.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 55

evamuktastu rāmeṇa parāṃ vrīḍāmupāgataḥ .
śatrughno vīryasampanno mandaṃ mandamuvāca ha .. 1..

avaśyaṃ karaṇīyaṃ ca śāsanaṃ puruṣarṣabha .
tava caiva mahābhāga śāsanaṃ duratikramam .
ayaṃ kāmakaro rājaṃstavāsmi puruṣarṣabha .. 2..

evamukte tu śūreṇa śatrughnena mahātmanā .
uvāca rāmaḥ saṃhṛṣṭo lakṣmaṇaṃ bharataṃ tathā .. 3..

sambhārānabhiṣekasya ānayadhvaṃ samāhitāḥ .
adyaiva puruṣavyāghramabhiṣekṣyāmi durjayam .. 4..

purodhasaṃ ca kākutsthau naigamānṛtvijastathā .
mantriṇaścaiva me sarvānānayadhvaṃ mamājñayā .. 5..

rājñaḥ śāsanamājñāya tathākurvanmahārathaḥ .
abhiṣekasamārambhaṃ puraskṛtya purodhasaṃ .
praviṣṭā rājabhavanaṃ purandara gṛhopamam .. 6..

tato.abhiṣeko vavṛdhe śatrughnasya mahātmanaḥ .
sampraharṣakaraḥ śrīmānrāghavasya purasya ca .. 7..

tato.abhiṣiktaṃ śatrughnamaṅkamāropya rāghavaḥ .
uvāca madhurāṃ vāṇīṃ tejastasyābhipūrayan .. 8..

ayaṃ śarastvamoghaste divyaḥ parapurañjayaḥ .
anena lavaṇaṃ saumya hantāsi raghunandana .. 9..

sṛṣṭaḥ śaro.ayaṃ kākutstha yadā śete mahārṇave .
svayambhūrajito devo yaṃ nāpaśyansurāsurāḥ .. 10..

adṛśyaḥ sarvabhūtānāṃ tenāyaṃ hi śarottamaḥ .
sṛṣṭaḥ krodhābhibhūtena vināśārthaṃ durātmanoḥ .
madhukauṭabhayorvīra vighāte vartamānayoḥ .. 11..

sraṣṭukāmena lokāṃstrīṃstau cānena hatau yudhi .
anena śaramukhyena tato lokāṃścakāra saḥ .. 12..

nāyaṃ mayā śaraḥ pūrvaṃ rāvaṇasya vadhārthinā .
mukhaḥ śatrughna bhūtānāṃ mahāṃstrāso bhavediti .. 13..

yacca tasya mahacchūlaṃ tryambakeṇa mahātmanā .
dattaṃ śatruvināśāya madhorāyudhamuttamam .. 14..

tatsaṃnikṣipya bhavane pūjyamānaṃ punaḥ punaḥ .
diśaḥ sarvāḥ samālokya prāpnotyāhāramātmanaḥ .. 15..

yadā tu yuddhamākāṅkṣankaścidenaṃ samāhvayet .
tadā śūlaṃ gṛhītvā tadbhasma rakṣaḥ karoti tam .. 16..

sa tvaṃ puruṣaśārdūla tamāyudhavivarjitam .
apraviṣṭapuraṃ pūrvaṃ dvāri tiṣṭha dhṛtāyudhaḥ .. 17..

apraviṣṭaṃ ca bhavanaṃ yuddhāya puruṣarṣabha .
āhvayethā mahābāho tato hantāsi rākṣasaṃ .. 18..

anyathā kriyamāṇe tu avadhyaḥ sa bhaviṣyati .
yadi tvevaṃ kṛte vīra vināśamupayāsyati .. 19..

etatte sarvamākhyātaṃ śūlasya ca viparyayam .
śrīmataḥ śitikaṇṭhasya kṛtyaṃ hi duratikramam .. 20..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).