.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 43

visṛjya tu suhṛdvargaṃ buddhyā niścitya rāghavaḥ .
samīpe dvāḥsthamāsīnamidaṃ vacanamabravīt .. 1..

śīghramānaya saumitriṃ lakṣmaṇaṃ śubhalakṣaṇam .
bharataṃ ca mahābāhuṃ śatrughnaṃ cāparājitam .. 2..

rāmasya bhāṣitaṃ śrutvā dvāḥstho mūrdhni kṛtāñjaliḥ .
lakṣmaṇasya gṛhaṃ gatva praviveśānivāritaḥ .. 3..

uvāca ca tadā vākyaṃ vardhayitvā kṛtāñjaliḥ .
draṣṭumicchasi rājā tvāṃ gamyatāṃ tatra māciram .. 4..

bāḍhamityeva saumitriḥ śrutvā rāghava śāsanam .
prādravadrathamāruhya rāghavasya niveśanam .. 5..

prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatamantikāt .
uvāca prāñjalirvākyaṃ rājā tvāṃ draṣṭumicchati .. 6..

bharatastu vacaḥ śrutvā dvāḥsthādrāmasamīritam .
utpapātāsanāttūrṇaṃ padbhyām eva tato.agamat .. 7..

dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ .
śatrughnabhavanaṃ gatvā tato vākyaṃ jagāda ha .. 8..

ehyāgaccha raghuśreṣṭha rājā tvāṃ draṣṭumicchati .
gato hi lakṣmaṇaḥ pūrvaṃ bharataśca mahāyaśāḥ .. 9..

śrutvā tu vacanaṃ tasya śatrughno rāmaśāsanam .
śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ .. 10..

kumārānāgatāñśrutvā cintāvyākulitendriyaḥ .
avākṣirā dīnamanā dvāḥsthaṃ vacanamabravīt .. 11..

praveśaya kumārāṃstvaṃ matsamīpaṃ tvarānvitaḥ .
eteṣu jīvitaṃ mahyamete prāṇā bahiścarāḥ .. 12..

ājñaptāstu narendreṇa kumārāḥ śuklavāsasaḥ .
prahvāḥ prāñjalayo bhūtvā viviśuste samāhitāḥ .. 13..

te tu dṛṣṭvā mukhaṃ tasya sagrahaṃ śaśinaṃ yathā .
sandhyāgatamivādityaṃ prabhayā parivarjitam .. 14..

bāṣpapūrṇe ca nayane dṛṣṭva rāmasya dhīmataḥ .
hataśobhāṃ yathā padmaṃ mukhaṃ vīkṣya ca tasya te .. 15..

tato.abhivādya tvaritāḥ pādau rāmasya mūrdhabhiḥ .
tasthuḥ samāhitāḥ sarve rāmaścāśrūṇyavartayat .. 16..

tānpariṣvajya bāhubhyāmutthāpya ca mahābhujaḥ .
āsaneṣvādhvamityuktvā tato vākyaṃ jagāda ha .. 17..

bhavanto mama sarvasvaṃ bhavanto mama jīvitam .
bhavadbhiśca kṛtaṃ rājyaṃ pālayāmi nareśvarāḥ .. 18..

bhavantaḥ kṛtaśāstrārthā buddhau ca pariniṣṭhitāḥ .
sambhūya ca madartho.ayamanveṣṭavyo nareśvarāḥ .. 19..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).