.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 30

jite mahendre.atibale rāvaṇasya sutena vai .
prajāpatiṃ puraskṛtya gatvā laṅkāṃ surāstadā .. 1..

taṃ rāvaṇaṃ samāsādya putrabhrātṛbhirāvṛtam .
abravīdgagane tiṣṭhansāntvapūrvaṃ prajāpatiḥ .. 2..

vatsa rāvaṇa tuṣṭo.asmi tava putrasya saṃyuge .
aho.asya vikramaudāryaṃ tava tulyo.adhiko.api vā .. 3..

jitaṃ hi bhavatā saraṃ trailokyaṃ svena tejasā .
kṛtā pratijñā saphalā prīto.asmi svasutena vai .. 4..

ayaṃ ca putro.atibalastava rāvaṇarāvaṇiḥ .
indrajittviti vikhyāto jagatyeṣa bhaviṣyati .. 5..

balavāñśatrunirjetā bhaviṣyatyeṣa rākṣasaḥ .
yamāśritya tvayā rājansthāpitāstridaśā vaśe .. 6..

tanmucyatāṃ mahābāho mahendraḥ pākaśāsanaḥ .
kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ .. 7..

athābravīnmahātejā indrajitsamitiñjayaḥ .
amaratvamahaṃ deva vṛṇomīhāsya mokṣaṇe .. 8..

abravīttu tadā devo rāvaṇiṃ kamalodbhavaḥ .
nāsti sarvāmaratvaṃ hi keṣāṃ citprāṇināṃ bhuvi .. 9..

athābravītsa tatrasthamindrajitpadmasambhavam .
śrūyatāṃ yā bhavetsiddhiḥ śatakratuvimokṣaṇe .. 10..

mameṣṭaṃ nityaśo deva havyaiḥ sampūjya pāvakaḥ .
saṅgrāmamavatartuṃ vai śatrunirjayakāṅkṣiṇaḥ .. 11..

tasmiṃścedasamāpte tu japyahome vibhāvasoḥ .
yudhyeyaṃ devaṃ saṅgrāme tadā me syādvināśanam .. 12..

sarvo hi tapasā caiva vṛṇotyamaratāṃ pumān .
vikrameṇa mayā tvetadamaratvaṃ pravartitam .. 13..

evamastviti taṃ prāha vākyaṃ devaḥ prajāpatiḥ .
muktaścendravito śakro gatāśca tridivaṃ surāḥ .. 14..

etasminnantare śakro dīno bhraṣṭāmbarasrajaḥ .
rāma cintāparītātmā dhyānatatparatāṃ gataḥ .. 15..

taṃ tu dṛṣṭvā tathābhūtaṃ prāha devaḥ prajāpatiḥ .
śakrakrato kimutkaṇṭhāṃ karoṣi smara duṣkṛtam .. 16..

amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho .
ekavarṇāḥ samābhāṣā ekarūpāśca sarvaśaḥ .. 17..

tāsāṃ nāsti viśeṣo hi darśane lakṣaṇe.api vā .
tato.ahamekāgramanāstāḥ prajāḥ paryacintayam .. 18..

so.ahaṃ tāsāṃ viśeṣārthaṃ striyamekāṃ vinirmame .
yadyatprajānāṃ pratyaṅgaṃ viśiṣṭaṃ tattaduddhṛtam .. 19..

tato mayā rūpaguṇairahalyā strī vinirmitā .
ahalyetyeva ca mayā tasyā nāma pravartitam .. 20..

nirmitāyā tu devendra tasyāṃ nāryāṃ surarṣabha .
bhaviṣyatīti kasyaiṣā mama cintā tato.abhavat .. 21..

tvaṃ tu śakra tadā nārīṃ jānīṣe manasā prabho .
sthānādhikatayā patnī mamaiṣeti purandara .. 22..

sā mayā nyāsabhūtā tu gautamasya mahātmanaḥ .
nyastā bahūni varṣāṇi tena niryātitā ca sā .. 23..

tatastasya parijñāya mayā sthairyaṃ mahāmuneḥ .
jñātvā tapasi siddhiṃ ca patnyarthaṃ sparśitā tadā .. 24..

sa tayā saha dharmātmā ramate sma mahāmuniḥ .
āsannirāśā devāstu gautame dattayā tayā .. 25..

tvaṃ kruddhastviha kāmātmā gatvā tasyāśramaṃ muneḥ .
dṛṣṭavāṃśca tadā tāṃ strīṃ dīptāmagniśikhām iva .. 26..

sā tvayā dharṣitā śakra kāmārtena samanyunā .
dṛṣṭastvaṃ ca tadā tena āśrame paramarṣiṇā .. 27..

tataḥ kruddhena tenāsi śaptaḥ paramatejasā .
gato.asi yena devendra daśābhāgaviparyayam .. 28..

yasmānme dharṣitā patnī tvayā vāsava nirbhayam .
tasmāttvaṃ samare rājañśatruhastaṃ gamiṣyasi .. 29..

ayaṃ tu bhāvo durbuddhe yastvayeha pravartitaḥ .
mānuṣeṣvapi sarveṣu bhaviṣyati na saṃśayaḥ .. 30..

tatrādharmaḥ subalavānsamutthāsyati yo mahān .
tatrārdhaṃ tasya yaḥ kartā tvayyardhaṃ nipatiṣyati .. 31..

na ca te sthāvaraṃ sthānaṃ bhaviṣyati purandara .
etenādharmayogena yastvayeha pravartitaḥ .. 32..

yaśca yaśca surendraḥ syāddhruvaḥ sa na bhaviṣyati .
eṣa śāpo mayā mukta ityasau tvāṃ tadābravīt .. 33..

tāṃ tu bhāryāṃ vinirbhartsya so.abravītsumahātapāḥ .
durvinīte vinidhvaṃsa mamāśramasamīpataḥ .. 34..

rūpayauvanasampannā yasmāttvamanavasthitā .
tasmādrūpavatī loke na tvamekā bhaviṣyasi .. 35..

rūpaṃ ca tatprajāḥ sarvā gamiṣyanti sudurlabham .
yattavedaṃ samāśritya vibhrame.ayamupasthitaḥ .. 36..

tadā prabhṛti bhūyiṣṭhaṃ prajā rūpasamanvitāḥ .
śāpotsargāddhi tasyedaṃ muneḥ sarvamupāgatam .. 37..

tatsmara tvaṃ mahābāho duṣkṛtaṃ yattvayā kṛtam .
yena tvaṃ grahaṇaṃ śatrorgato nānyena vāsava .. 38..

śīghraṃ yajasva yajñaṃ tvaṃ vaiṣṇavaṃ susamāhitaḥ .
pāvitastena yajñena yāsyasi tridivaṃ tataḥ .. 39..

putraśca tava devendra na vinaṣṭo mahāraṇe .
nītaḥ saṃnihitaścaiva aryakeṇa mahodadhau .. 40..

etacchrutvā mahendrastu yajñamiṣṭvā ca vaiṣṇavīm .
punastridivamākrāmadanvaśāsacca devatāḥ .. 41..

etadindrajito rāma balaṃ yatkīrtitaṃ mayā .
nirjitastena devendraḥ prāṇino.anye ca kiṃ punaḥ .. 42..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).