.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 36

tataḥ pitāmahaṃ dṛṣṭvā vāyuḥ putravadhārditaḥ .
śiśukaṃ taṃ samādāya uttasthau dhāturagrataḥ .. 1..

calatkuṇḍalamaulisraktapanīyavibhūṣaṇaḥ .
pādayornyapatadvāyustisro.a vasthāya vedhase .. 2..

taṃ tu vedavidādyastu lambābharaṇaśobhinā .
vāyumutthāpya hastena śiśuṃ taṃ parimṛṣṭavān .. 3..

spṛṣṭamātrastataḥ so.atha salīlaṃ padmajanmanā .
jalasiktaṃ yathā sasyaṃ punarjīvitamāptavān .. 4..

prāṇavantamimaṃ dṛṣṭvā prāṇo gandhavaho mudā .
cacāra sarvabhūteṣu saṃniruddhaṃ yathāpurā .. 5..

marudrogavinirmuktāḥ prajā vai muditābhavan .
śītavātavinirmuktāḥ padminya iva sāmbujāḥ .. 6..

tatastriyugmastrikakuttridhāmā tridaśārcitaḥ .
uvāca devatā brahmā mārutapriyakāmyayā .. 7..

bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ .
jānatāmapi tatsarvaṃ hitaṃ vakṣyāmi śrūyatām .. 8..

anena śiśunā kāryaṃ kartavyaṃ vo bhaviṣyati .
dadatāsya varānsarve mārutasyāsya tuṣṭidān .. 9..

tataḥ sahasranayanaḥ prītiraktaḥ śubhānanaḥ .
kuśe śayamayīṃ mālāṃ samutkṣipyedamabravīt .. 10..

matkarotsṛṣṭavajreṇa hanurasya yathā kṣataḥ .
nāmnaiṣa kapiśārdūlo bhavitā hanumāniti .. 11..

ahamevāsya dāsyāmi paramaṃ varamuttamam .
ataḥ prabhṛti vajrasya mamāvadhyo bhaviṣyati .. 12..

mārtāṇḍastvabravīttatra bhagavāṃstimirāpahaḥ .
tejaso.asya madīyasya dadāmi śatikāṃ kalām .. 13..

yadā tu śāstrāṇyadhyetuṃ śaktirasya bhaviṣyati .
tadāsya śāstraṃ dāsyāmi yena vāgmī bhaviṣyati .. 14..

varuṇaśca varaṃ prādānnāsya mṛtyurbhaviṣyati .
varṣāyutaśatenāpi matpāśādudakādapi .. 15..

yamo.api daṇḍāvadhyatvamarogatvaṃ ca nityaśaḥ .
diśate.asya varaṃ tuṣṭa aviṣādaṃ ca saṃyuge .. 16..

gadeyaṃ māmikā nainaṃ saṃyugeṣu vadhiṣyati .
ityevaṃ varadaḥ prāha tadā hyekākṣipiṅgalaḥ .. 17..

matto madāyudhānāṃ ca na vadhyo.ayaṃ bhaviṣyati .
ityevaṃ śaṅkareṇāpi datto.asya paramo varaḥ .. 18..

sarveṣāṃ brahmadaṇḍānāmavadhyo.ayaṃ bhaviṣyati .
dīrghāayu"sca mahātmā ca iti brahmābravīdvaca.h .. 19..

viśvakarmā tu dṛṣṭvainaṃ bālasūryopamaṃ śiśum .
śilpinā pravaraḥ prāha varamasya mahāmatiḥ .. 20..

vinirmitāni devānāmāyudhānīha yāni tu .
teṣāṃ saṅgrāmakāle tu avadhyo.ayaṃ bhaviṣyati .. 21..

tataḥ surāṇāṃ tu varairdṛṣṭvā hyenamakaṅkṛtam .
caturmukhastuṣṭamukho vāyumāha jagadguruḥ .. 22..

amitrāṇāṃ bhayakaro mitrāṇāmabhayaṅkaraḥ .
ajeyo bhavitā te.atra putro mārutamārutiḥ .. 23..

