.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 32

narmadā puline yatra rākṣasendraḥ sa rāvaṇaḥ .
puṣpopahāraṃ kurute tasmāddeśādadūrataḥ .. 1..

arjuno jayatāṃ śreṣṭho māhiṣmatyāḥ patiḥ prabhuḥ .
krīḍite saha nārībhirnarmadātoyamāśritaḥ .. 2..

tāsāṃ madhyagato rāja rarāja sa tato.arjunaḥ .
kareṇūnāṃ sahasrasya madhyastha iva kuñjaraḥ .. 3..

jijñāsuḥ sa tu bāhūnāṃ sahasrasyottamaṃ balam .
rurodha narmadā vegaṃ bāhubhiḥ sa tadārjunaḥ .. 4..

kārtavīryabhujāsetuṃ tajjalaṃ prāpya nirmalam .
kūlāpahāraṃ kurvāṇaṃ pratisrotaḥ pradhāvati .. 5..

samīnanakramakaraḥ sapuṣpakuśasaṃstaraḥ .
sa narmadāmbhaso vegaḥ prāvṛṭkāla ivābabhau .. 6..

sa vegaḥ kārtavīryeṇa sampreṣiṭa ivāmbhasaḥ .
puṣpopahāraṃ tatsarvaṃ rāvaṇasya jahāra ha .. 7..

rāvaṇo.ardhasamāptaṃ tu utsṛjya niyamaṃ tadā .
narmadāṃ paśyate kāntāṃ pratikūlāṃ yathā priyām .. 8..

paścimena tu taṃ dṛṣṭvā sāgarodgārasaṃnibham .
vardhantamambhaso vegaṃ pūrvāmāśāṃ praviśya tu .. 9..

tato.anudbhrāntaśakunāṃ svābhāvye parame sthitām .
nirvikārāṅganābhāsāṃ paśyate rāvaṇo nadīm .. 10..

savyetarakarāṅgulyā saśabdaṃ ca daśānanaḥ .
vegaprabhavamanveṣṭuṃ so.adiśacchukasāraṇau .. 11..

tau tu rāvaṇasandiṣṭau bhrātarau śukasāraṇau .
vyomāntaracarau vīrau prasthitau paścimonmukhau .. 12..

ardhayojanamātraṃ tu gatvā tau tu niśācarau .
paśyetāṃ puruṣaṃ toye krīḍantaṃ saha yoṣitam .. 13..

bṛhatsālapratīkaśaṃ toyavyākulamūrdhajam .
madaraktāntanayanaṃ madanākāravarcasaṃ .. 14..

nadīṃ bāhusahasreṇa rundhantamarimardanam .
giriṃ pādasahasreṇa rundhantamiva medinīm .. 15..

bālānāṃ varanārīṇāṃ sahasreṇābhisaṃvṛtam .
samadānāṃ kareṇūnāṃ sahasreṇeva kuñjaram .. 16..

tamadbhutatamaṃ dṛṣṭvā rākṣasau śukasāraṇau .
saṃnivṛttāvupāgamya rāvaṇaṃ tamathocatuḥ .. 17..

bṛhatsālapratīkāśaḥ ko.apyasau rākṣaseśvara .
narmadāṃ rodhavadruddhvā krīḍāpayati yoṣitaḥ .. 18..

tena bāhusahasreṇa saṃniruddhajalā nadī .
sāgarodgārasaṅkāśānudgārānsṛjate muhuḥ .. 19..

ityevaṃ bhāṣamāṇau tau niśamya śukasāraṇau .
rāvaṇo.arjuna ityuktvā uttasthau yuddhalālasaḥ .. 20..

arjunābhimukhe tasminprasthite rākṣaseśvare .
sakṛdeva kṛto rāvaḥ saraktaḥ preṣito ghanaiḥ .. 21..

mahodaramahāpārśvadhūmrākṣaśukasāraṇaiḥ .
saṃvṛto rākṣasendrastu tatrāgādyatra so.arjunaḥ .. 22..

nātidīrgheṇa kālena sa tato rākṣaso balī .
taṃ narmadā hradaṃ bhīmamājagāmāñjanaprabhaḥ .. 23..

