.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 50

tathā sañcoditaḥ sūto lakṣmaṇena mahātmanā .
tadvākyamṛṣiṇā proktaṃ vyāhartumupacakrame .. 1..

purā nāmnā hi durvāsā atreḥ putro mahāmuniḥ .
vasiṣṭhasyāśrame puṇye sa vārṣikyamuvāsa ha .. 2..

tamāśramaṃ mahātejāḥ pitā te sumahāyaśāḥ .
purodhasaṃ mahātmānaṃ didṛkṣuragamatsvayam .. 3..

sa dṛṣṭvā sūryasaṅkāśaṃ jvalantamiva tejasā .
upaviṣṭaṃ vasiṣṭhasya savye pārśve mahāmunim .
tau munī tāpasa śreṣṭhau vinītastvabhyavādayat .. 4..

sa tābhyāṃ pūjito rājā svāgatenāsanena ca .
pādyena phalamūlaiśca so.apyāste munibhiḥ saha .. 5..

teṣāṃ tatropaviṣṭānāṃ tāstāḥ sumadhurāḥ kathāḥ .
babhūvuḥ paramarṣīṇāṃ madhyādityagate.ahani .. 6..

tataḥ kathāyāṃ kasyāṃ citprāñjaliḥ pragraho nṛpaḥ .
uvāca taṃ mahātmānamatreḥ putraṃ tapodhanam .. 7..

bhagavankiṃ pramāṇena mama vaṃśo bhaviṣyati .
kimāyuśca hi me rāmaḥ putrāścānye kimāyuṣaḥ .. 8..

rāmasya ca sutā ye syusteṣāmāyuḥ kiyadbhavet .
kāmyayā bhagavanbrūhi vaṃśasyāsya gatiṃ mama .. 9..

tacchrutvā vyāhṛtaṃ vākyaṃ rājño daśarathasya tu .
durvāsāḥ sumahātejā vyāhartumupacakrame .. 10..

ayodhyāyāḥ patī rāmo dīrghakālaṃ bhaviṣyati .
sukhinaśca samṛddhāśca bhaviṣyantyasya cānujāḥ .. 11..

kasmiṃścitkaraṇe tvāṃ ca maithilīṃ ca yaśasvinīm .
santyajiṣyati dharmātmā kālena mahatā kila .. 12..

daśavarṣasahasraṇi daśavarṣaśatāni ca .
rāmo rājyamupāsitvā brahmalokaṃ gamiṣyati .. 13..

samṛddhairhayamedhaiśca iṣṭvā parapurañjayaḥ .
rājavaṃśāṃśca kākutstho bahūnsaṃsthāpayiṣyati .. 14..

sa sarvamakhilaṃ rājño vaṃśasyāsya gatāgatam .
ākhyāya sumahātejāstūṣṇīmāsīnmahādyutiḥ .. 15..

tūṣṇīmbhūte munau tasminrājā daśarathastadā .
abhivādya mahātmānau punarāyātpurottamam .. 16..

etadvaco mayā tatra muninā vyāhṛtaṃ purā .
śrutaṃ hṛdi ca nikṣiptaṃ nānyathā tadbhaviṣyati .. 17..

evaṅgate na santāpaṃ gantumarhasi rāghava .
sītārthe rāghavārthe vā dṛḍho bhava narottama .. 18..

tacchrutvā vyāhṛtaṃ vākyaṃ sūtasya paramādbhutam .
praharṣamatulaṃ lebhe sādhu sādhviti cābravīt .. 19..

tayoḥ saṃvadatorevaṃ sūtalakṣmaṇayoḥ pathi .
astamarko gato vāsaṃ gomatyāṃ tāvathoṣatuḥ .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).