.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 46

atha nāvaṃ suvistīrṇāṃ naiṣādīṃ rāghavānujaḥ .
āruroha samāyuktāṃ pūrvamāropya maithilīm .. 1..

sumantraṃ caiva sarathaṃ sthīyatāmiti lakṣmaṇaḥ .
uvāca śokasantaptaḥ prayāhīti ca nāvikam .. 2..

tatastīramupāgamya bhāgīrathyāḥ sa lakṣmaṇaḥ .
uvāca maithilīṃ vākyaṃ prāñjalirbāṣpagadgadaḥ .. 3..

hṛdgataṃ me mahacchalyaṃ yadasmyāryeṇa dhīmatā .
asminnimitte vaidehi lokasya vacanīkṛtaḥ .. 4..

śreyo hi maraṇaṃ me.adya mṛtyorvā yatparaṃ bhavet .
na cāsminnīdṛśe kārye niyojyo lokanindite .. 5..

prasīda na ca me roṣaṃ kartumarhasi suvrate .
ityañjalikṛto bhūmau nipapāta sa lakṣmaṇaḥ .. 6..

rudantaṃ prāñjaliṃ dṛṣṭvā kāṅkṣantaṃ mṛtyumātmanaḥ .
maithilī bhṛśasaṃvignā lakṣmaṇaṃ vākyamabravīt .. 7..

kimidaṃ nāvagacchāmi brūhi tattvena lakṣmaṇa .
paśyāmi tvāṃ ca na svathamapi kṣemaṃ mahīpateḥ .. 8..

śāpito.asi narendreṇa yattvaṃ santāpamātmanaḥ .
tadbrūyāḥ saṃnidhau mahyamahamājñāpayāmi te .. 9..

vaidehyā codyamānastu lakṣmaṇo dīnacetanaḥ .
avāṅmukho bāṣpagalo vākyametaduvāca ha .. 10..

śrutvā pariṣado madhye apavādaṃ sudāruṇam .
pure janapade caiva tvatkṛte janakātmaje .. 11..

na tāni vacanīyāni mayā devi tavāgrataḥ .
yāni rājñā hṛdi nyastānyamarṣaḥ pṛṣṭhataḥ kṛtaḥ .. 12..

sā tvāṃ tyaktā nṛpatinā nirdoṣā mama saṃnidhau .
paurāpavāda bhītena grāhyaṃ devi na te.anyathā .. 13..

āśramānteṣu ca mayā tyaktavyā tvaṃ bhaviṣyasi .
rājñaḥ śāsanamājñāya tavaivaṃ kila daurhṛdam .. 14..

tadetajjāhnavītīre brahmarṣīṇāṃ tapovanam .
puṇyaṃ ca ramaṇīyaṃ ca mā viṣādaṃ kṛthāḥ śubhe .. 15..

rājño daśarathasyaiṣa piturme munipuṅgavaḥ .
sakhā paramako vipro vālmīkiḥ sumahāyaśāḥ .. 16..

pādacchāyāmupāgamya sukhamasya mahātmanaḥ .
upavāsaparaikāgrā vasa tvaṃ janakātmaje .. 17..

pativratātvamāsthāya rāmaṃ kṛtvā sadā hṛdi .
śreyaste paramaṃ devi tathā kṛtvā bhaviṣyati .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).