sa tatra strīparivṛtaṃ vāśitābhiriva dvipam .
narendraṃ paśyate rājā rākṣasānāṃ tadārjunam .. 24..

sa roṣādraktanayano rākṣasendro baloddhataḥ .
ityevamarjunāmātyānāha gambhīrayā girā .. 25..

amātyāḥ kṣipramākhyāta haihayasya nṛpasya vai .
yuddhārthaṃ samanuprāpto rāvaṇo nāma nāmataḥ .. 26..

rāvaṇasya vacaḥ śrutvā mantriṇo.athārjunasya te .
uttasthuḥ sāyudhāstaṃ ca rāvaṇaṃ vākyamabruvan .. 27..

yuddhasya kālo vijñātaḥ sādhu bhoḥ sādhu rāvaṇa .
yaḥ kṣībaṃ strīvṛtaṃ caiva yoddhumicchāmi no nṛpam .
vāśitāmadhyagaṃ mattaṃ śārdūla iva kuñjaram .. 28..

kṣamasvādya daśagrīva uṣyatāṃ rajanī tvayā .
yuddhaśraddhā tu yadyasti śvastāta samare.arjunam .. 29..

yadi vāpi tvarā tubhyaṃ yuddhatṛṣṇāsamāvṛtā .
nihatyāsmāṃstato yuddhamarjunenopayāsyasi .. 30..

tataste rāvaṇāmātyairamātyāḥ pārthivasya tu .
sūditāścāpi te yuddhe bhakṣitāśca bubhukṣitaiḥ .. 31..

tato halahalāśabdo narmadā tira ābabhau .
arjunasyānuyātrāṇāṃ rāvaṇasya ca mantriṇām .. 32..

iṣubhistomaraiḥ śūlairvajrakalpaiḥ sakarṣaṇaiḥ .
sarāvaṇānardayantaḥ samantātsamabhidrutāḥ .. 33..

haihayādhipayodhānāṃ vega āsītsudāruṇaḥ .
sanakramīnamakarasamudrasyeva nisvanaḥ .. 34..

rāvaṇasya tu te.amātyāḥ prahastaśukasāraṇāḥ .
kārtavīryabalaṃ kruddhā nirdahantyagnitejasaḥ .. 35..

arjunāya tu tatkarma rāvaṇasya samantriṇaḥ .
krīḍamānāya kathitaṃ puruṣairdvārarakṣibhiḥ .. 36..

uktvā na bhetavyamiti strījanaṃ sa tato.arjunaḥ .
uttatāra jalāttasmādgaṅgātoyādivāñjanaḥ .. 37..

krodhadūṣitanetrastu sa tato.arjuna pāvakaḥ .
prajajvāla mahāghoro yugānta iva pāvakaḥ .. 38..

sa tūrṇataramādāya varahemāṅgado gadām .
abhidravati rakṣāṃsi tamāṃsīva divākaraḥ .. 39..

bāhuvikṣepakaraṇāṃ samudyamya mahāgadām .
gāruṇaṃ vegamāsthāya āpapātaiva so.arjunaḥ .. 40..

tasya margaṃ samāvṛtya vindhyo.arkasyeva parvataḥ .
sthito vindhya ivākampyaḥ prahasto musalāyudhaḥ .. 41..

tato.asya musalaṃ ghoraṃ lohabaddhaṃ madoddhataḥ .
prahastaḥ preṣayankruddho rarāsa ca yathāmbudaḥ .. 42..

tasyāgre musalasyāgniraśokāpīḍasaṃnibhaḥ .
prahastakaramuktasya babhūva pradahanniva .. 43..

ādhāvamānaṃ musalaṃ kārtavīryastadārjunaḥ .
nipuṇaṃ vañcayāmāsa sagado gajavikramaḥ .. 44..

tatastamabhidudrāva prahastaṃ haihayādhipaḥ .
bhrāmayāṇo gadāṃ gurvīṃ pañcabāhuśatocchrayām .. 45..

tenāhato.ativegena prahasto gadayā tadā .
nipapāta sthitaḥ śailo vajrivajrahato yathā .. 46..

prahastaṃ patitaṃ dṛṣṭvā mārīcaśukasāaraṃā.h .
samahodaradhūmrākṣā apasṛptā raṇājirāt .. 47..

