakro nirīkṣyātha praviṣṭaṃ taṃ balaṃ svakam .
nyavartayadasambhrāntaḥ samāvṛtya daśānanam .. 20..

etasminnantare nādo mukto dānavarākṣasaiḥ .
hā hatāḥ smeti taṃ dṛṣṭvā grastaṃ śakreṇa rāvaṇam .. 21..

tato rathaṃ samāruhya rāvaṇiḥ krodhamūrchitaḥ .
tatsainyamatisaṅkruddhaḥ praviveśa sudāruṇam .. 22..

sa tāṃ praviśya māyāṃ tu dattāṃ gopatinā purā .
adṛśyaḥ sarvabhūtānāṃ tatsanyaṃ samavākirat .. 23..

tataḥ sa devānsantyajya śakramevābhyayāddrutam .
mahendraśca mahātejā na dadarśa sutaṃ ripoḥ .. 24..

sa mātaliṃ hayāṃścaiva tāḍayitvā śarottamaiḥ .
mahendraṃ bāṇavarṣeṇa śīghrahasto hyavākirat .. 25..

tataḥ śakro rathaṃ tyaktva visṛjya ca sa mātalim .
airāvataṃ samāruhya mṛgayāmāsa rāvaṇim .. 26..

sa tu māyā balādrakṣaḥ saṅgrāme nābhyadṛśyata .
kiramāṇaḥ śaraughena mahendramamitaujasaṃ .. 27..

sa taṃ yadā pariśrāntamindraṃ mene.atha rāvaṇiḥ .
tadainaṃ māyayā baddhvā svasainyamabhito.anayat .. 28..

taṃ dṛṣṭvātha balāttasminmāyayāpahṛtaṃ raṇe .
mahendramamarāḥ sarve kiṃ nvetaditi cukruśuḥ .
na hi dṛśyati vidyāvānmāyayā yena nīyate .. 29..

etasminnantare cāpi sarve suragaṇāstadā .
abhyadravansusaṅkruddhā rāvaṇaṃ śastravṛṣṭibhiḥ .. 30..

rāvaṇistu samāsādya vasvādityamarudgaṇān .
na śaśāka raṇe sthātuṃ na yoddhuṃ śastrapīḍitaḥ .. 31..

taṃ tu dṛṣṭvā pariśrāntaṃ prahārairjarjaracchavim .
rāvaṇiḥ pitaraṃ yuddhe.adarśanastho.abravīdidam .. 32..

āgaccha tāta gacchāvo nivṛttaṃ raṇakarma tat .
jitaṃ te viditaṃ bho.astu svastho bhava gatajvaraḥ .. 33..

ayaṃ hi surasainyasya trailokyasya ca yaḥ prabhuḥ .
sa gṛhīto mayā śakro bhagnamānāḥ surāḥ kṛtāḥ .. 34..

yatheṣṭaṃ bhuṅkṣva trailokyaṃ nigṛhya ripumojasā .
vṛthā te kiṃ śramaṃ kṛtvā yuddhaṃ hi tava niṣphalam .. 35..

sa daivatabalāttasmānnivṛtto raṇakarmaṇaḥ .
tacchrutvā rāvaṇervākyaṃ svasthacetā daśānanaḥ .. 36..

atha raṇavigatajvaraḥ prabhur
vijayamavāpya niśācarādhipaḥ .
bhavanamabhi tato jagāma hṛṣṭaḥ
svasutamavāpya ca vākyamabravīt .. 37..

atibalasadṛśaiḥ parākramaistair
mama kulamānavivardhanaṃ kṛtam .
yadamarasamavikrama tvayā
tridaśapatistridaśāśca nirjitāḥ .. 38..

tvaritamupanayasva vāsavaṃ
nagaramito vraja sainyasaṃvṛtaḥ .
ahamapi tava gacchato drutaṃ
saha sacivairanuyāmi pṛṣṭhataḥ .. 39..

atha sa balavṛtaḥ savāhanas
tridaśapatiṃ parigṛhya rāvaṇiḥ .
svabhavanamupagamya rākṣaso
muditamanā visasarja rākṣasān .. 40..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).