.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 31

tato rāmo mahātejā vismayātpunareva hi .
uvāca praṇato vākyamagastyamṛṣisattamam .. 1..

bhagavankiṃ tadā lokāḥ śūnyā āsandvijottama .
dharṣaṇāṃ yatra na prāpto rāvaṇo rākṣaseśvaraḥ .. 2..

utāho hīnavīryāste babhuvuḥ pṛthivīkṣitaḥ .
bahiṣkṛtā varāstraiśca bahavo nirjitā nṛpāḥ .. 3..

rāghavasya vacaḥ śrutvā agastyo bhagavānṛṣiḥ .
uvāca rāmaṃ prahasanpitāmaha iveśvaram .. 4..

sa evaṃ bādhamānastu pārthivānpārthivarṣabha .
cacāra rāvaṇo rāma pṛthivyāṃ pṛthivīpate .. 5..

tato māhiṣmatīṃ nāma purīṃ svargapurīprabhām .
samprāpto yatra sāmnidhyaṃ paramaṃ vasuretasaḥ .. 6..

tulya āsīnnṛpastasya pratāpādvasuretasaḥ .
arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā .. 7..

tameva divasaṃ so.atha haihayādhipatirbalī .
arjuno narmadāṃ rantuṃ gataḥ strībhiḥ saheśvaraḥ .. 8..

rāvaṇo rākṣasendrastu tasyāmātyānapṛcchata .
kvārjuno vo nṛpaḥ so.adya śīghramākhyātumarhatha .. 9..

rāvaṇo.ahamanuprāpto yuddhepsurnṛvareṇa tu .
mamāgamanamavyagrairyuṣmābhiḥ saṃnivedyatām .. 10..

ityevaṃ rāvaṇenoktāste.amātyāḥ suvipaścitaḥ .
abruvanrākṣasapatimasāmnidhyaṃ mahīpateḥ .. 11..

śrutvā viśravasaḥ putraḥ paurāṇāmarjunaṃ gatam .
apasṛtyāgato vindhyaṃ himavatsaṃnibhaṃ girim .. 12..

sa tamabhramivāviṣṭamudbhrāntamiva medinīm .
apaśyadrāvaṇo vindhyamālikhantamivāmbaram .. 13..

sahasraśikharopetaṃ siṃhādhyuṣitakandaram .
prapāta patitaiḥ śītaiḥ sāṭṭahāsamivāmbubhiḥ .. 14..

devadānavagandharvaiḥ sāpsarogaṇakiṃnaraiḥ .
sāha strībhiḥ krīḍamānaiḥ svargabhūtaṃ mahocchrayam .. 15..

nadībhiḥ syandamānābhiragatipratimaṃ jalam .
sphuṭībhiścalajihvābhirvamantamiva viṣṭhitam .. 16..

ulkāvantaṃ darīvantaṃ himavatsaṃnibhaṃ girim .
paśyamānastato vindhyaṃ rāvaṇo narmadāṃ yayau .. 17..

calopalajalāṃ puṇyāṃ paścimodadhigāminīm .
mahiṣaiḥ sṛmaraiḥ siṃhaiḥ śārdūlarkṣagajottamaiḥ .
uṣṇābhitaptaistṛṣitaiḥ saṅkṣobhitajalāśayām .. 18..

cakravākaiḥ sakāraṇḍaiḥ sahaṃsajalakukkuṭaiḥ .
sārasaiśca sadāmattaiḥ kokūjadbhiḥ samāvṛtām .. 19..

phulladrumakṛtottaṃsāṃ cakravākayugastanīm .
vistīrṇapulinaśroṇīṃ haṃsāvalisumekhalām .. 20..

puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām .
jalāvagāhasaṃsparśāṃ phullotpalaśubhekṣaṇām .. 21..

puṣpakādavaruhyāśu narmadāṃ saritāṃ varām .
iṣṭāmiva varāṃ nārīmavagāhya daśānanaḥ .. 22..

sa tasyāḥ puline ramye nānākusumaśobhite .
upopaviṣṭaḥ sacivaiḥ sārdhaṃ rākṣasapuṅgavaḥ .
narmadā darśajaṃ harṣamāptavānrākṣaseśvaraḥ .. 23..

tataḥ salīlaṃ prahasānrāvaṇo rākṣasādhipaḥ .
uvāca sacivāṃstatra mārīcaśukasāraṇān .. 24..

eṣa raśmisahasreṇa jagatkṛtveva kāñcanam .
tīkṣṇatāpakaraḥ sūryo nabhaso madhyamāsthitaḥ .
māmāsīnaṃ viditveha candrāyāti divākaraḥ .. 25..

narmadā jalaśītaśca sugandhiḥ śramanāa"sana.h .
madbhayādanilo hyeṣa vātyasau susamāhitaḥ .. 26..

iyaṃ cāpi saricchreṣṭhā narmadā narma vardhinī .
līnamīnavihaṅgormiḥ sabhayevāṅganā sthitā .. 27..

tadbhavantaḥ kṣatāḥ śastrairnṛpairindrasamairyudhi .
candanasya raseneva rudhireṇa samukṣitāḥ .. 28..

te yūyamavagāhadhvaṃ narmadāṃ śarmadāṃ nṛṇām .
mahāpadmamukhā mattā gaṅgāmiva mahāgajāḥ .. 29..

asyāṃ snātvā mahānadyāṃ pāpmānaṃ vipramokṣyatha .. 30..

ahamapyatra puline śaradindusamaprabhe .
puṣpopaharaṃ śanakaiḥ kariṣyāmi umāpateḥ .. 31..

rāvaṇenaivamuktāstu mārīcaśukasāraṇāḥ .
samahodaradhūmrākṣā narmadāmavagāhire .. 32..

rākṣasendragajaistaistu kṣobhyate narmadā nadī .
vāmanāñjanapadmādyairgaṅgā iva mahāgajaiḥ .. 33..

tataste rākṣasāa.h snātvā narmadāyā varāmbhasi .
uttīrya puṣpāṇyājahrurbalyarthaṃ rāvaṇasya tu .. 34..

narmadā puline ramye śubhrābhrasadṛśaprabhe .
rākṣasendrairmuhūrtena kṛtaḥ puṣpamayo giriḥ .. 35..

puṣpeṣūpahṛteṣveva rāvaṇo rākṣaseśvaraḥ .
avatīrṇo nadīṃ snātuṃ gaṅgāmiva mahāgajaḥ .. 36..

tatra snātvā ca vidhivajjaptvā japyamanuttamam .
narmadā salilāttasmāduttatāra sa rāvaṇaḥ .. 37..

rāvaṇaṃ prāñjaliṃ yāntamanvayuḥ saptarākṣasāḥ .
yatra yatra sa yāti sma rāvaṇo rākṣasādhipaḥ .
jāmbūnadamayaṃ liṅgaṃ tatra tatra sma nīyate .. 38..

vālukavedimadhye tu talliṅgaṃ sthāpya rāvaṇaḥ .
arcayāmāsa gandhaiśca puṣpaiścāmṛtagandhibhiḥ .. 39..

tataḥ satāmārtiharaṃ haraṃ paraṃ
varapradaṃ candramayūkhabhūṣaṇam .
samarcayitvā sa niśācaro jagau
prasārya hastānpraṇanarta cāyatān .. 40..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).