.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 47

lakṣmaṇasya vacaḥ śrutvā dāruṇaṃ janakātmajā .
paraṃ viṣādamāgamya vaidehī nipapāta ha .. 1..

sā muhūrtamivāsaṃjñā bāṣpavyākulitekṣaṇā .
lakṣmaṇaṃ dīnayā vācā uvāca janakātmajā .. 2..

māmikeyaṃ tanurnūnaṃ sṛṣṭā duḥkhāya lakṣmaṇa .
dhātrā yasyāstathā me.adya duḥkhamūrtiḥ pradṛśyate .. 3..

kiṃ nu pāpaṃ kṛtaṃ pūrvaṃ ko vā dārairviyojitaḥ .
yāhaṃ śuddha samācārā tyaktā nṛpatinā satī .. 4..

purāhamāśrame vāsaṃ rāmapādānuvartinī .
anurudhyāpi saumitre duḥkhe viparivartinī .. 5..

sā kathaṃ hyāśrame saumya vatsyāmi vijanīkṛtā .
ākhyāsyāmi ca kasyāhaṃ duḥkhaṃ duḥkhaparāyaṇā .. 6..

kiṃ ca vakṣyāmi muniṣu kiṃ mayāpakṛtaṃ nṛpe .
kasminvā kāraṇe tyaktā rāghaveṇa mahātmanā .. 7..

na khalvadyaiva saumitre jīvitaṃ jāhnavī jale .
tyajeyaṃ rājavaṃśastu bharturme parihāsyate .. 8..

yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm .
nideśe sthīyatāṃ rājñaḥ śṛṇu cedaṃ vaco mama .. 9..

śvaśrūṇāmaviśeṣeṇa prāñjaliḥ pragraheṇa ca .
śirasā vandya caraṇau kuśalaṃ brūhi pārthivam .. 10..

yathā bhrātṛṣu vartethāstathā paureṣu nityadā .
paramo hyeṣa dharmaḥ syādeṣā kīrtiranuttamā .. 11..

yattvaṃ paurajanaṃ rājandharmeṇa samavāpnuyāḥ .
ahaṃ tu nānuśocāmi svaśarīraṃ nararṣabha .
yathāpavādaṃ paurāṇāṃ tathaiva raghunandana .. 12..

evaṃ bruvantyāṃ sītāyāṃ lakṣmaṇo dīnacetanaḥ .
śirasā dharaṇīṃ gatvā vyāhartuṃ na śaśāka ha .. 13..

pradakṣiṇaṃ ca kṛtvā sa rudanneva mahāsvanam .
āruroha punarnāvaṃ nāvikaṃ cābhyacodayat .. 14..

sa gatvā cottaraṃ kūlaṃ śokabhārasamanvitaḥ .
saṃmūḍha iva duḥkhena rathamadhyāruhaddrutam .. 15..

muhurmuhurapāvṛtya dṛṣṭvā sītāmanāthavat .
veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha .. 16..

dūrasthaṃ rathamālokya lakṣmaṇaṃ ca muhurmuhuḥ .
nirīkṣamāṇāmudvignāṃ sītāṃ śokaḥ samāviśat .. 17..

sā duḥkhabhārāvanatā tapasvinī
yaśodharā nāthamapaśyatī satī .
ruroda sā barhiṇanādite vane
mahāsvanaṃ duḥkhaparāyaṇā satī .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).