.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 58

yāmeva rātriṃ śatrughna parṇaśālāṃ samāviśat .
tāmeva rātriṃ sītāpi prasūtā dārakadvayam .. 1..

tato.ardharātrasamaye bālakā munidārakāḥ .
vālmīkeḥ priyamācakhyuḥ sītāyāḥ prasavaṃ śubham .
tasya rakṣāṃ mahātejaḥ kuru bhūtavināśinīm .. 2..

teṣāṃ tadvacanaṃ śrutvā munirharṣamupāgamat .
bhūtaghnīṃ cākarottābhyā rakṣāṃ rakṣovināśinīm .. 3..

kuśamuṣṭimupādāya lavaṃ caiva tu sa dvijaḥ .
vālmīkiḥ pradadau tābhyāṃ rakṣāṃ bhūtavināśinīm .. 4..

yastayoḥ pūrvajo jātaḥ sa kuśairmantrasaṃskṛtaiḥ .
nirmārjanīyastu bhavetkuśa ityasya nāmataḥ .. 5..

yaścāparo bhavettābhyāṃ lavena susamāhitaḥ .
nirmārjanīyo vṛddhābhirlavaśceti sa nāmataḥ .. 6..

evaṃ kuśalavau nāmnā tāvubhau yamajātakau .
matkṛtabhyāṃ ca namābhyāṃ khyātiyuktau bhaviṣyataḥ .. 7..

te rakṣāṃ jagṛhustāṃ ca munihastātsamāhitāḥ .
akurvaṃśca tato rakṣāṃ tayorvigatakalmaṣāḥ .. 8..

tathā tāṃ kriyamāṇāṃ tu rakṣāṃ gotraṃ ca nāma ca .
saṅkīrtanaṃ ca rāmasya sītāyāḥ prasavau śubhau .. 9..

ardharātre tu śatrughnaḥ śuśrāva sumahatpriyam .
parṇaśālāṃ gato rātrau diṣṭyā diṣṭyeti cābravīt .. 10..

tatha tasya prahṛṣṭasya śatrughnasya mahātmanaḥ .
vyatītā vārṣikī rātriḥ śrāvaṇī laghuvikramā .. 11..

prabhāte tu mahāvīryaḥ kṛtvā paurvāhṇikaṃ kramam .
muniṃ prāñjalirāmantrya prāyātpaścānmukhaḥ punaḥ .. 12..

sa gatvā yamunātīraṃ saptarātroṣitaḥ pathi .
ṛṣīṇāṃ puṇyakīrtīnāmāśrame vāsamabhyayāt .. 13..

sa tatra munibhiḥ sārdhaṃ bhārgavapramukhairnṛpaḥ .
kathābhirbahurūpābhirvāsaṃ cakre mahāyaśāḥ .. 14..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).