.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 57

prasthāpya tadbalaṃ sarvaṃ māsamātroṣitaḥ pathi .
eka evāśu śatrughno jagāma tvaritastadā .. 1..

dvirātramantare śūra uṣya rāghavanandanaḥ .
vālmīkerāśramaṃ puṇyamagacchadvāsamuttamam .. 2..

so.abhivādya mahātmānaṃ vālmīkiṃ munisattamam .
kṛtāñjaliratho bhūtvā vākyametaduvāca ha .. 3..

bhagavanvastumicchāmi guroḥ kṛtyādihāgataḥ .
śvaḥ prabhāte gamiṣyāmi pratīcīṃ vāruṇīṃ diśam .. 4..

śatrughnasya vacaḥ śrutvā prahasya munipuṅgavaḥ .
pratyuvaca mahātmānaṃ svāgataṃ te mahāyaśaḥ .. 5..

svamāśramamidaṃ saumya rāghavāṇāṃ kulasya ha .
āsanaṃ pādyamarghyaṃ ca nirviśaṅkaḥ pratīccha me .. 6..

pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam .
bhakṣayāmāsa kākutsthastṛptiṃ ca paramāṃ gataḥ .. 7..

sa tu bhuktvā mahābāhurmaharṣiṃ tamuvāca ha .
pūrvaṃ yajñavibhūtīyaṃ kasyāśramasamīpataḥ .. 8..

tasya tadbhāṣitaṃ śrutvā vālmīkirvākyamabravīt .
śatrughna śṛṇu yasyedaṃ babhūvāyatanaṃ purā .. 9..

yuṣmākaṃ pūrvako rājā sudāsasya mahātmanaḥ .
putro mitrasaho nāma vīryavānatidhārmikaḥ .. 10..

sa bāla eva saudāso mṛgayām upacakrame .
cañcūryamāṇaṃ dadṛśe sa śūro rākṣasadvayam .. 11..

śārdūlarūpiṇau ghorau mṛgānbahusahasraśaḥ .
bhakṣayāṇāvasantuṣṭau paryāptiṃ ca na jagmatuḥ .. 12..

sa tu tau rākṣasau dṛṣṭvā nirmṛgaṃ ca vanaṃ kṛtam .
krodhena mahatāviṣṭo jaghānaikaṃ maheṣuṇā .. 13..

vinipātya tamekaṃ tu saudāsaḥ puruṣarṣabhaḥ .
vijvaro vigatāmarṣo hataṃ rakṣo.abhyavaikṣata .. 14..

nirīkṣamāṇaṃ taṃ dṛṣṭvā sahāyastasya rakṣasaḥ .
santāpamakarodghoraṃ saudāsaṃ cedamabravīt .. 15..

yasmādanaparāddhaṃ tvaṃ sahāyaṃ mama jaghnivān .
tasmāttavāpu pāpiṣṭha pradāsyāmi pratikriyām .. 16..

evamuktvā tu taṃ rakṣastatraivāntaradhīyata .
kālaparyāya yogena rājā mitrasaho.abhavat .. 17..

rājāpi yajate yajñaṃ tasyāśramasamīpataḥ .
aśvamedhaṃ mahāyajñaṃ taṃ vasiṣṭho.abhyapālayat .. 18..

tatra yajño mahānāsīdbahuvarṣa gaṇāyutān .
samṛddhaḥ parayā lakṣmyā devayajñasamo.abhavat .. 19..

athāvasāne yajñasya pūrvavairamanusmaran .
vasiṣṭharūpī rājānamiti hovāca rākṣasaḥ .. 20..

adya yajñāvasānānte sāmiṣaṃ bhojanaṃ mama .
dīyatāmiti śīghraṃ vai nātra kāryā vicāraṇā .. 21..

tacchrutvā vyāhṛtaṃ vākyaṃ rakṣasā kāmarūpiṇā .
bhakṣasaṃskārakuśalamuvāca pṛthivīpatiḥ .. 22..

haviṣyaṃ sāmiṣaṃ svādu yathā bhavati bhojanam .
tathā kuruṣva śīghraṃ vai parituṣyedyathā guruḥ .. 23..

śāsanātpārthivendrasya sūdaḥ sambhrāntamānasaḥ .
sa ca rakṣaḥ punastatra sūdaveṣamathākarot .. 24..

sa mānuṣamatho māṃsaṃ pārthivāya nyavedayat .
idaṃ svāduhaviṣyaṃ ca sāmiṣaṃ cānnamāhṛtam .. 25..

sa bhojanaṃ vasiṣṭhāya patnyā sārdhamupāharat .
madayantyā naravyāghra sāmiṣaṃ rakṣasā hṛtam .. 26..

jñātvā tadāmiṣaṃ vipro mānuṣaṃ bhojanāhṛtam .
krodhena mahatāviṣṭo vyāhartumupacakrame .. 27..

yasmāttvaṃ bhojanaṃ rājanmamaitaddātumicchasi .
tasmādbhojanametatte bhaviṣyati na saṃśayaḥ .. 28..

sa rājā saha patnyā vai praṇipatya muhurmuhuḥ .
punarvasiṣṭhaṃ provāca yaduktaṃ brahmarūpiṇā .. 29..

tacchrutā pārthivendrasya rakṣasā vikṛtaṃ ca tat .
punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham .. 30..

mayā roṣaparītena yadidaṃ vyāhṛtaṃ vacaḥ .
naitacchakyaṃ vṛthā kartuṃ pradāsyāmi ca te varam .. 31..

kālo dvādaśa varṣāṇi śāpasyāsya bhaviṣyati .
matprasādācca rājendra atītaṃ na smariṣyasi .. 32..

evaṃ sa rājā taṃ śāpamupabhujyārimardanaḥ .
pratilebhe punā rājyaṃ prajāścaivānvapālayat .. 33..

tasya kalmāṣapādasya yajñasyāyatanaṃ śubham .
āśramasya samīpe.asminyasminpṛcchasi rāghava .. 34..

tasya tāṃ pārthivendrasya kathāṃ śrutvā sudāruṇam .
viveśa parṇaśālāyāṃ maharṣimabhivādya ca .. 35..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).