.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 44

teṣāṃ samupaviṣṭānāṃ sarveṣāṃ dīnacetasām .
uvāca vākyaṃ kākutstho mukhena pariśuṣyatā .. 1..

sarve śṛṇuta bhadraṃ vo mā kurudhvaṃ mano.anyathā .
paurāṇāṃ mama sītāyāṃ yādṛśī vartate kathā .. 2..

paurāpavādaḥ sumahāṃstathā janapadasya ca .
vartate mayi bībhatsaḥ sa me marmāṇi kṛntati .. 3..

ahaṃ kila kule jata ikṣvākūṇāṃ mahātmanām .
sītāṃ pāpasamācārāmānayeyaṃ kathaṃ pure .. 4..

jānāsi hi yathā saumya daṇḍake vijane vane .
rāvaṇena hṛtā sītā sa ca vidhvaṃsito mayā .. 5..

pratyakṣaṃ tava saumitre devanāṃ havyavāhanaḥ .
apāpāṃ maithilīmāha vāyuścākāśagocaraḥ .. 6..

candrādityau ca śaṃsete surāṇāṃ saṃnidhau purā .
ṛṣīṇāṃ caiva sarveṣāmapāpāṃ janakātmajām .. 7..

evaṃ śuddha samācārā devagandharvasaṃnidhau .
laṅkādvīpe mahendreṇa mama haste niveśitā .. 8..

antarātmā ca me vetti sītāṃ śuddhāṃ yaśasvinīm .
tato gṛhītvā vaidehīmayodhyāmahamāgataḥ .. 9..

ayaṃ tu me mahānvādaḥ śokaśca hṛdi vartate .
paurāpavādaḥ sumahāṃstathā janapadasya ca .. 10..

akīrtiryasya gīyeta loke bhūtasya kasya cit .
patatyevādhamā.Nllokānyāvacchabdaḥ sa kīrtyate .. 11..

akīrtirnindyate daivaiḥ kīrtirdeveṣu pūjyate .
kīrtyarthaṃ ca samārambhaḥ sarva eva mahātmanām .. 12..

apyahaṃ jīvitaṃ jahyāṃ yuṣmānvā puruṣarṣabhāḥ .
apavādabhayādbhītāḥ kiṃ punarjanakātmajām .. 13..

tasmādbhavantaḥ paśyantu patitaṃ śokasāgare .
na hi paśyāmyahaṃ bhūyaḥ kiṃ cidduḥkhamato.adhikam .. 14..

śvastvaṃ prabhāte saumitre sumantrādhiṣṭhitaṃ ratham .
āruhya sītāmāropya viṣayānte samutsṛja .. 15..

gaṅgāyāstu pare pāre vālmīkeḥ sumahātmanaḥ .
āśramo divyasaṅkāśastamasātīramāśritaḥ .. 16..

tatraināṃ vijane kakṣe visṛjya raghunandana .
śīghramāgaccha saumitre kuruṣva vacanaṃ mama .. 17..

na cāsmi prativaktavyaḥ sītāṃ prati kathaṃ cana .
aprītiḥ paramā mahyaṃ bhavettu prativārite .. 18..

śāpitāśca mayā yūyaṃ bhujābhyāṃ jīvitena ca .
ye māṃ vākyāntare brūyuranunetuṃ kathaṃ cana .. 19..

mānayantu bhavanto māṃ yadi macchāsane sthitāḥ .
ito.adya nīyatāṃ sītā kuruṣva vacanaṃ mama .. 20..

pūrvamukto.ahamanayā gaṅgātīre mahāśramān .
paśyeyamiti tasyāśca kāmaḥ saṃvartyatām ayam .. 21..

evamuktvā tu kākutstho bāṣpeṇa pihitekṣaṇaḥ .
praviveśa sa dharmātmā bhrātṛbhiḥ parivāritaḥ .. 22..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).