rāvaṇotsādanārthāni rāmaprītikarāṇi ca .
romaharṣakarāṇyeṣa kartā karmāṇi saṃyuge .. 24..

evamuktvā tamāmantrya mārutaṃ te.amaraiḥ saha .
yathāgataṃ yayuḥ sarve pitāmahapurogamāḥ .. 25..

so.api gandhavahaḥ putraṃ pragṛhya gṛhamānayat .
añjanāyāstamākhyāya varaṃ dattaṃ viniḥsṛtaḥ .. 26..

prāpya rāma varāneṣa varadānabalānvitaḥ .
balenātmani saṃsthena so.apūryata yathārṇavaḥ .. 27..

balenāpūryamāṇo hi eṣa vānarapuṅgavaḥ .
āśrameṣu maharṣīṇāmaparādhyati nirbhayaḥ .. 28..

srugbhāṇḍānagnihotraṃ ca valkalānāṃ ca sañcayān .
bhagnavicchinnavidhvastānsuśāntānāṃ karotyayam .. 29..

sarveṣāṃ brahmadaṇḍānāmavadhyaṃ brahmaṇā kṛtam .
jānanta ṛṣayastaṃ vai kṣamante tasya nityaśaḥ .. 30..

yadā keṣariṇā tveṣa vāyunā sāñjanena ca .
pratiṣiddho.api maryādāṃ laṅghayatyeva vānaraḥ .. 31..

tato maharṣayaḥ kruddhā bhṛgvaṅgirasavaṃśajāḥ .
śepurenaṃ raghuśreṣṭha nātikruddhātimanyavaḥ .. 32..

bādhase yatsamāśritya balamasmānplavaṅgama .
taddīrghakālaṃ vettāsi nāsmākaṃ śāpamohitaḥ .. 33..

tatastu hṛtatejaujā maharṣivacanaujasā .
eṣo śramāṇi nānyeti mṛdubhāvagataś caran .. 34..

atha ṛkṣarajā nāma vālisugrīvayoḥ pitā .
sarvavānararājāsīttejasā iva bhāskaraḥ .. 35..

sa tu rājyaṃ ciraṃ kṛtvā vānarāṇāṃ harīśvaraḥ .
tatastvarkṣarajā nāma kāladharmeṇa saṅgataḥ .. 36..

tasminnastamite vālī mantribhirmantrakovidaiḥ .
pitrye pade kṛto rājā sugrīvo vālinaḥ pade .. 37..

sugrīveṇa samaṃ tvasya advaidhaṃ chidravarjitam .
ahāryaṃ sakhyamabhavadanilasya yathāgninā .. 38..

eṣa śāpavaśādeva na vedabalamātmanaḥ .
vālisugrīvayorvairaṃ yadā rāmasamutthitam .. 39..

na hyeṣa rāma sugrīvo bhrāmyamāṇo.api vālinā .
vedayāno na ca hyeṣa balamātmani mārutiḥ .. 40..

parākramotsāha matipratāpaiḥ
sauśīlyamādhuryanayānayaiś ca .
gāmbhīryacāturyasuvīryadhairyair
hanūmataḥ ko.apyadhiko.asti loke .. 41..

asau purā vyākaraṇaṃ grahīṣyan
sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ .
udyadgirerastagiriṃ jagāma
granthaṃ mahaddhārayadaprameyaḥ .. 42..

pravīvivikṣoriva sāgarasya
lokāndidhakṣoriva pāvakasya .
lokakṣayeṣveva yathāntakasya
hanūmataḥ sthāsyati kaḥ purastāt .. 43..

eṣo.api cānye ca mahākapīndrāḥ
sugrīvamaindadvividāḥ sanīlāḥ .
satāratāreyanalāḥ sarambhās
tvatkāraṇādrāma surairhi sṛṣṭāḥ .. 44..

tadetatkathitaṃ sarvaṃ yanmāṃ tvaṃ paripṛcchasi .
hanūmato bālabhāve karmaitatkathitaṃ mayā .. 45..

dṛṣṭaḥ sambhāṣitaścāsi rāma gacchamahe vayam .
evamuktvā gatāḥ sarve ṛṣayaste yathāgatam .. 46..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).