apakrānteṣvamātyeṣu prahaste ca nipātite .
rāvaṇo.abhyadravattūrṇamarjunaṃ nṛpasattamam .. 48..

sahasrabāhostadyuddhaṃ viṃśadbāhośca dāruṇam .
nṛparākṣasayostatra ārabdhaṃ lomaharṣaṇam .. 49..

sāgarāviva saṅkṣubdhau calamūlāvivācalau .
tejoyuktāvivādityau pradahantāvivānalau .. 50..

baloddhatau yathā nāgau vāśitārthe yathā vṛṣau .
meghāviva vinardantau siṃhāviva balotkaṭau .. 51..

rudrakālāviva kruddhau tau tathā rākasārjunau .
parasparaṃ gadābhyāṃ tau tāḍayāmāsaturbhṛśam .. 52..

vajraprahārānacalā yathā ghorānviṣehire .
gadāprahārāṃstadvattau sahete nararākṣasau .. 53..

yathāśaniravebhyastu jāyate vai pratiśrutiḥ .
tathā tābhyāṃ gadāpātairdiśaḥ sarvāḥ pratiśrutāḥ .. 54..

arjunasya gadā sā tu pātyamānāhitorasi .
kāñcanābhaṃ nabhaścakre vidyutsaudāmanī yathā .. 55..

tathaiva rāvaṇenāpi pātyamānā muhurmuhuḥ .
arjunorasi nirbhāti gadokleva mahāgirau .. 56..

nārjunaḥ khedamāpnoti na rākṣasagaṇeśvaraḥ .
samamāsīttayoryuddhaṃ yathā pūrvaṃ balīndrayoḥ .. 57..

śṛṅgairmaharṣabhau yadvaddantāgrairiva kuñjarau .
parasparaṃ vinighnantau nararākṣasasattamau .. 58..

tato.arjunena kruddhena sarvaprāṇena sā gadā .
stanayorantare muktā rāvaṇasya mahāhave .. 59..

varadānakṛtatrāṇe sā gadā rāvaṇorasi .
durbaleva yathā senā dvidhābhūtāpatatkṣitau .. 60..

sa tvarjunapramuktena gadāpātena rāvaṇaḥ .
apāsarpaddhanurmātraṃ niṣasāada ca ni.s.tanan .. 61..

sa vihvalaṃ tadālakṣya daśagrīvaṃ tato.arjunaḥ .
sahasā pratijagrāha garutmāniva pannagam .. 62..

sa taṃ bāhusahasreṇa balādgṛhya daśānanam .
babandha balavānrājā baliṃ nārāyaṇo yathā .. 63..

badhyamāne daśagrīve siddhacāraṇadevatāḥ .
sādhvīti vādinaḥ puṣpaiḥ kirantyarjunamūrdhani .. 64..

vyāghro mṛgamivādāya siṃharāḍ iva dantinam .
rarāsa haihayo rājā harṣādambudavanmuhuḥ .. 65..

prahastastu samāśvasto dṛṣṭvā baddhaṃ daśānanam .
saha tai rākasaiḥ kruddha abhidudrāva pārthivam .. 66..

naktañcarāṇāṃ vegastu teṣāmāpatatāṃ babhau .
uddhṛta ātapāpāye samudrāṇāmivādbhutaḥ .. 67..

muñca muñceti bhāṣantastiṣṭha tiṣṭheti cāsakṛt .
musalāni ca śūlāni utsasarjustadārjune .. 68..

aprāptānyeva tānyāśu asambhrāntastadārjunaḥ .
āyudhānyamarārīṇāṃ jagrāha ripusūdanaḥ .. 69..

tatastaireva rakṣāṃsi durdharaiḥ pravarāyudhaiḥ .
bhittvā vidrāvayāmāsa vāyurambudharāniva .. 70..

rākṣasāṃstrāsayitvā tu kārtavīryārjunastadā .
rāvaṇaṃ gṛhya nagaraṃ praviveśa suhṛdvṛtaḥ .. 71..

sa kīryamāṇaḥ kusumākṣatotkarair
dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ .
tadārjunaḥ sampraviveśa tāṃ purīṃ
baliṃ nigṛhyaiva sahasralocanaḥ .. 72..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).