.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 41

sa visṛjya tato rāmaḥ puṣpakaṃ hemabhūṣitam .
praviveśa mahābāhuraśokavanikāṃ tadā .. 1..

candanāgaru cūtaiśca tuṅga kāleyakairapi .
devadāruvanaiścāpi samantādupaśobhitām .. 2..

priyaṅgubhiḥ kadambaiśca tathā kurabakairapi .
jambūbhiḥ pāṭalībhiśca kovidāraiśca saṃvṛtām .. 3..

sarvadā kusumai ramyaiḥ phalavadbhirmanoramaiḥ .
cārupallavapuṣpāḍhyairmattabhramarasaṅkulaiḥ .. 4..

kokilairbhṛṅgarājaiśca nānāvarṇaiśca pakṣibhiḥ .
śobhitāṃ śataśaścitraiścūtavṛkṣāvataṃsakaiḥ .. 5..

śātakumbhanibhāḥ ke citke cidagniśikhopamāḥ .
nīlāñjananibhāścānye bhānti tatra sma pādapāḥ .. 6..

dīrghikā vividhākārāḥ pūrṇāḥ paramavāriṇā .
mahārhamaṇisopānasphaṭikāntarakuṭṭimāḥ .. 7..

phullapadmotpalavanāścakravākopaśobhitāḥ .
prākārairvividhākāraiḥ śobhitāśca śilātalaiḥ .. 8..

tatra tatra vanoddeśe vaidūryamaṇisaṃnibhaiḥ .
śādvalaiḥ paramopetāḥ puṣpitadrumasaṃyutāḥ .. 9..

nandanaṃ hi yathendrasya brāhmaṃ caitrarathaṃ yathā .
tathārūpaṃ hi rāmasya kānanaṃ tanniveśitam .. 10..

bahvāsanagṛhopetāṃ latāgṛhasamāvṛtām .
aśokavanikāṃ sphītāṃ praviśya raghunandanaḥ .. 11..

āsane tu śubhākāre puṣpastabakabhūṣite .
kuthāstaraṇasaṃvīte rāmaḥ saṃniṣasāda ha .. 12..

sītāṃ saṅgṛhya bāhubhyāṃ madhumaireyamuttamam .
pāyayāmāsa kākutsthaḥ śacīmindro yathāmṛtam .. 13..

māṃsāni ca vicitrāṇi phalāni vividhāni ca .
rāmasyābhyavahārārthaṃ kiṅkarāstūrṇamāharan .. 14..

upanṛtyanti rājānaṃ nṛtyagītaviśāradāḥ .
bālāśca rūpavatyaśca striyaḥ pānavaśaṃ gatāḥ .. 15..

evaṃ rāmo mudā yuktā sītāṃ surucirānanām .
ramayāmāsa vaidehīm ahanyahani devavat .. 16..

tathā tu ramamāṇasya tasyaivaṃ śiśiraḥ śubhaḥ .
atyakrāmannarendrasya rāghavasya mahātmanaḥ .. 17..

pūrvāhṇe paurakṛtyāni kṛtvā dharmeṇa dharmavit .
śeṣaṃ divasabhāgārdhamantaḥpuragato.abhavat .. 18..

sītā ca devakāryāṇi kṛtvā paurvāhṇikāni tu .
śvaśrūṇāmaviśeṣeṇa sarvāsāṃ prāñjaliḥ sthitā .. 19..

tato rāmamupāgacchadvicitrabahubhūṣaṇā .
triviṣṭape sahasrākṣamupaviṣṭaṃ yathā śacī .. 20..

dṛṣṭvā tu rāghavaḥ patnīṃ kalyāṇena samanvitām .
praharṣamatulaṃ lebhe sādhu sādhviti cābravīt .. 21..

apatyalābho vaidehi mamāyaṃ samupasthitaḥ .
kimicchasi hi tadbrūhi kaḥ kāmaḥ kriyatāṃ tava .. 22..

prahasantī tu vaidehī rāmaṃ vākyamathābravīt .
tapovanāni puṇyāni draṣṭumicchāmi rāghava .. 23..

gaṅgātīre niviṣṭāni ṛṣīṇāṃ puṇyakarmaṇām .
phalamūlāśināṃ vīra pādamūleṣu vartitum .. 24..

eṣa me paramaḥ kāmo yanmūlaphalabhojiṣu .
apyekarātraṃ kākutstha vaseyaṃ puṇyaśāliṣu .. 25..

tatheti ca pratijñātaṃ rāmeṇākliṣṭakarmaṇā .
visrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam .. 26..

evamuktvā tu kākutstho maithilīṃ janakātmajām .
madhyakakṣāntaraṃ rāmo nirjagāma suhṛdvṛtaḥ .. 27..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).