.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 51

tatra tāṃ rajanīmuṣya gomatyāṃ raghunandanaḥ .
prabhāte punarutthāya lakṣmaṇaḥ prayayau tadā .. 1..

tato.ardhadivase prāpte praviveśa mahārathaḥ .
ayodhyāṃ ratnasampūrṇāṃ hṛṣṭapuṣṭajanāvṛtām .. 2..

saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ .
rāmapādau samāsādya vakṣyāmi kimahaṃ gataḥ .. 3..

tasyaivaṃ cintayānasya bhavanaṃ śaśisaṃnibham .
rājasya paramodāraṃ purastātsamadṛśyata .. 4..

rājñastu bhavanadvāri so.avatīrya narottamaḥ .
avānmukho dīnamanāḥ prāviveśānivāritaḥ .. 5..

sa dṛṣṭvā rāghavaṃ dīnamāsīnaṃ paramāsane .
netrābhyāmaśrupūrṇābhyāṃ dadarśāgrajamagrataḥ .. 6..

jagrāha caraṇau tasya lakṣmaṇo dīnacetanaḥ .
uvāca dīnayā vācā prāñjaliḥ susamāhitaḥ .. 7..

āryasyājñāṃ puraskṛtya visṛjya janakātmajām .
gaṅgātīre yathoddiṣṭe vālmīkerāśrame śubhe .
punarasmyāgato vīra pādamūlamupāsitum .. 8..

mā śucaḥ puruṣavyāghra kālasya gatirīdṛśī .
tvadvidhā na hi śocanti sattvavanto manasvinaḥ .. 9..

sarve kṣayāntā nicayāḥ patanāntāḥ samucchrayāḥ .
saṃyogā viprayogāntā maraṇāntaṃ ca jīvitam .. 10..

śaktastvamātmanātmānaṃ vijetuṃ manasaiva hi .
lokānsarvāṃśca kākutstha kiṃ punarduḥkhamīdṛśam .. 11..

nedṛśeṣu vimuhyanti tvadvidhāḥ puruṣarṣabhāḥ .
yadarthaṃ maithilī tyaktā apavādabhayānnṛpa .. 12..

sa tvaṃ puruṣaśārdūla dhairyeṇa susamāhitaḥ .
tyajemāṃ durbalāṃ buddhiṃ santāpaṃ mā kuruṣva ha .. 13..

evamuktastu kākutstho lakṣmaṇena mahātmanā .
uvāca parayā prītyā saumitriṃ mitravatsalam .. 14..

evametannaraśreṣṭha yathā vadasi lakṣmaṇa .
paritoṣaśca me vīra mama kāryānuśāsane .. 15..

nirvṛtiśca kṛtā saumya santāpaśca nirākṛtaḥ .
bhavadvākyaiḥ sumadhurairanunīto.asmi lakṣmaṇa .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).