.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 59

atha rātryāṃ pravṛttāyāṃ śatrughno bhṛgunandanam .
papraccha cyavanaṃ vipraṃ lavaṇasya balābalam .. 1..

śūlasya ca balaṃ brahmanke ca pūrvaṃ nipātitāḥ .
anena śūlamukhena dvandvayuddhamupāgatāḥ .. 2..

tasya tadbhāṣitaṃ śrutvā śatrughnasya mahātmanaḥ .
pratyuvāca mahātejāś cyavano raghunandanam .. 3..

asaṅkhyeyāni karmāṇi yānyasya puruṣarṣabha .
ikṣvākuvaṃśaprabhave yadvṛttaṃ tacchṛṇuṣva me .. 4..

ayodhyāyāṃ purā rājā yuvanāśvasuto balī .
māndhatā iti vikhyātastriṣu lokeṣu vīryavān .. 5..

sa kṛtvā pṛthivīṃ kṛtsnāṃ śāsane pṛthivīpatiḥ .
suralokamatho jetumudyogamakaronnṛpaḥ .. 6..

indrasya tu bhayaṃ tīvraṃ surāṇāṃ ca mahātmanām .
māndhātari kṛtodyoge devalokajigīṣayā .. 7..

ardhāsanena śakrasya rājyārdhena ca pārthivaḥ .
vandyamānaḥ suragaṇaiḥ pratijñām adhyarohata .. 8..

tasya pāpamabhiprāyaṃ viditvā pākaśāsanaḥ .
sāntvapūrvamidaṃ vākyamuvāca yuvanāśvajam .. 9..

rājā tvaṃ mānuṣaṃ loke na tāvatpuruṣarṣabha .
akṛtvā pṛthivīṃ vaśyāṃ devarājyamihecchasi .. 10..

yadi vīra samagrā te medinī nikhilā vaśe .
devarājyaṃ kuruṣveha sabhṛtyabalavāhanaḥ .. 11..

indramevaṃ bruvāṇaṃ tu māndhātā vākyamabravīt .
kva me śakrapratihataṃ śāsanaṃ pṛthivītale .. 12..

tamuvāca sahasrākṣo lavaṇo nāma rākṣasaḥ .
madhuputro madhuvane nājñāṃ te kurute.anagha .. 13..

tacchrutvā vipriyaṃ ghoraṃ sahasrākṣeṇa bhāṣitam .
vrīḍito.avāṅmukho rājā vyāhartuṃ na śaśāka ha .. 14..

āmantrya tu sahasrākṣaṃ hriyā kiṃ cidavāṅmukhaḥ .
punarevāgamacchrīmānimaṃ lokaṃ nareśvaraḥ .. 15..

sa kṛtvā hṛdaye.amarṣaṃ sabhṛtyabalavāhanaḥ .
ājagāma madhoḥ putraṃ vaśe kartumaninditaḥ .. 16..

sa kāṅkṣamāṇo lavaṇaṃ yuddhāya puruṣarṣabhaḥ .
dūtaṃ sampreṣayāmāsa sakāśaṃ lavaṇasya saḥ .. 17..

sa gatvā vipriyāṇyāha bahūni madhunaḥ sutam .
vadantamevaṃ taṃ dūtaṃ bhakṣayāmāsa rākṣasaḥ .. 18..

cirāyamāṇe dūte tu rājā krodhasamanvitaḥ .
ardayāmāsa tadrakṣaḥ śaravṛṣṭyā samantataḥ .. 19..

tataḥ prahasya lavaṇaḥ śūlaṃ jagrāha pāṇinā .
vadhāya sānubandhasya mumocāyudhamuttamam .. 20..

tacchūlaṃ dīpyamānaṃ tu sabhṛtyabalavāhanam .
bhasmīkṛtya nṛpaṃ bhūyo lavaṇasyāgamatkaram .. 21..

evaṃ sa rājā sumahānhataḥ sabalavāhanaḥ .
śūlasya ca balaṃ vīra aprameyamanuttamam .. 22..

śvaḥ prabhāte tu lavaṇaṃ vadhiṣyasi na saṃśayaḥ .
agṛhītāyudhaṃ kṣipraṃ dhruvo hi vijayastava .. 23..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).