.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 33

rāvaṇagrahaṇaṃ tattu vāyugrahaṇasaṃnibham .
ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ .. 1..

tataḥ putrasutasnehātkampyamāno mahādhṛtiḥ .
māhiṣmatīpatiṃ draṣṭumājagāma mahānṛṣiḥ .. 2..

sa vāyumārgamāsthāya vāyutulyagatirdvijaḥ .
purīṃ māhiṣmatīṃ prāpto manaḥsantāpavikramaḥ .. 3..

so.amarāvatisaṅkāśāṃ hṛṣṭapuṣṭajanāvṛtām .
praviveśa purīṃ brahmā indrasyevāmarāvatīm .. 4..

pādacāramivādityaṃ niṣpatantaṃ sudurdṛśam .
tataste pratyabhijñāya arjunāya nyavedayan .. 5..

pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ .
śirasyañjalimuddhṛtya pratyudgacchaddvijottamam .. 6..

purohito.asyā gṛhyārghyaṃ madhuparkaṃ tathāiva ca .
purastātprayayau rājña indrasyeva bṛhaspatiḥ .. 7..

tatastamṛṣimāyāntamudyantamiva bhāskaram .
arjuno dṛśya samprāptaṃ vavandendra iveśvaram .. 8..

sa tasya madhuparkaṃ ca pādyamarghyaṃ ca dāpayan .
pulastyamāha rājendro harṣagadgadayā girā .. 9..

adyeyamamarāvatyā tulyā māhiṣmatī kṛtā .
adyāhaṃ tu dvijendrendra yasmātpaśyāmi durdṛśam .. 10..

adya me kuśalaṃ deva adya me kulamuddhṛtam .
yatte devagaṇairvandyau vande.ahaṃ caraṇāvimau .. 11..

idaṃ rājyamime putrā ime dārā ime vayam .
brahmankiṃ kurma kiṃ kāryamājñāpayatu no bhavān .. 12..

taṃ dharme.agniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam .
pulastyovāca rājānaṃ haihayānāṃ tadārjunam .. 13..

rājendrāmalapadmākṣapūrṇacandranibhānana .
atulaṃ te balaṃ yena daśagrīvastvayā jitaḥ .. 14..

bhayādyasyāvatiṣṭhetāṃ niṣpandau sāgarānilau .
so.ayamadya tvayā baddhaḥ pautro me.atīvadurjayaḥ .. 15..

tatputraka yaśaḥ sphītaṃ nāma viśrāvitaṃ tvayā .
madvākyādyācyamāno.adya muñca vatsa daśānanam .. 16..

pulastyājñāṃ sa gṛhyātha akiñcanavaco.arjunaḥ .
mumoca pārthivendrendro rākṣasendraṃ prahṛṣṭavat .. 17..

sa taṃ pramuktvā tridaśārimarjunaḥ
prapūjya divyābharaṇasragambaraiḥ .
ahiṃsākaṃ sakhyamupetya sāgnikaṃ
praṇamya sa brahmasutaṃ gṛhaṃ yayau .. 18..

pulastyenāpi saṅgamya rākṣasendraḥ pratāpavān .
pariṣvaṅgakṛtātithyo lajjamāno visarjitaḥ .. 19..

pitāmahasutaścāpi pulastyo munisattamaḥ .
mocayitvā daśagrīvaṃ brahmalokaṃ jagāma saḥ .. 20..

evaṃ sa rāvaṇaḥ prāptaḥ kārtavīryāttu dharṣaṇāt .
pulastyavacanāccāpi punarmokṣamavāptavān .. 21..

evaṃ balibhyo balinaḥ santi rāghavanandana .
nāvajñā parataḥ kāryā ya icchecchreya ātmanaḥ .. 22..

tataḥ sa rājā piśitāśanānāṃ
sahasrabāhorupalabhya maitrīm .
punarnarāṇāṃ kadanaṃ cakāra
cacāra sarvāṃ pṛthivīṃ ca darpāt .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).