.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 39

tathā sma teṣāṃ vasatāmṛkṣavānararakṣasām .
rāghavastu mahātejāḥ sugrīvamidamabravīt .. 1..

gamyatāṃ saumya kiṣkindhāṃ durādharṣaṃ surāsuraiḥ .
pālayasva sahāmātyai rājyaṃ nihatakaṇṭakam .. 2..

aṅgadaṃ ca mahābāho prītyā paramayānvitaḥ .
paśya tvaṃ hanumantaṃ ca nalaṃ ca sumahābalam .. 3..

suṣeṇaṃ śvaśuraṃ śūraṃ tāraṃ ca balināṃ varam .
kumudaṃ caiva durdharṣaṃ nīlaṃ ca sumahābalam .. 4..

vīraṃ śatabaliṃ caiva maindaṃ dvividameva ca .
gajaṃ gavākṣaṃ gavayaṃ śarabhaṃ ca mahābalam .. 5..

ṛkṣarājaṃ ca durdharṣaṃ jāmbavantaṃ mahābalam .
paśya prītisamāyukto gandhamādanameva ca .. 6..

ye cānye sumahātmāno madarthe tyaktajīvitāḥ .
paśya tvaṃ prītisaṃyukto mā caiṣāṃ vipriyaṃ kṛthāḥ .. 7..

evamuktvā ca sugrīvaṃ praśasya ca punaḥ punaḥ .
vibhīṣaṇamathovāca rāmo madhurayā girā .. 8..

taṅkāṃ praśādhi dharmeṇa saṃmato hyasi pārthiva .
purasya rākṣasānāṃ ca bhrāturvaiśvaraṇasya ca .. 9..

mā ca buddhimadharme tvaṃ kuryā rājankathaṃ cana .
buddhimanto hi rājāno dhruvamaśnanti medinīm .. 10..

ahaṃ ca nityaśo rājansugrīvasahitastvayā .
smartavyaḥ parayā prītyā gaccha tvaṃ vigatajvaraḥ .. 11..

rāmasya bhāṣitaṃ śrutvā ṛṣkavānararākṣasāḥ .
sādhu sādhviti kākutsthaṃ praśaśaṃsuḥ punaḥ punaḥ .. 12..

tava buddhirmahābāho vīryamadbhutameva ca .
mādhuryaṃ paramaṃ rāma svayambhoriva nityadā .. 13..

teṣāmevaṃ bruvāṇānāṃ vānarāṇāṃ ca rakṣasām .
hanūmatpraṇato bhūtvā rāghavaṃ vākyamabravīt .. 14..

sneho me paramo rājaṃstvayi nityaṃ pratiṣṭhitaḥ .
bhaktiśca niyatā vīra bhāvo nānyatra gacchati .. 15..

yāvadrāmakathāṃ vīra śroṣye.ahaṃ pṛthivītale .
tāvaccharīre vatsyantu mama prāṇā na saṃśayaḥ .. 16..

evaṃ bruvāṇaṃ rājendro hanūmantamathāsanāt .
utthāya ca pariṣvajya vākyametaduvāca ha .. 17..

evametatkapiśreṣṭha bhavitā nātra saṃśayaḥ .
lokā hi yāvatsthāsyanti tāvatsthāsyati me kathā .. 18..

cariṣyati kathā yāvallokāneṣā hi māmikā .
tāvaccharīre vatsyanti prāṇāstava na saṃśayaḥ .. 19..

tato.asya hāraṃ candrābhaṃ mucya kaṇṭhātsa rāghavaḥ .
vaidūryataralaṃ snehādābabandhe hanūmati .. 20..

tenorasi nibaddhena hāreṇa sa mahākapiḥ .
rarāja hemaśailendraścandreṇākrāntamastakaḥ .. 21..

śrutvā tu rāghavasyaitadutthāyotthāya vānarāḥ .
praṇamya śirasā pādau prajagmuste mahābalāḥ .. 22..

sugrīvaścaiva rāmeṇa pariṣvakto mahābhujaḥ .
vibhīṣaṇaśca dharmātmā nirantaramurogataḥ .. 23..

sarve ca te bāṣpagalāḥ sāśrunetrā vicetasaḥ .
saṃmūḍhā iva duḥkhena tyajante rāghavaṃ tadā .. 24..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).