.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 53

bruvadbhirevamṛṣibhiḥ kākutstho vākyamabravīt .
kiṃ kāryaṃ brūta bhavatāṃ bhayaṃ nāśayitāsmi vaḥ .. 1..

tathā vadati kākutsthe bhargavo vākyamabravīt .
bhayaṃ naḥ śṛṇu yanmūlaṃ deśasya ca nareśvara .. 2..

pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ .
lolāputro.abhavajjyeṣṭho madhurnāma mahāsuraḥ .. 3..

brahmaṇyaśca śaraṇyaśca buddhyā ca pariniṣṭhitaḥ .
suraiśca paramodāraiḥ prītistasyātulābhavat .. 4..

sa madhurvīryasampanno dharme ca susamāhitaḥ .
bahumānācca rudreṇa dattastasyādbhuto varaḥ .. 5..

śūlaṃ śūlādviniṣkṛṣya mahāvīryaṃ mahāprabham .
dadau mahātmā suprīto vākayṃ caitaduvāca ha .. 6..

tvayāyamatulo dharmo matprasādātkṛtaḥ śubhaḥ .
prītyā paramayā yukto dadāmyāyudhamuttamam .. 7..

yāvatsuraiśca vipraiśca na virudhyermahāsura .
tāvacchūlaṃ tavedaṃ syādanyathā nāśamāpnuyāt .. 8..

yaśca tvāmabhiyuñjīta yuddhāya vigatajvaraḥ .
taṃ śūlaṃ bhasmasātkṛtvā punareṣyati te karam .. 9..

evaṃ rudrādvaraṃ labdhvā bhūya eva mahāsuraḥ .
praṇipatya mahādevaṃ vākyametaduvāca ha .. 10..

bhagavanmama vaṃśasya śūlametadanuttamam .
bhavettu satataṃ deva surāṇāmīśvaro hyasi .. 11..

taṃ bruvāṇaṃ madhuṃ devaḥ sarvabhūtapatiḥ śivaḥ .
pratyuvāca mahādevo naitadevaṃ bhaviṣyati .. 12..

mā bhūtte viphalā bāṇī matprāsādakṛtā śubhā .
bhavataḥ putramekaṃ tu śūlametadgamiṣyati .. 13..

yāvatkarasthaḥ śūlo.ayaṃ bhaviṣyati sutasya te .
avadhyaḥ sarvabhūtānāṃ śūlahasto bhaviṣyati .. 14..

evaṃ madhuvaraṃ labdhvā devātsumahadadbhutam .
bhavanaṃ cāsuraśreṣṭhaḥ kārayāmāsa suprabham .. 15..

tasya patnī mahābhagā priyā kumbhīnasī hi yā .
viśvāsayorapatyaṃ sā hyanalāyāṃ mahāprabhā .. 16..

tasyāḥ putro mahāvīryo lavaṇo nāma dāruṇaḥ .
bālyātprabhṛti duṣṭātmā pāpānyeva samācarat .. 17..

taṃ putraṃ durvinītaṃ tu dṛṣṭvā duḥkhasamanvitaḥ .
madhuḥ sa śokamāpede na cainaṃ kiṃ cidabravīt .. 18..

sa vihāya imaṃ lokaṃ praviṣṭo varuṇālayam .
śūlaṃ niveśya lavaṇe varaṃ tasmai nyavedayat .. 19..

sa prabhāvena śūlasya daurātmyenātmanastathā .
santāpayati lokāṃstrīnviśeṣeṇa tu tāpasān .. 20..

evamprabhāvo lavaṇaḥ śūlaṃ caiva tathāvidham .
śrutvā pramāṇaṃ kākutsthaṃ tvaṃ hi naḥ paramā gatiḥ .. 21..

bahavaḥ pārthivā rāma bhayārtairṛṣibhiḥ purā .
abhayaṃ yācitā vīra trātāraṃ na ca vidmahe .. 22..

te vayaṃ rāvaṇaṃ śrutvā hataṃ sabalavāhanam .
trātāraṃ vidmahe rāma nānyaṃ bhuvi narādhipam .
tatparitrātumicchāmo lavaṇādbhayapīḍitāḥ .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).