.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 5

sukeśaṃ dhārmikaṃ dṛṣṭvā varalabdhaṃ ca rākṣasaṃ .
grāmaṇīrnāma gandharvo viśvāvasusamaprabhaḥ .. 1..

tasya devavatī nāma dvitīyā śrīrivātmajā .
tāṃ sukeśāya dharmeṇa dadau dakṣaḥ śriyaṃ yathā .. 2..

varadānakṛtaiśvaryaṃ sā taṃ prāpya patiṃ priyam .
āsīddevavatī tuṣṭā dhanaṃ prāpyeva nirdhanaḥ .. 3..

sa tayā saha saṃyukto rarāja rajanīcaraḥ .
añjanādabhiniṣkrāntaḥ kareṇveva mahāgajaḥ .. 4..

devavatyāṃ sukeśastu janayāmāsa rāghava .
trīṃstriṇetra samānputrānrākṣasānrākṣasādhipaḥ .
mālyavantaṃ sumāliṃ ca māliṃ ca balināṃ varam .. 5..

trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ .
trayo mantrā ivātyugrāstrayo ghorā ivāmayāḥ .. 6..

trayaḥ sukeśasya sutāstretāgnisamavarcasaḥ .
vivṛddhimagamaṃstatra vyādhayopekṣitā iva .. 7..

varaprāptiṃ pituste tu jñātvaiśvaryaṃ tato mahat .
tapastaptuṃ gatā meruṃ bhrātaraḥ kṛtaniścayāḥ .. 8..

pragṛhya niyamānghorānrākṣasā nṛpasattama .
viceruste tapo ghoraṃ sarvabhūtabhayāvaham .. 9..

satyārjava damopetaistapobhirbhuvi duṣkaraiḥ .
santāpayantastrī.Nllokānsadevāsuramānuṣān .. 10..

tato vibhuścaturvaktro vimānavaramāsthitaḥ .
sukeśaputrānāmantrya varado.asmītyabhāṣata .. 11..

brahmāṇaṃ varadaṃ jñātvā sendrairdevagaṇairvṛtam .
ūcuḥ prāñjalayaḥ sarve vepamānā iva drumāḥ .. 12..

tapasārādhito devayadi no diśase varam .
ajeyāḥ śatruhantārastathaiva cirajīvinaḥ .
prabhaviṣṇavo bhavāmeti parasparamanuvratāḥ .. 13..

evaṃ bhaviṣyatītyuktvā sukeśatanayānprabhuḥ .
prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ .. 14..

varaṃ labdhvā tataḥ sarve rāma rātriñcarāstadā .
surāsurānprabādhante varadānātsunirbhayāḥ .. 15..

tairvadhyamānāstridaśāḥ sarṣisaṅghāḥ sacāraṇāḥ .
trātāraṃ nādhigacchanti nirayasthā yathā narāḥ .. 16..

atha te viśvakarmāṇaṃ śilpināṃ varamavyayam .
ūcuḥ sametya saṃhṛṣṭā rākṣasā raghusattama .. 17..

gṛhakartā bhavāneva devānāṃ hṛdayepsitam .
asmākamapi tāvattvaṃ gṛhaṃ kuru mahāmate .. 18..

himavantaṃ samāśritya meruṃ mandarameva vā .
maheśvaragṛhaprakhyaṃ gṛhaṃ naḥ kriyatāṃ mahat .. 19..

viśvakarmā tatasteṣāṃ rākṣasānāṃ mahābhujaḥ .
nivāsaṃ kathayāmāsa śakrasyevāmarāvatīm .. 20..

dakṣiṇasyodadhestīre trikūṭo nāma parvataḥ .
śikhare tasya śailasya madhyame.ambudasaṃnibhe .
śakunairapi duṣprāpe ṭaṅkacchinnacaturdiśi .. 21..

triṃśadyojanavistīrṇā svarṇaprākāratoraṇā .
mayā laṅketi nagarī śakrājñaptena nirmitā .. 22..

tasyāṃ vasata durdharṣāḥ puryāṃ rākṣasasattamāḥ .
amarāvatīṃ samāsādya sendrā iva divaukasaḥ .. 23..

laṅkā durgaṃ samāsādya rākṣasairbahubhirvṛtāḥ .
bhaviṣyatha durādharṣāḥ śatrūṇāṃ śatrusūdanāḥ .. 24..

viśvakarmavacaḥ śrutvā tataste rāma rākṣasāḥ .
sahasrānucarā gatvā laṅkāṃ tāmavasanpurīm .. 25..

dṛḍhaprākāraparikhāṃ haimairgṛhaśatairvṛtām .
laṅkāmavāpya te hṛṣṭā viharanti niśācarāḥ .. 26..

narmadā nāma gandharvī nānādharmasamedhitā .
tasyāḥ kanyā trayaṃ hyāsīddhīśrīkīrtisamadyuti .. 27..

jyeṣṭhakrameṇa sā teṣāṃ rākṣasānāmarākṣasī .
kanyāstāḥ pradadau hṛṣṭā pūrṇacandranibhānanāḥ .. 28..

trayāṇāṃ rākṣasendrāṇāṃ tisro gandharvakanyakāḥ .
mātrā dattā mahābhāgā nakṣatre bhagadaivate .. 29..

kṛtadārāstu te rāma sukeśatanayāḥ prabho .
bhāryābhiḥ saha cikrīḍurapsarobhirivāmarāḥ .. 30..

tatra mālyavato bhāryā sundarī nāma sundarī .
sa tasyāṃ janayāmāsa yadapatyaṃ nibodha tat .. 31..

vajramuṣṭirvirūpākṣo durmukhaścaiva rākṣasaḥ .
suptaghno yajñakopaś ca mattonmattau tathaiva ca .
analā cābhavatkanyā sundaryāṃ rāma sundarī .. 32..

sumālino.api bhāryāsītpūrṇacandranibhānanā .
nāmnā ketumatī nāma prāṇebhyo.api garīyasī .. 33..

sumālī janayāmāsa yadapatyaṃ niśācaraḥ .
ketumatyāṃ mahārāja tannibodhānupūrvaśaḥ .. 34..

prahasto.akampanaiścaiva vikaṭaḥ kālakārmukaḥ .
dhūmrākṣaścātha daṇḍaśca supārśvaśca mahābalaḥ .. 35..

saṃhrādiḥ praghasaścaiva bhāsakarṇaśca rākṣasaḥ .
rākā puṣpotkaṭā caiva kaikasī ca śucismitā .
kumbhīnasī ca ityete sumāleḥ prasavāḥ smṛtāḥ .. 36..

mālestu vasudā nāma gandharvī rūpaśālinī .
bhāryāsītpadmapatrākṣī svakṣī yakṣī varopamā .. 37..

sumāleranujastasyāṃ janayāmāsa yatprabho .
apatyaṃ kathyamānaṃ tanmayā tvaṃ śṛṇu rāghava .. 38..

analaścānilaścaiva haraḥ sampātireva ca .
ete vibhīṣaṇāmātyā māleyāste niśācarāḥ .. 39..

tatastu te rākṣasapuṅgavāstrayo
niśācaraiḥ putraśataiśca saṃvṛtāḥ .
surānsahendrānṛṣināgadānavān
babādhire te balavīryadarpitāḥ .. 40..

jagadbhramanto.anilavaddurāsadā
raṇe ca mṛtyupratimāḥ samāhitāḥ .
varapradānādabhigarvitā bhṛśaṃ
kratukriyāṇāṃ praśamaṃ karāḥ sadā .. 41..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).