.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 3

atha putraḥ pulastyasya viśravā munipuṅgavaḥ .
acireṇaiva kālena piteva tapasi sthitaḥ .. 1..

satyavāñśīlavāndakṣaḥ svādhyāyanirataḥ śuciḥ .
sarvabhogeṣvasaṃsakto nityaṃ dharmaparāyaṇaḥ .. 2..

jñātvā tasya tu tadvṛttaṃ bharadvājo mahānṛṣiḥ .
dadau viśravase bhāryāṃ svāṃ sutāṃ devavarṇinīm .. 3..

pratigṛhya tu dharmeṇa bharadvājasutāṃ tadā .
mudā paramayā yukto viśravā munipuṅgavaḥ .. 4..

sa tasyāṃ vīryasampanamapatyaṃ paramādbhutam .
janayāmāsa dharmātmā sarvairbrahmaguṇairyutam .. 5..

tasmiñjāte tu saṃhṛṣṭaḥ sa babhūva pitāmahaḥ .
nāma cāsyākarotprītaḥ sārdhaṃ devarṣibhistadā .. 6..

yasmādviśravaso.apatyaṃ sādṛśyādviśravā iva .
tasmādvaiśvaraṇo nāma bhaviṣyatyeṣa viśrutaḥ .. 7..

sa tu vaiśravaṇastatra tapovanagatastadā .
avardhata mahātejā hutāhutirivānalaḥ .. 8..

tasyāśramapadasthasya buddhirjajñe mahātmanaḥ .
cariṣye niyato dharmaṃ dharmo hi paramā gatiḥ .. 9..

sa tu varṣasahasrāṇi tapastaptvā mahāvane .
pūrṇe varṣasahasre tu taṃ taṃ vidhimavartata .. 10..

jalāśī mārutāhāro nirāhārastathaiva ca .
evaṃ varṣasahasrāṇi jagmustānyeva varṣavat .. 11..

atha prīto mahātejāḥ sendraiḥ suragaṇaiḥ saha .
gatvā tasyāśramapadaṃ brahmedaṃ vākyamabravīt .. 12..

parituṣṭo.asmi te vatsa karmaṇānena suvrata .
varaṃ vṛṇīṣva bhadraṃ te varārhastvaṃ hi me mataḥ .. 13..

athābravīdvaiśravaṇaḥ pitāmahamupasthitam .
bhagava.Nllokapālatvamiccheyaṃ vittarakṣaṇam .. 14..

tato.abravīdvaiśravaṇaṃ parituṣṭena cetasā .
brahmā suragaṇaiḥ sārdhaṃ bāḍhamityeva hṛṣṭavat .. 15..

ahaṃ hi lokapālānāṃ caturthaṃ sraṣṭumudyataḥ .
yamendravaruṇānāṃ hi padaṃ yattava cepsitam .. 16..

tatkṛtaṃ gaccha dharmajña dhaneśatvamavāpnuhi .
yamendravaruṇānāṃ hi caturtho.adya bhaviṣyasi .. 17..

etacca puṣpakaṃ nāma vimānaṃ sūryasaṃnibham .
pratigṛhṇīṣva yānārthaṃ tridaśaiḥ samatāṃ vraja .. 18..

svasti te.astu gamiṣyāmaḥ sarva eva yathāgatam .
kṛtakṛtyā vayaṃ tāta dattvā tava mahāvaram .. 19..

gateṣu brahmapūrveṣu deveṣvatha nabhastalam .
dhaneśaḥ pitaraṃ prāha vinayātpraṇato vacaḥ .. 20..

bhagava.Nllabdhavānasmi varaṃ kamalayonitaḥ .
nivāsaṃ na tu me devo vidadhe sa prajāpatiḥ .. 21..

tatpaśya bhagavankaṃ ciddeśaṃ vāsāya naḥ prabho .
na ca pīḍā bhavedyatra prāṇino yasya kasya cit .. 22..

evamuktastu putreṇa viśravā munipuṅgavaḥ .
vacanaṃ prāha dharmajña śrūyatām iti dharmavit .. 23..

laṅkā nāma purī ramyā nirmitā viśvakarmaṇā .
rākṣasānāṃ nivāsārthaṃ yathendrasyāmarāvatī .. 24..

ramaṇīyā purī sā hi rukmavaidūryatoraṇā .
rākṣasaiḥ sā parityaktā purā viṣṇubhayārditaiḥ .
śūnyā rakṣogaṇaiḥ sarvai rasātalatalaṃ gataiḥ .. 25..

sa tvaṃ tatra nivāsāya rocayasva matiṃ svakām .
nirdoṣastatra te vāso na ca bādhāsti kasya cit .. 26..

etacchrutvā tu dharmātmā dharmiṣṭhaṃ vacanaṃ pituḥ .
niveśayāmāsa tadā laṅkāṃ parvatamūrdhani .. 27..

nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā .
acireṇaikakālena sampūrṇā tasya śāsanāt .. 28..

atha tatrāvasatprīto dharmātmā nairṛtādhipaḥ .
samudraparidhānāyāṃ laṅkāyāṃ viśravātmajaḥ .. 29..

kāle kāle vinītātmā puṣpakeṇa dhaneśvaraḥ .
abhyagacchatsusaṃhṛṣṭaḥ pitaraṃ mātaraṃ ca saḥ .. 30..

sa devagandharvagaṇairabhiṣṭutas
tathaiva siddhaiḥ saha cāraṇairapi .
gabhastibhiḥ sūrya ivaujasā vṛtaḥ
pituḥ samīpaṃ prayayau śriyā vṛtaḥ .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).