.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 35

apṛcchata tato rāmo dakṣiṇāśālayaṃ munim .
prāñjalirvinayopeta idamāha vaco.arthavat .. 1..

atulaṃ balametābhyāṃ vālino rāvaṇasya ca .
na tvetau hanumadvīryaiḥ samāviti matirmama .. 2..

śauryaṃ dākṣyaṃ balaṃ dhairyaṃ prājñatā nayasādhanam .
vikramaśca prabhāvaśca hanūmati kṛtālayāḥ .. 3..

dṛṣṭvodadhiṃ viṣīdantīṃ tadaiṣa kapivāhinīm .
samāśvāsya kapīnbhūyo yojanānāṃ śataṃ plutaḥ .. 4..

dharṣayitvā purīṃ laṅkāṃ rāvaṇāntaḥpuraṃ tathā .
dṛṣṭvā sambhāṣitā cāpi sītā viśvāsitā tathā .. 5..

senāgragā mantrisutāḥ kiṅkarā rāvaṇātmajaḥ .
ete hanumatā tatra ekena vinipātitāḥ .. 6..

bhūyo bandhādvimuktena sambhāṣitvā daśānanam .
laṅkā bhasmīkṛtā tena pāvakeneva medinī .. 7..

na kālasya na śakrasya na viṣṇorvittapasya ca .
karmāṇi tāni śrūyante yāni yuddhe hanūmataḥ .. 8..

etasya bāhuvīryeṇa laṅkā sītā ca lakṣmaṇaḥ .
prāpto mayā jayaścaiva rājyaṃ mitrāṇi bāndhavāḥ .. 9..

hanūmānyadi me na syādvānarādhipateḥ sakhā .
pravṛttamapi ko vettuṃ jānakyāḥ śaktimānbhavet .. 10..

kimarthaṃ vālī caitena sugrīvapriyakāmyayā .
tadā vaire samutpanne na dagdho vīrudho yathā .. 11..

na hi veditavānmanye hanūmānātmano balam .
yaddṛṣṭavāñjīviteṣṭaṃ kliśyantaṃ vānarādhipam .. 12..

etanme bhagavansarvaṃ hanūmati mahāmune .
vistareṇa yathātattvaṃ kathayāmarapūjita .. 13..

rāghavasya vacaḥ śrutvā hetuyuktamṛṣistataḥ .
hanūmataḥ samakṣaṃ tamidaṃ vacanamabravīt .. 14..

satyametadraghuśreṣṭha yadbravīṣi hanūmataḥ .
na bale vidyate tulyo na gatau na matau paraḥ .. 15..

amoghaśāpaiḥ śāpastu datto.asya ṛṣibhiḥ purā .
na veditā balaṃ yena balī sannarimardanaḥ .. 16..

bālye.apyetena yatkarma kṛtaṃ rāma mahābala .
tanna varṇayituṃ śakyamatibālatayāsya te .. 17..

yadi vāsti tvabhiprāyastacchrotuṃ tava rāghava .
samādhāya matiṃ rāma niśāmaya vadāmyaham .. 18..

sūryadattavarasvarṇaḥ sumerurnāma parvataḥ .
yatra rājyaṃ praśāstyasya keṣarī nāma vai pitā .. 19..

tasya bhāryā babhūveṣṭā hyañjaneti pariśrutā .
janayāmāsa tasyāṃ vai vāyurātmajamuttamam .. 20..

śāliśūkasamābhāsaṃ prāsūtemaṃ tadāñjanā .
phalānyāhartukāmā vai niṣkrāntā gahane carā .. 21..

eṣa māturviyogācca kṣudhayā ca bhṛśārditaḥ .
ruroda śiśuratyarthaṃ śiśuḥ śarabharāḍ iva .. 22..

tatodyantaṃ vivasvantaṃ japā puṣpotkaropamam .
dadṛśe phalalobhācca utpapāta raviṃ prati .. 23..

bālārkābhimukho bālo bālārka iva mūrtimān .
grahītukāmo bālārkaṃ plavate.ambaramadhyagaḥ .. 24..

etasminplavanāne tu śiśubhāve hanūmati .
devadānavasiddhānāṃ vismayaḥ sumahānabhūt .. 25..

nāpyevaṃ vegavānvāyurgaruḍo na manastathā .
yathāyaṃ vāyuputrastu kramate.ambaramuttamam .. 26..

yadi tāvacchiśorasya īdṛśau gativikramau .
yauvanaṃ balamāsādya kathaṃ vego bhaviṣyati .. 27..

tamanuplavate vāyuḥ plavantaṃ putramātmanaḥ .
sūryadāhabhayādrakṣaṃstuṣāracayaśītalaḥ .. 28..

bahuyojanasāhasraṃ kramatyeṣa tato.ambaram .
piturbalācca bālyācca bhāskarābhyāśamāgataḥ .. 29..

