.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 48

sītāṃ tu rudatīṃ dṛṣṭvā ye tatra munidārakāḥ .
prādravanyatra bhagavānāste vālmīkiragryadhīḥ .. 1..

abhivādya muneḥ pādau muniputrā maharṣaye .
sarve nivedayāmāsustasyāstu ruditasvanam .. 2..

adṛṣṭapūrvā bhagavankasyāpyeṣā mahātmanaḥ .
patnī śrīriva saṃmohādvirauti vikṛtasvarā .. 3..

bhagavansādhu paśyemāṃ devatāmiva khāccyutām .
na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām .. 4..

teṣāṃ tadvacanaṃ śrutvā buddhyā niścitya dharmavit .
tapasā labdhacakṣuṣmānprādravadyatra maithilī .. 5..

taṃ tu deśamabhipretya kiṃ citpadbhyāṃ mahāmuniḥ .
arghyamādāya ruciraṃ jāhvanī tīramāśritaḥ .
dadarśa rāghavasyeṣṭāṃ patnīṃ sītāmanāthavat .. 6..

tāṃ sitāṃ śokabhārārtāṃ vālmīkirmunipuṅgavaḥ .
uvāca madhurāṃ vāṇīṃ hlādayanniva tejasā .. 7..

snuṣā daśarāthasya tvaṃ rāmasya mahiṣī satī .
janakasya sutā rājñaḥ svāgataṃ te pativrate .. 8..

āyāntyevāsi vijñātā mayā dharmasamādhinā .
kāraṇaṃ caiva sarvaṃ me hṛdayenopalakṣitam .. 9..

apāpāṃ vedmi sīte tvāṃ tapo labdhena cakṣuṣā .
viśuddhabhāvā vaidehi sāmprataṃ mayi vartase .. 10..

āśramasyāvidūre me tāpasyastapasi sthitāḥ .
tāstvāṃ vatse yathā vatsaṃ pālayiṣyanti nityaśaḥ .. 11..

idamarghyaṃ pratīccha tvaṃ visrabdhā vigatajvarā .
yathā svagṛhamabhyetya viṣādaṃ caiva mā kṛthāḥ .. 12..

śrutvā tu bhāṣitaṃ sītā muneḥ paramamadbhutam .
śirasā vandya caraṇau tathetyāha kṛtāñjaliḥ .. 13..

taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato.anvagāt .
anvayādyatra tāpasyo dharmanityāḥ samāhitāḥ .. 14..

taṃ dṛṣṭvā munimāyāntaṃ vaidehyānugataṃ tadā .
upājagmurmudā yuktā vacanaṃ caidamabruvan .. 15..

svāgataṃ te muniśreṣṭha cirasyāgamanaṃ prabho .
abhivādayāmaḥ sarvāstvāmucyatāṃ kiṃ ca kurmahe .. 16..

tāsāṃ tadvacanaṃ śrutvā vālmīkiridamabravīt .
sīteyaṃ samanuprāptā patnī rāmasya dhīmataḥ .. 17..

snuṣā daśaradhasyaiṣā janakasya sutā satī .
apāpā patinā tyaktā paripālyā mayā sadā .. 18..

imāṃ bhavatyaḥ paśyantu snehena parameṇa ha .
gauravānmama vākyasya pūjyā vo.astu viśeṣataḥ .. 19..

muhurmuhuśca vaidehīṃ parisāntvya mahāyaśāḥ .
svamāśramaṃ śiṣya vṛtaḥ punarāyānmahātapāḥ .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).