.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 49

dṛṣṭvā tu maithilīṃ sītāmāśramaṃ saṃraveśitām .
santāpamakarodghoraṃ lakṣmaṇo dīnacetanaḥ .. 1..

abravīcca mahātejāḥ sumantraṃ mantrasārathim .
sītāsantāpajaṃ duḥkhaṃ paśya rāmasya dhīmataḥ .. 2..

ato duḥkhataraṃ kiṃ nu rāghavasya bhaviṣyati .
patnīṃ śuddhasamācārāṃ visṛjya janakātmajām .. 3..

vyaktaṃ daivādahaṃ manye rāghavasya vinā bhavam .
vaidehyā sārathe sārdhaṃ daivaṃ hi duratikramam .. 4..

yo hi devānsagandharvānasurānsaha rākṣasaiḥ .
nihanyādrāghavaḥ kruddhaḥ sa daivamanuvartate .. 5..

purā mama piturvākyairdaṇḍake vijane vane .
uṣito navavarṣāṇi pañca caiva sudāruṇe .. 6..

tato duḥkhataraṃ bhūyaḥ sītāyā vipravāsanam .
paurāṇāṃ vacanaṃ śrutvā nṛśaṃsaṃ pratibhāti me .. 7..

ko nu dharmāśrayaḥ sūta karmaṇyasminyaśohare .
maithilīṃ prati samprāptaḥ paurairhīnārthavādibhiḥ .. 8..

etā bahuvidhā vācaḥ śrutvā lakṣmaṇabhāṣitāḥ .
sumantraḥ prāñjalirbhūtvā vākyametaduvāca ha .. 9..

na santāpastvayā kāryaḥ saumitre maithilīṃ prati .
dṛṣṭametatpurā vipraiḥ pituste lakṣmaṇāgrataḥ .. 10..

bhaviṣyati dṛḍhaṃ rāmo duḥkhaprāyo.alpasukhyavān .
tvāṃ caiva maithilīṃ caiva śatrughnabharatau tathā .
santyajiṣyati dharmātmā kālena mahatā mahān .. 11..

na tvidaṃ tvayi vaktavyaṃ saumitre bharate.api vā .
rājñā vo.avyāhṛtaṃ vākyaṃ durvāsā yaduvāca ha .. 12..

mahārājasamīpe ca mama caiva nararṣabha .
ṛṣiṇā vyāhṛtaṃ vākyaṃ vasiṣṭhasya ca saṃnidhau .. 13..

ṛṣestu vacanaṃ śrutvā māmāha puruṣarṣabhaḥ .
sūta na kva cidevaṃ te vaktavyaṃ janasaṃnidhau .. 14..

tasyāhaṃ lokapālasya vākyaṃ tatsusamāhitaḥ .
naiva jātvanṛtaṃ kuryāmiti me saumya darśanam .. 15..

sarvathā nāstyavaktavyaṃ mayā saumya tavāgrataḥ .
yadi te śravaṇe śraddhā śrūyatāṃ raghunandana .. 16..

yadyapyahaṃ narendreṇa rahasyaṃ śrāvitaḥ purā .
taccāpyudāhariṣyāmi daivaṃ hi duratikramam .. 17..

tacchrutvā bhāṣitaṃ tasya gambhīrārthapadaṃ mahat .
tathyaṃ brūhīti saumitriḥ sūtaṃ vākyamathābravīt .. 18..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).