.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 34

arjunena vimuktastu rāvaṇo rākṣasādhipaḥ .
cacāra pṛthivīṃ sarvāmanirviṇṇastathā kṛtaḥ .. 1..

rākṣasaṃ vā manuṣyaṃ vā śṛṇute yaṃ balādhikam .
rāvaṇastaṃ samāsādya yuddhe hvayati darpitaḥ .. 2..

tataḥ kadā citkiṣkindhāṃ nagarīṃ vālipālitām .
gatvāhvayati yuddhāya vālinaṃ hemamālinam .. 3..

tatastaṃ vānarāmātyastārastārāpitā prabhuḥ .
uvāca rāvaṇaṃ vākyaṃ yuddhaprepsumupāgatam .. 4..

rākṣasendra gato vālī yaste pratibalo bhavet .
nānyaḥ pramukhataḥ sthātuṃ tava śaktaḥ plavaṅgamaḥ .. 5..

caturbhyo.api samudrebhyaḥ sandhyāmanvāsya rāvaṇa .
imaṃ muhūrtamāyāti vālī tiṣṭha muhūrtakam .. 6..

etānasthicayānpaśya ya ete śaṅkhapāṇḍurāḥ .
yuddhārthināmime rājanvānarādhipatejasā .. 7..

yadvāmṛtarasaḥ pītastvayā rāvaṇarākṣasa .
tathā vālinamāsādya tadantaṃ tava jīvitam .. 8..

atha vā tvarase martuṃ gaccha dakṣiṇasāgaram .
vālinaṃ drakṣyase tatra bhūmiṣṭhamiva bhāskaram .. 9..

sa tu tāraṃ vinirbhartsya rāvaṇo rākṣaseśvaraḥ .
puṣpakaṃ tatsamāruhya prayayau dakṣiṇārṇavam .. 10..

tatra hemagiriprakhyaṃ taruṇārkanibhānanam .
rāvaṇo vālinaṃ dṛṣṭvā sandhyopāsanatatparam .. 11..

puṣpakādavaruhyātha rāvaṇo.añjanasaṃnibhaḥ .
grahītuṃ vālinaṃ tūrṇaṃ niḥśabdapadamādravat .. 12..

yadṛcchayonmīlayatā vālināpi sa rāvaṇaḥ .
pāpābhiprāyavāndṛṣṭaścakāra na ca sambhramam .. 13..

śaśamālakṣya siṃho vā pannagaṃ garuḍo yathā .
na cintayati taṃ vālī rāvaṇaṃ pāpaniścayam .. 14..

jighṛkṣamāṇamadyainaṃ rāvaṇaṃ pāpabuddhinam .
kakṣāvalambinaṃ kṛtvā gamiṣyāmi mahārṇavān .. 15..

drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram .
lambamānaṃ daśagrīvaṃ garuḍasyeva pannagam .. 16..

ityevaṃ matimāsthāya vālī karṇamupāśritaḥ .
japanvai naigamānmantrāṃstasthau parvatarāḍ iva .. 17..

tāvanyonyaṃ jighṛkṣantau harirākṣasapārthivau .
prayatnavantau tatkarma īhaturbaladarpitau .. 18..

hastagrāhyaṃ tu taṃ matvā pādaśabdena rāvaṇam .
parāṅmukho.api jagrāha vālī sarpamivāṇḍajaḥ .. 19..

grahītukāmaṃ taṃ gṛhya rakṣasāmīśvaraṃ hariḥ .
khamutpapāta vegena kṛtvā kakṣāvalambinam .. 20..

sa taṃ pīḍdayamānastu vitudantaṃ nakhairmuhuḥ .
jahāra rāvaṇaṃ vālī pavanastoyadaṃ yathā .. 21..

atha te rākṣasāmātyā hriyamāṇe daśānane .
mumokṣayiṣavo ghorā ravamāṇā hyabhidravan .. 22..

anvīyamānastairvālī bhrājate.ambaramadhyagaḥ .
anvīyamāno meghaughairambarastha ivāṃśumān .. 23..

te.aśaknuvantaḥ samprāptaṃ vālinaṃ rākṣasottamāḥ .
tasya bāhūruvegena pariśrāntaḥ patanti ca .. 24..

vālimārgādapākrāmanparvatendrā hi gacchataḥ .. 25..

apakṣigaṇasampāto vānarendro mahājavaḥ .
kramaśaḥ sāgarānsarvānsandhyākālamavandata .. 26..

sabhājyamāno bhūtaistu khecaraiḥ khecaro hariḥ .
paścimaṃ sāgaraṃ vālī ājagāma sarāvaṇaḥ .. 27..

tatra sandhyāmupāsitvā snātvā japtvā ca vānaraḥ .
uttaraṃ sāgaraṃ prāyādvahamāno daśānanam .. 28..

uttare sāgare sandhyāmupāsitvā daśānanam .
vahamāno.agamadvālī pūrvamambumahānidhim .. 29..

tatrāpi sandhyāmanvāsya vāsaviḥ sa harīśvaraḥ .
kiṣkindhābhimukho gṛhya rāvaṇaṃ punarāgamat .. 30..

caturṣvapi samudreṣu sandhyāmanvāsya vānaraḥ .
rāvaṇodvahanaśrāntaḥ kiṣkindhopavane.apatat .. 31..

rāvaṇaṃ tu mumocātha svakakṣātkapisattamaḥ .
kutastvamiti covāca prahasanrāvaṇaṃ prati .. 32..

vismayaṃ tu mahadgatvā śramalokanirīkṣaṇaḥ .
rākṣaseśo harīśaṃ tamidaṃ vacanamabravīt .. 33..

vānarendra mahendrābha rākṣasendro.asmi rāvaṇaḥ .
yuddhepsurahaṃ samprāptaḥ sa cādyāsāditastvayā .. 34..

aho balamaho vīryamaho gambhīratā ca te .
yenāhaṃ paśuvadgṛhya bhrāmitaścaturo.arṇavān .. 35..

evamaśrāntavadvīra śīghrameva ca vānara .
māṃ caivodvahamānastu ko.anyo vīraḥ kramiṣyati .. 36..

trayāṇāmeva bhūtānāṃ gatireṣā plavaṅgama .
mano.anilasuparṇānāṃ tava vā nātra saṃśayaḥ .. 37..

so.ahaṃ dṛṣṭabalastubhyamicchāmi haripuṅgava .
tvayā saha ciraṃ sakhyaṃ susnigdhaṃ pāvakāgrataḥ .. 38..

dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam .
sarvamevāvibhaktaṃ nau bhaviṣyati harīśvara .. 39..

tataḥ prajvālayitvāgniṃ tāvubhau harirākṣasau .
bhrātṛtvamupasampannau pariṣvajya parasparam .. 40..

anyonyaṃ lambitakarau tatastau harirākṣasau .
kiṣkindhāṃ viśaturhṛṣṭau siṃhau giriguhām iva .. 41..

sa tatra māsamuṣitaḥ sugrīva iva rāvaṇaḥ .
amātyairāgatairnīcastrailokyotsādanārthibhiḥ .. 42..

evametatpurāvṛttaṃ vālinā rāvaṇaḥ prabho .
dharṣitaśca kṛtaścāpi bhrātā pāvakasaṃnidhau .. 43..

balamapratimaṃ rāma vālino.abhavaduttamam .
so.api tayā vinirdagdhaḥ śalabho vahninā yathā .. 44..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).