śiśureṣa tvadoṣajña iti matvā divākaraḥ .
kāryaṃ cātra samāyattamityevaṃ na dadāha saḥ .. 30..

yameva divasaṃ hyeṣa grahītuṃ bhāskaraṃ plutaḥ .
tameva divasaṃ rāhurjighṛkṣati divākaram .. 31..

anena ca parāmṛṣṭo rāma sūryarathopati .
apakrāntastatastrasto rāhuścandrārkamardanaḥ .. 32..

sa indrabhavanaṃ gatvā saroṣaḥ siṃhikāsutaḥ .
abravīdbhrukuṭīṃ kṛtvā devaṃ devagaṇairvṛtam .. 33..

bubhukṣāpanayaṃ dattvā candrārkau mama vāsava .
kimidaṃ tattvayā dattamanyasya balavṛtrahan .. 34..

adyāhaṃ parvakāle tu jighṛkṣuḥ sūryamāgataḥ .
athānyo rāhurāsādya jagrāha sahasā ravim .. 35..

sa rāhorvacanaṃ śrutvā vāsavaḥ sambhramānvitaḥ .
utpapātāsanaṃ hitvā udvahankāñcanasrajam .. 36..

tataḥ kailāsakūṭābhaṃ caturdantaṃ madasravam .
śṛṅgārakāriṇaṃ prāṃṣuṃ svarṇaghaṇṭāṭṭahāsinam .. 37..

indraḥ karīndramāruhya rāhuṃ kṛtvā puraḥsaram .
prāyādyatrābhavatsūryaḥ sahānena hanūmatā .. 38..

athātirabhasenāgādrāhurutsṛjya vāsavam .
anena ca sa vai dṛṣṭa ādhāvañśailakūṭavat .. 39..

tataḥ sūryaṃ samutsṛjya rāhumevamavekṣya ca .
utpapāta punarvyoma grahītuṃ siṃhikā sutam .. 40..

utsṛjyārkamimaṃ rāma ādhāvantaṃ plavaṅgamam .
dṛṣṭvā rāhuḥ parāvṛtya mukhaśeṣaḥ parāṅmukhaḥ .. 41..

indramāśaṃsamānastu trātāraṃ siṃhikāsutaḥ .
indra indreti santrāsānmuhurmuhurabhāṣata .. 42..

rāhorvikrośamānasya prāgevālakṣitaḥ svaraḥ .
śrutvendrovāca māṃ bhaiṣīrayamenaṃ nihanmyaham .. 43..

airāvataṃ tato dṛṣṭvā mahattadidamityapi .
phalaṃ taṃ hastirājānamabhidudrāva mārutiḥ .. 44..

tadāsya dhāvato rūpamairāvatajighṛkṣayā .
muhūrtamabhavadghoramindrāgnyoriva bhāsvaram .. 45..

evamādhāvamānaṃ tu nātikruddhaḥ śacīpatiḥ .
hastāntenātimuktena kuliśenābhyatāḍayat .. 46..

tato girau papātaiṣa indravajrābhitāḍitaḥ .
patamānasya caitasya vāmo hanurabhajyata .. 47..

tasmiṃstu patite bāle vajratāḍanavihvale .
cukrodhendrāya pavanaḥ prajānāmaśivāya ca .. 48..

viṇmūtrāśayamāvṛtya prajāsvantargataḥ prabhuḥ .
rurodha sarvabhūtāni yathā varṣāṇi vāsavaḥ .. 49..

vāyuprakopādbhūtāni nirucchvāsāni sarvataḥ .
sandhibhirbhajyamānāni kāṣṭhabhūtāni jajñire .. 50..

niḥsvadhaṃ nirvaṣaṭkāraṃ niṣkriyaṃ dharmavarjitam .
vāyuprakopāttrailokyaṃ nirayasthamivābabhau .. 51..

tataḥ prajāḥ sagandharvāḥ sadevāsuramānuṣāḥ .
prajāpatiṃ samādhāvannasukhārtāḥ sukhaiṣiṇaḥ .. 52..

ūcuḥ prāñjalayo devā darodaranibhodarāḥ .
tvayā sma bhagavansṛṣṭāḥ prajānātha caturvidhāḥ .. 53..

tvayā datto.ayamasmākamāyuṣaḥ pavanaḥ patiḥ .
so.asmānprāṇeśvaro bhūtvā kasmādeṣo.adya sattama .. 54..

rurodha duḥkhaṃ janayannantaḥpura iva striyaḥ .
tasmāttvāṃ śaraṇaṃ prāptā vāyunopahatā vibho .. 55..

vāyusaṃrodhajaṃ duḥkhamidaṃ no nuda śatruhan .. 56..

etatprajānāṃ śrutvā tu prajānāthaḥ prajāpatiḥ .
kāraṇāditi tānuktvā prajāḥ punarabhāṣata .. 57..

yasminvaḥ kāraṇe vāyuś cukrodha ca rurodha ca .
prajāḥ śṛṇudhvaṃ tatsarvaṃ śrotavyaṃ cātmanaḥ kṣamam .. 58..

putrastasyāmareśena indreṇādya nipātitaḥ .
rāhorvacanamājñāya rājñā vaḥ kopito.anilaḥ .. 59..

aśarīraḥ śarīreṣu vāyuścarati pālayan .
śarīraṃ hi vinā vāyuṃ samatāṃ yāti reṇubhiḥ .. 60..

vāyuḥ prāṇāḥ sukhaṃ vāyurvāyuḥ sarvamidaṃ jagat .
vāyunā samparityaktaṃ na sukhaṃ vindate jagat .. 61..

adyaiva ca parityaktaṃ vāyunā jagadāyuṣā .
adyaiveme nirucchvāsāḥ kāṣṭhakuḍyopamāḥ sthitāḥ .. 62..

tadyāmastatra yatrāste māruto rukprado hi vaḥ .
mā vināśaṃ gamiṣyāma aprasādyāditeḥ sutam .. 63..

tataḥ prajābhiḥ sahitaḥ prajāpatiḥ
sadevagandharvabhujaṅgaguhyakaḥ .
jagāma tatrāsyati yatra mārutaḥ
sutaṃ surendrābhihataṃ pragṛhya saḥ .. 64..

tato.arkavaiśvānarakāñcanaprabhaṃ
sutaṃ tadotsaṅgagataṃ sadā gateḥ .
caturmukho vīkṣya kṛpāmathākarot
sadevasiddharṣibhujaṅgarākṣasaḥ .. 65..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).