.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 37

vimṛśya ca tato rāmo vayasyamakutobhayam .
pratardanaṃ kāśipatiṃ pariṣvajyedamabravīt .. 1..

darśitā bhavatā prītirdarśitaṃ sauhṛdaṃ param .
udyogaśca kṛto rājanbharatena tvayā saha .. 2..

tadbhavānadya kāśeyīṃ purīṃ vārāṇasīṃ vraja .
ramaṇīyāṃ tvayā guptāṃ suprākārāṃ sutoraṇām .. 3..

etāvaduktvā utthāya kākutsthaḥ paramāsanāt .
paryaṣvajata dharmātmā nirantaramurogatam .. 4..

visṛjya taṃ vayasyaṃ sa svāgatānpṛthivīpatīn .
prahasanrāghavo vākyamuvāca madhurākṣaram .. 5..

bhavatāṃ prītiravyagrā tejasā parirakṣitā .
dharmaśca niyato nityaṃ satyaṃ ca bhavatāṃ sadā .. 6..

yuṣmākaṃ ca prabhāvena tejasā ca mahātmanām .
hato durātmā durbuddhī rāvaṇo rākṣasādhipaḥ .. 7..

hetumātramahaṃ tatra bhavatāṃ tejasāṃ hataḥ .
rāvaṇaḥ sagaṇo yuddhe saputraḥ sahabāndhavaḥ .. 8..

bhavantaśca samānītā bharatena mahātmanā .
śrutvā janakarājasya kānane tanayāṃ hṛtām .. 9..

udyuktānāṃ ca sarveṣāṃ pārthivānāṃ mahātmanām .
kālo hyatītaḥ sumahāngamane rocatāṃ matiḥ .. 10..

pratyūcustaṃ ca rājāno harṣeṇa mahatānvitāḥ .
diṣṭyā tvaṃ vijayī rāma rājyaṃ cāpi pratiṣṭhitam .. 11..

diṣṭyā pratyāhṛtā sītā diṣṭyā śatruḥ parājitaḥ .
eṣa naḥ paramaḥ kāma eṣā naḥ kīrtiruttamā .. 12..

yattvāṃ vijayinaṃ rāma paśyāmo hataśātravam .
upapannaṃ ca kākutstha yattvamasmānpraśaṃsasi .. 13..

praśaṃsārhā hi jānanti praśaṃsāṃ vaktumīdṛśīm .
āpṛcchāmo gamiṣyāmo hṛdistho naḥ sadā bhavān .. 14..

bhavecca te mahārāja prītirasmāsu nityadā .. 15..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).