.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 38

te prayātā mahātmānaḥ pārthivāḥ sarvato diśam .
kampayanto mahīṃ vīrāḥ svapurāṇi prahṛṣṭavat .. 1..

akṣauhiṇī sahasraiste samavetāstvanekaśaḥ .
hṛṣṭāḥ pratigatāḥ sarve rāghavārthe samāgatāḥ .. 2..

ūcuścaiva mahīpālā baladarpasamanvitāḥ .
na nāma rāvaṇaṃ yuddhe paśyāmaḥ purataḥ sthitam .. 3..

bharatena vayaṃ paścātsamānītā nirarthakam .
hatā hi rākṣasāstatra pārthivaiḥ syurna saṃśayaḥ .. 4..

rāmasya bāhuvīryeṇa pālitā lakṣmaṇasya ca .
sukhaṃ pāre samudrasya yudhyema vigatajvarāḥ .. 5..

etāścānyāśca rājānaḥ kathāstatra sahasraśaḥ .
kathayantaḥ svarāṣṭrāṇi viviśuste mahārathāḥ .. 6..

yathāpurāṇi te gatvā ratnāni vividhāni ca .
rāmāya priyakāmārthamupahārānnṛpā daduḥ .. 7..

aśvānratnāni vastrāṇi hastinaśca madotkaṭān .
candanāni ca divyāni divyānyābharaṇāni ca .. 8..

bharato lakṣmaṇaścaiva śatrughnaśca mahārathaḥ .
ādāya tāni ratnāni ayodhyāmagamanpunaḥ .. 9..

āgatāśca purīṃ ramyāmayodhyāṃ puruṣarṣabhāḥ .
daduḥ sarvāṇi ratnāni rāghavāya mahātmane .. 10..

pratigṛhya ca tatsarvaṃ prītiyuktaḥ sa rāghavaḥ .
sarvāṇi tāni pradadau sugrīvāya mahātmane .. 11..

vibhīṣaṇāya ca dadau ye cānye ṛkṣavānarāḥ .
hanūmatpramukhā vīrā rākṣasāśca mahābalāḥ .. 12..

te sarve hṛṣṭamanaso rāmadattāni tānyatha .
śirobhirdhārayāmāsurbāhubhiśca mahābalāḥ .. 13..

papuścaiva sugandhīni madhūni vividhāni ca .
māṃsāni ca sumṛṣṭāni phalānyāsvādayanti ca .. 14..

evaṃ teṣāṃ nivasatāṃ māsaḥ sāgro gatastadā .
muhūrtamiva tatsarvaṃ rāmabhaktyā samarthayan .. 15..

reme rāmaḥ sa taiḥ sārdhaṃ vānaraiḥ kāmarūpibhiḥ .
rājabhiśca mahāvīryai rākṣasaiśca mahābalaiḥ .. 16..

evaṃ teṣāṃ yayau māso dvitīyaḥ śaiśiraḥ sukham .
vānarāṇāṃ prahṛṣṭānāṃ rākṣasānāṃ ca sarvaśaḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).