.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 52

tataḥ sumantrastvāgamya rāghavaṃ vākyamabravīt .
ete nivāritā rājandvāri tiṣṭhanti tāpasāḥ .. 1..

bhārgavaṃ cyavanaṃ nāma puraskṛtya maharṣayaḥ .
darśanaṃ te mahārāja codayanti kṛtatvarāḥ .
prīyamāṇā naravyāghra yamunātīravāsinaḥ .. 2..

tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit .
praveśyantāṃ mahātmāno bhārgavapramukhā dvijāḥ .. 3..

rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ .
praveśayāmāsa tatastāpasānsaṃmatānbahūn .. 4..

śataṃ samadhikaṃ tatra dīpyamānaṃ svatejasā .
praviṣṭaṃ rājabhavanaṃ tāpasānāṃ mahātmanām .. 5..

te dvijāḥ pūrṇakalaśaiḥ sarvatīrthāmbusatkṛtam .
gṛhītvā phalamūlaṃ ca rāmasyābhyāharanbahu .. 6..

pratigṛhya tu tatsarvaṃ rāmaḥ prītipuraskṛtaḥ .
tīrthodakāni sarvāṇi phalāni vividhāni ca .. 7..

uvāca ca mahābāhuḥ sarvāneva mahāmunīn .
imānyāsanamukhyāni yathārhamupaviśyatām .. 8..

rāmasya bhāṣitaṃ śrutvā sarva eva maharṣayaḥ .
bṛsīṣu rucirākhyāsu niṣeduḥ kāñcanīṣu te .. 9..

upaviṣṭānṛṣīṃstatra dṛṣṭvā parapurañjayaḥ .
prayataḥ prāñjalirbhūtvā rāghavo vākyamabravīt .. 10..

kimāgamanakaryaṃ vaḥ kiṃ karomi tapodhanāḥ .
ājñāpyo.ahaṃ maharṣīṇāṃ sarvakāmakaraḥ sukham .. 11..

idaṃ rājyaṃ ca sakalaṃ jīvitaṃ ca hṛdi sthitam .
sarvametaddvijārthaṃ me satyametadbravīmi vaḥ .. 12..

tasya tadvacanaṃ śrutvā sādhuvādo mahānabhūt .
ṛṣīṇāmugratapasāṃ yamunātīravāsinām .. 13..

ūcuśca te mahātmāno harṣeṇa mahatānvitāḥ .
upapannaṃ naraśreṣṭha tavaiva bhuvi nānyataḥ .. 14..

bahavaḥ pārthivā rājannatikrāntā mahābalāḥ .
kāryagauravamaśrutvā pratijñāṃ nābhyarocayan .. 15..

tvayā punarbrāhmaṇa gauravādiyaṃ
kṛtvā pratijñā hyanavekṣya kāraṇam .
kuruṣva kartā hyasi nātra saṃśayo
mahābhayāttrātumṛṣīṃstvamarhasi .. 16..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).