.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 45

tato rajanyāṃ vyuṣṭāyāṃ lakṣmaṇo dīnacetanaḥ .
sumantramabravīdvākyaṃ mukhena pariśuṣyatā .. 1..

sārathe turagāñśīghraṃ yojayasva rathottame .
svāstīrṇaṃ rājabhavanātsītāyāścāsanaṃ śubham .. 2..

sītā hi rājabhavanādāśramaṃ puṇyakarmaṇām .
mayā netā maharṣīṇāṃ śīghramānīyatāṃ rathaḥ .. 3..

sumantrastu tathetyuktvā yuktaṃ paramavājibhiḥ .
rathaṃ suruciraprakhyaṃ svāstīrṇaṃ sukhaśayyayā .. 4..

ādāyovāca saumitriṃ mitrāṇāṃ harṣavardhanam .
ratho.ayaṃ samanuprāpto yatkāryaṃ kriyatāṃ prabho .. 5..

evamuktaḥ sumantreṇa rājaveśma sa lakṣmaṇaḥ .
praviśya sītāmāsādya vyājahāra nararṣabhaḥ .. 6..

gaṅgātīre mayā devi munīnāmāśrame śubhe .
śīghraṃ gatvopaneyāsi śāsanātpārthivasya naḥ .. 7..

evamuktā tu vaidehī lakṣmaṇena mahātmanā .
praharṣamatulaṃ lebhe gamanaṃ cābhyarocayat .. 8..

vāsāṃsi ca mahārhāṇi ratnāni vividhāni ca .
gṛhītvā tāni vaidehī gamanāyopacakrame .. 9..

imāni munipatnīnāṃ dāsyāmyābharaṇānyaham .
saumitristu tathetyuktvā rathamāropya maithilīm .
prayayau śīghraturago rāmasyājñām anusmaran .. 10..

abravīcca tadā sītā lakṣmaṇaṃ lakṣmivardhanam .
aśubhāni bahūnyadya paśyāmi raghunandana .. 11..

nayanaṃ me sphuratyadya gātrotkampaśca jāyate .
hṛdayaṃ caiva saumitre asvasthamiva lakṣaye .. 12..

autsukyaṃ paramaṃ cāpi adhṛtiśca parā mama .
śūnyāmiva ca paśyāmi pṛthivīṃ pṛthulocana .. 13..

api svasti bhavettasya bhrātuste bhrātṛbhiḥ saha .
śvaśrūṇāṃ caiva me vīra sarvāsāmaviśeṣataḥ .. 14..

pure janapade caiva kuśalaṃ prāṇinām api .
ityañjalikṛtā sītā devatā abhyayācata .. 15..

lakṣmaṇo.arthaṃ tu taṃ śrutvā śirasā vandya maithilīm .
śivamityabravīddhṛṣṭo hṛdayena viśuṣyatā .. 16..

tato vāsamupāgamya gomatītīra āśrame .
prabhāte punarutthāya saumitriḥ sūtamabravīt .. 17..

yojayasva rathaṃ śīghramadya bhāgīrathī jalam .
śirasā dhārayiṣyāmi tryambakaḥ parvate yathā .. 18..

so.aśvānvicārayitvāśu rathe yuktvā manojavān .
ārohasveti vaidehīṃ sūtaḥ prāñjalirabravīt .. 19..

sā tu sūtasya vacanādāruroha rathottamam .
sītā saumitriṇā sārdhaṃ sumitreṇa ca dhīmatā .. 20..

athārdhadivasaṃ gatvā bhāgīrathyā jalāśayam .
nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam .. 21..

sītā tu paramāyattā dṛṣṭvā lakṣmaṇamāturam .
uvāca vākyaṃ dharmajña kimidaṃ rudyate tvayā .. 22..

jāhvanī tīramāsādya cirābhilaṣitaṃ mama .
harṣakāle kimarthaṃ māṃ viṣādayasi lakṣmaṇa .. 23..

nityaṃ tvaṃ rāmapādeṣu vartase puruṣarṣabha .
kaccidvinā kṛtastena dvirātre śokamāgataḥ .. 24..

mamāpi dayito rāmo jīvitenāpi lakṣmaṇa .
na cāhamevaṃ śocāmi maivaṃ tvaṃ bāliśo bhava .. 25..

tārayasva ca māṃ gaṅgāṃ darśayasva ca tāpasān .
tato dhanāni vāsāṃsi dāsyāmyābharaṇāni ca .. 26..

tataḥ kṛtvā maharṣīṇāṃ yathārhamabhivādanam .
tatra caikāṃ niśāmuṣya yāsyāmastāṃ purīṃ punaḥ .. 27..

tasyāstadvacanaṃ śrutvā pramṛjya nayane śubhe .
titīrṣurlakṣmaṇo gaṅgāṃ śubhāṃ nāvamupāharat .. 28..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).