.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 40

visṛjya ca mahābāhurṛkṣavānararākṣasān .
bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham .. 1..

athāparāhṇasamaye bhrātṛbhiḥ saha rāghavaḥ .
śuśrāva madhurāṃ vāṇīmantarikṣātprabhāṣitām .. 2..

saumya rāma nirīkṣasva saumyena vadanena mām .
kailāsaśikharātprāptaṃ viddhi māṃ puṣkaraṃ prabho .. 3..

tava śāsanamājñāya gato.asmi dhanadaṃ prati .
upasthātuṃ naraśreṣṭha sa ca māṃ pratyabhāṣata .. 4..

nirjitastvaṃ narendreṇa rāghaveṇa mahātmanā .
nihatya yudhi durdharṣaṃ rāvaṇaṃ rākṣasādhipam .. 5..

mamāpi paramā prītirhate tasmindurātmani .
rāvaṇe sagaṇe saumya saputrāmātyabāndhave .. 6..

sa tvaṃ rāmeṇa laṅkāyāṃ nirjitaḥ paramātmanā .
vaha saumya tameva tvamahamājñāpayāmi te .. 7..

eṣa me paramaḥ kāmo yattvaṃ rāghavanandanam .
vaherlokasya saṃyānaṃ gacchasva vigatajvaraḥ .. 8..

tacchāsanamahaṃ jñātvā dhanadasya mahātmanaḥ .
tvatsakāśaṃ punaḥ prāptaḥ sa evaṃ pratigṛhṇa mām .. 9..

bāḍhamityeva kākutsthaḥ puṣpakaṃ samapūjayat .
lājākṣataiśca puṣpaiśca gandhaiśca susugandhibhiḥ .. 10..

gamyatāṃ ca yathākāmamāgacchestvaṃ yadā smare .
evamastviti rāmeṇa visṛṣṭaḥ puṣpakaḥ punaḥ .
abhipretāṃ diśaṃ prāyātpuṣpakaḥ puṣpabhūṣitaḥ .. 11..

evamantarhite tasminpuṣpake vividhātmani .
bharataḥ prāñjalirvākyamuvāca raghunandanam .. 12..

atyadbhutāni dṛśyante tvayi rājyaṃ praśāsati .
amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhurmuhuḥ .. 13..

anāmayācca martyānāṃ sāgro māso gato hyayam .
jīrṇānāmapi sattvānāṃ mṛtyurnāyāti rāghava .. 14..

putrānnāryaḥ prasūyante vapuṣmantaśca mānavāḥ .
harṣaścābhyadhiko rājañjanasya puravāsinaḥ .. 15..

kāle ca vāsavo varṣaṃ pātayatyamṛtopamam .
vāyavaścāpi vāyante sparśavantaḥ sukhapradāḥ .. 16..

īdṛśo naściraṃ rājā bhavatviti nareśvara .
kathayanti pure paurā janā janapadeṣu ca .. 17..

etā vācaḥ sumadhurā bharatena samīritāḥ .
śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).