.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 56

evamuktvā tu kākutsthaṃ praśasya ca punaḥ punaḥ .
punarevāparaṃ vākyamuvāca raghunandanaḥ .. 1..

imānyaśvasahasrāṇi catvāri puruṣarṣabha .
rathānāṃ ca sahasre dve gajānāṃ śatameva ca .. 2..

antarāpaṇavīthyaśca nānāpaṇyopaśobhitāḥ .
anugacchantu śatrughna tathaiva naṭanartakāḥ .. 3..

hiraṇyasya suvarṇasya ayutaṃ puruṣarṣabha .
gṛhītvā gaccha śatrughna paryāptadhanavāhanaḥ .. 4..

balaṃ ca subhṛtaṃ vīra hṛṣṭapuṣṭamanuttamam .
sambhāṣya sampradānena rañjayasva narottama .. 5..

na hyarthāstatra tiṣṭhanti na dārā na ca bāndhavāḥ .
suprīto bhṛtyavargastu yatra tiṣṭhati rāghava .. 6..

ato hṛṣṭajanākīrṇāṃ prasthāpya mahatīṃ camūm .
eka eva dhanuṣpānistadgaccha tvaṃ madhorvanam .. 7..

yathā tvāṃ na prajānāti gacchantaṃ yuddhakāṅkṣiṇam .
lavaṇastu madhoḥ putrastathā gaccheraśaṅkitaḥ .. 8..

na tasya mṛtyuranyo.asti kaściddhi puruṣarṣabha .
darśanaṃ yo.abhigaccheta sa vadhyo lavaṇena hi .. 9..

sa grīṣme vyapayāte tu varṣarātra upasthite .
hanyāstvaṃ lavaṇaṃ saumya sa hi kālo.asya durmateḥ .. 10..

maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ .
yathā grīṣmāvaśeṣeṇa tareyurjāhnavījalam .. 11..

tataḥ sthāpya balaṃ sarvaṃ nadītīre samāhitaḥ .
agrato dhanuṣā sārdhaṃ gaccha tvaṃ laghuvikrama .. 12..

evamuktastu rāmeṇa śatrughnastānmahābalān .
senāmukhyānsamānīya tato vākyamuvāca ha .. 13..

ete vo gaṇitā vāsā yatra yatra nivatsyatha .
sthātavyaṃ cāvirodhena yathā bādhā na kasya cit .. 14..

tathā tāṃstu samājñāpya niryāpya ca mahadbalam .
kausalyāṃ ca sumitrāṃ ca kaukeyīṃ cābhyavādayat .. 15..

rāmaṃ pradakṣiṇaṃ kṛtvā śirasābhipraṇamya ca .
rāṇeṇa cābhyanujñātaḥ śatrughnaḥ śatrutāpanaḥ .. 16..

lakṣmaṇaṃ bharataṃ caiva praṇipatya kṛtāñjaliḥ .
purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān .
pradakṣiṇamatho kṛtvā nirjagāma mahābalaḥ .. 17..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).