.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 42

tatropaviṣṭaṃ rājānamupāsante vicakṣaṇāḥ .
kathānāṃ bahurūpāṇāṃ hāsya kārāḥ samantataḥ .. 1..

vijayo madhumattaśca kāśyapaḥ piṅgalaḥ kuśaḥ .
surājiḥ kāliyo bhadro dantavakraḥ samāgadhaḥ .. 2..

ete kathā bahuvidhā parihāsasamanvitāḥ .
kathayanti sma saṃhṛṣṭā rāghavasya mahātmanaḥ .. 3..

tataḥ kathāyāṃ kasyāṃ cidrāghavaḥ samabhāṣata .
kāḥ kathā nagare bhadra vartante viṣayeṣu ca .. 4..

māmāśritāni kānyāhuḥ paurajānapadā janāḥ .
kiṃ ca sītāṃ samāśritya bharataṃ kiṃ nu lakṣmaṇam .. 5..

kiṃ nu śatrughnamāśritya kaikeyīṃ mātaraṃ ca me .
vaktavyatāṃ ca rājāno nave rājye vrajanti hi .. 6..

evamukte tu rāmeṇa bhadraḥ prāñjalirabravīt .
sthitāḥ kathāḥ śubhā rājanvartante puravāsinām .. 7..

ayaṃ tu vijayaḥ saumya daśagrīvavadhāśritaḥ .
bhūyiṣṭhaṃ svapure pauraiḥ kathyate puruṣarṣabha .. 8..

evamuktastu bhadreṇa rāghavo vākyamabravīt .
kathayasva yathā tathyaṃ sarvaṃ niravaśeṣataḥ .. 9..

śubhāśubhāni vākyāni yānyāhuḥ puravāsinaḥ .
śrutvedānīṃ śubhaṃ kuryāṃ na kuryāmaśubhāni ca .. 10..

kathayasva ca visrabdho nirbhayo vigatajvaraḥ .
kathayante yathā paurā janā janapadeṣu ca .. 11..

rāghaveṇaivamuktastu bhadraḥ suruciraṃ vacaḥ .
pratyuvāca mahābāhuṃ prāñjaliḥ susamāhitaḥ .. 12..

śṛṇu rājanyathā paurāḥ kathayanti śubhāśubham .
catvarāpaṇarathyāsu vaneṣūpavaneṣu ca .. 13..

duṣkaraṃ kṛtavānrāmaḥ samudre setubandhanam .
akṛtaṃ pūrvakaiḥ kaiściddevairapi sadānavaiḥ .. 14..

rāvaṇaśca durādharṣo hataḥ sabalavāhanaḥ .
vānarāśca vaśaṃ nītā ṛṣkāśca saha rākṣasaiḥ .. 15..

hatvā ca rāvaṇaṃ yuddhe sītāmāhṛtya rāghavaḥ .
amarṣaṃ pṛṣṭhataḥ kṛtvā svaveśma punarānayat .. 16..

kīdṛśaṃ hṛdaye tasya sītāsambhogajaṃ sukham .
aṅkamāropya hi purā rāvaṇena balāddhṛtām .. 17..

laṅkāmapi punarnītāmaśokavanikāṃ gatām .
rakṣasāṃ vaśamāpannāṃ kathaṃ rāmo na kutsate .. 18..

asmākamapi dāreṣu sahanīyaṃ bhaviṣyati .
yathā hi kurute rājā prajā tamanuvartate .. 19..

evaṃ bahuvidhā vāco vadanti puravāsinaḥ .
nagareṣu ca sarveṣu rājañjanapadeṣu ca .. 20..

tasyaitadbhāṣitaṃ śrutvā rāghavaḥ paramārtavat .
uvāca sarvānsuhṛdaḥ kathametannivedyatām .. 21..

sarve tu śirasā bhūmāvabhivādya praṇamya ca .
pratyūcū rāghavaṃ dīnamevametanna saṃśayaḥ .. 22..

śrutvā tu vākyaṃ kākutsthaḥ sarveṣāṃ samudīritam .
visarjayāmāsa tadā sarvāṃstāñśatrutāpanaḥ .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).