.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 54

tathokte tānṛṣīnrāmaḥ pratyuvāca kṛtāñjaliḥ .
kimāhāraḥ kimācāro lavaṇaḥ kva ca vartate .. 1..

rāghavasya vacaḥ śrutvā ṛṣayaḥ sarva eva te .
tato nivedayāmāsurlavaṇo vavṛdhe yathā .. 2..

āhāraḥ sarvasattvāni viśeṣeṇa ca tāpasāḥ .
ācāro raudratā nityaṃ vāso madhuvane sadā .. 3..

hatvā daśasahasrāṇi siṃhavyāghramṛgadvipān .
mānuṣāṃścaiva kurute nityamāhāramāhnikam .. 4..

tato.aparāṇi sattvāni khādate sa mahābalaḥ .
saṃhāre samanuprāpte vyāditāsya ivāntakaḥ .. 5..

tacchrutvā rāghavo vākyamuvāca sa mahāmunīn .
ghātayiṣyāmi tadrakṣo vyapagacchatu vo bhayam .. 6..

tathā teṣāṃ pratijñāya munīnāmugratejasām .
sa bhrātṝnsahitānsarvānuvāca raghunandanaḥ .. 7..

ko hantā lavaṇaṃ vīrāḥ kasyāṃśaḥ sa vidhīyatām .
bharatasya mahābāhoḥ śatrughnasyāthavā punaḥ .. 8..

rāghaveṇaivamuktastu bharato vākyamabravīt .
ahamenaṃ badhiṣyāmi mamāṃśaḥ sa vidhīyatām .. 9..

bharatasya vacaḥ śrutvā śauryavīryasamanvitam .
lakṣmaṇāvarajastasthau hitvā sauvarṇamāsanam .. 10..

śatrughnastvabravīdvākyaṃ praṇipatya narādhipam .
kṛtakarmā mahābāhurmadhyamo raghunandanaḥ .. 11..

āryeṇa hi purā śūnyā ayodhyā rakṣitā purī .
santāpaṃ hṛdaye kṛtvā āryasyāgamanaṃ prati .. 12..

duḥkhāni ca bahūnīha anubhūtāni pārthiva .
śayāno duḥkhaśayyāsu nandigrāme mahātmanā .. 13..

phalamūlāśano bhūtvā jaṭācīradharastathā .
anubhūyedṛśaṃ duḥkhameṣa rāghavanandanaḥ .
preṣye mayi sthite rājanna bhūyaḥ kleśamāpnuyāt .. 14..

tathā bruvati śatrughne rāghavaḥ punarabravīt .
evaṃ bhavatu kākutstha kriyatāṃ mama śāsanam .. 15..

rājye tvāmabhiṣekṣyāmi maghostu nagare śubhe .
niveśaya mahābāho bharataṃ yadyavekṣase .. 16..

śūrastvaṃ kṛtavidyaśca samarthaḥ saṃniveśane .
nagaraṃ madhunā juṣṭaṃ tathā janapadāñśubhān .. 17..

yo hi vaṃśaṃ samutpāṭya pārthivasya punaḥ kṣaye .
na vidhatte nṛpaṃ tatra narakaṃ sa nigacchati .. 18..

sa tvaṃ hatvā madhusutaṃ lavaṇaṃ pāpaniścayam .
rājyaṃ praśādhi dharmeṇa vākyaṃ me yadyavekṣase .. 19..

uttaraṃ ca na vaktavyaṃ śūra vākyāntare mama .
bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ .. 20..

abhiṣekaṃ ca kākutstha pratīcchasva mayodyatam .
vasiṣṭhapramukhairviprairvidhimantrapuraskṛtam .. 21..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).