.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 4

śrutvāgastyeritaṃ vākyaṃ rāmo vismayamāgataḥ .
pūrvamāsīttu laṅkāyāṃ rakṣasāmiti sambhavaḥ .. 1..

tataḥ śiraḥ kampayitvā tretāgnisamavigraham .
agastyaṃ taṃ muhurdṛṣṭvā smayamāno.abhyabhāṣata .. 2..

bhagavanpūrvamapyeṣā laṅkāsītpiśitāśinam .
itīdaṃ bhavataḥ śrutvā vismayo janito mama .. 3..

pulastyavaṃśādudbhūtā rākṣasā iti naḥ śrutam .
idānīmanyataścāpi sambhavaḥ kīrtitastvayā .. 4..

rāvaṇātkumbhakarṇācca prahastādvikaṭādapi .
rāvaṇasya ca putrebhyaḥ kiṃ nu te balavattarāḥ .. 5..

ka eṣāṃ pūrvako brahmankiṃnāmā kintapobalaḥ .
aparādhaṃ ca kaṃ prāpya viṣṇunā drāvitāḥ purā .. 6..

etadvistarataḥ sarvaṃ kathayasva mamānagha .
kautūhalaṃ kṛtaṃ mahyaṃ nuda bhānuryathā tamaḥ .. 7..

rāghavasya tu tacchrutvā saṃskārālaṅkṛtaṃ vacaḥ .
īṣadvismayamānastamagastyaḥ prāha rāghavam .. 8..

prajāpatiḥ purā sṛṣṭvā apaḥ salilasambhavaḥ .
tāsāṃ gopāyano sattvānasṛjatpadmasambhavaḥ .. 9..

te sattvāḥ sattvakartāraṃ vinītavadupasthitāḥ .
kiṃ kurma iti bhāṣantaḥ kṣutpipāsā bhayārditāḥ .. 10..

prajāpatistu tānyāha sattvāhi prahasanniva .
ābhāṣya vācā yatnena rakṣadhvamiti mānadaḥ .. 11..

rakṣāma iti tatrānyairyakṣāmeti tathāparaiḥ .
bhuṅkṣitābhuṅkṣitairuktastatastānāha bhūtakṛt .. 12..

rakṣāma iti yairuktaṃ rākṣasāste bhavantu vaḥ .
yakṣāma iti yairuktaṃ te vai yakṣā bhavantu vaḥ .. 13..

tatra hetiḥ prahetiśca bhrātarau rākṣasarṣabhau .
madhukaiṭabhasaṅkāśau babhūvaturarindamau .. 14..

prahetirdhārmikastatra na dārānso.abhikāṅkṣati .
hetirdārakriyārthaṃ tu yatnaṃ paramathākarot .. 15..

sa kālabhaginīṃ kanyāṃ bhayāṃ nāma bhayāvahām .
udāvahadameyātmā svayameva mahāmatiḥ .. 16..

sa tasyāṃ janayāmāasa hetī rāk.sasapu.mgava.h .
putraṃ putravatāṃ śreṣṭho vidyutkeśa iti śrutam .. 17..

vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ .
vyavardhata mahātejāstoyamadhya ivāmbujam .. 18..

sa yadā yauvanaṃ bhadramanuprāpto niśācaraḥ .
tato dārakriyāṃ tasya kartuṃ vyavasitaḥ pitā .. 19..

sandhyāduhitaraṃ so.atha sandhyātulyāṃ prabhāvataḥ .
varayāmāsa putrārthaṃ hetī rākṣasapuṅgavaḥ .. 20..

avaśyameva dātavyā parasmai seti sandhyayā .
cintayitvā sutā dattā vidyutkeśāya rāghava .. 21..

sandhyāyāstanayāṃ labdhvā vidyutkṛṣo niśācaraḥ .
ramate sa tayā sārdhaṃ paulomyā maghavāniva .. 22..

kena cittvatha kālena rāma sālakaṭaṅkaṭā .
vidyutkeśādgarbhamāpa ghanarājirivārṇavāt .. 23..

tataḥ sā rākṣasī garbhaṃ ghanagarbhasamaprabham .
prabhūtā mandaraṃ gatvā gaṅgā garbhamivāgnijam .. 24..

tamutsṛjya tu sā garbhaṃ vidyutkeśādratārthinī .
reme sā patinā sārdhaṃ vismṛtya sutamātmajam .. 25..

tayotsṛṣṭaḥ sa tu śiśuḥ śaradarkasamadyutiḥ .
pāṇimāsye samādhāya ruroda ghanarāḍ iva .. 26..

athopariṣṭādgacchanvai vṛṣabhastho haraḥ prabhuḥ .
apaśyadumayā sārdhaṃ rudantaṃ rākṣasātmajam .. 27..

kāruṇyabhāvātpārvatyā bhavastripurahā tataḥ .
taṃ rākṣasātmajaṃ cakre mātureva vayaḥ samam .. 28..

amaraṃ caiva taṃ kṛtvā mahādevo.akṣayo.avyayaḥ .
puramākāśagaṃ prādātpārvatyāḥ priyakāmyayā .. 29..

umayāpi varo datto rākṣasīnāṃ nṛpātmaja .
sadyopalabhirgarbhasya prasūtiḥ sadya eva ca .
sadya eva vayaḥprāptirmātureva vayaḥ samam .. 30..

tataḥ sukeśo varadānagarvitaḥ
śriyaṃ prabhoḥ prāpya harasya pārśvataḥ .
cacāra sarvatra mahāmatiḥ khagaḥ
khagaṃ puraṃ prāpya purandaro yathā .. 31..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).