.. vālmīki rāmāyaṇa - uttarakāṇḍa ..

sarga - 6

tairvadhyamānā devāśca ṛṣayaśca tapodhanāḥ .
bhayārtāḥ śaraṇaṃ jagmurdevadevaṃ maheśvaram .. 1..

te sametya tu kāmāriṃ tripurāriṃ trilocanam .
ūcuḥ prāñjalayo devā bhayagadgadabhāṣiṇaḥ .. 2..

sukeśaputrairbhagavanpitāmahavaroddhataiḥ .
prajādhyakṣa prajāḥ sarvā bādhyante ripubādhana .. 3..

śaraṇyānyaśaraṇyāni āśramāṇi kṛtāni naḥ .
svargācca cyāvitaḥ śakraḥ svarge krīḍanti śakravat .. 4..

ahaṃ viṣṇurahaṃ rudro brahmāhaṃ devarāḍ aham .
ahaṃ yamo.ahaṃ varuṇaścandro.ahaṃ ravirapyaham .. 5..

iti te rākṣasā deva varadānena darpitāḥ .
bādhante samaroddharṣā ye ca teṣāṃ puraḥsarāḥ .. 6..

tanno devabhayārtānāmabhayaṃ dātumarhasi .
aśivaṃ vapurāsthāya jahi daivatakaṇṭakān .. 7..

ityuktastu suraiḥ sarvaiḥ kapardī nīlalohitaḥ .
sukeśaṃ prati sāpekṣa āha devagaṇānprabhuḥ .. 8..

nāhaṃ tānnihaniṣyāmi avadhyā mama te.asurāḥ .
kiṃ tu mantraṃ pradāsyāmi yo vai tānnihaniṣyati .. 9..

evameva samudyogaṃ puraskṛtya surarṣabhāḥ .
gacchantu śaraṇaṃ viṣṇuṃ haniṣyati sa tānprabhuḥ .. 10..

tataste jayaśabdena pratinandya maheśvaram .
viṣṇoḥ samīpamājagmurniśācarabhayārditāḥ .. 11..

śaṅkhacakradharaṃ devaṃ praṇamya bahumānya ca .
ūcuḥ sambhrāntavadvākyaṃ sukeśatanayārditāḥ .. 12..

sukeśatanayairdevatribhistretāgnisaṃnibhaiḥ .
ākramya varadānena sthānānyapahṛtāni naḥ .. 13..

laṅkā nāma purī durgā trikūṭaśikhare sthitā .
tatra sthitāḥ prabādhante sarvānnaḥ kṣaṇadācarāḥ .. 14..

sa tvamasmatpriyārthaṃ tu jahi tānmadhusūdana .
cakrakṛttāsyakamalānnivedaya yamāya vai .. 15..

bhayeṣvabhayado.asmākaṃ nānyo.asti bhavatā samaḥ .
nuda tvaṃ no bhayaṃ deva nīhāramiva bhāskaraḥ .. 16..

ityevaṃ daivatairukto devadevo janārdanaḥ .
abhayaṃ bhayado.arīṇāṃ dattvā devānuvāca ha .. 17..

sukeśaṃ rākṣasaṃ jāne īśāna varadarpitam .
tāṃścāsya tanayāñjāne yeṣāṃ jyeṣṭhaḥ sa mālyavān .. 18..

tānahaṃ samatikrāntamaryādānrākṣasādhamān .
sūdayiṣyāmi saṅgrāme surā bhavata vijvarāḥ .. 19..

ityuktāste surāḥ sarve viṣṇunā prabhaviṣṇunā .
yathā vāsaṃ yayurhṛṣṭāḥ praśamanto janārdanam .. 20..

vibudhānāṃ samudyogaṃ mālyavānsa niśācaraḥ .
śrutvā tau bhrātarau vīrāvidaṃ vacanamabravīt .. 21..

amarā ṛṣayaścaiva saṃhatya kila śaṅkaram .
asmadvadhaṃ parīpsanta idamūcustrilocanam .. 22..

sukeśatanayā deva varadānabaloddhatāḥ .
bādhante.asmānsamudyuktā ghorarūpāḥ pade pade .. 23..

rākṣasairabhibhūtāḥ sma na śaktāḥ sma umāpate .
sveṣu veśmasu saṃsthātuṃ bhayātteṣāṃ durātmanām .. 24..

tadasmākaṃ hitārthe tvaṃ jahi tāṃstāṃstrilocana .
rākṣasānhuṅkṛtenaiva daha pradahatāṃ vara .. 25..

ityevaṃ tridaśairukto niśamyāndhakasūdanaḥ .
śiraḥ karaṃ ca dhunvāna idaṃ vacanamabravīt .. 26..

avadhyā mama te devāḥ sukeśatanayā raṇe .
mantraṃ tu vaḥ pradāsyāmi yo vai tānnihaniṣyati .. 27..

yaḥ sa cakragadāpāṇiḥ pītavāsā janārdanaḥ .
haniṣyati sa tānyuddhe śaraṇaṃ taṃ prapadyatha .. 28..

harānnāvāpya te kāmaṃ kāmārimabhivādya ca .
nārāyaṇālayaṃ prāptāstasmai sarvaṃ nyavedayan .. 29..

tato nārāyaṇenoktā devā indrapurogamāḥ .
surārīnsūdayiṣyāmi surā bhavata vijvarāḥ .. 30..

devānāṃ bhayabhītānāṃ hariṇā rākṣasarṣabhau .
pratijñāto vadho.asmākaṃ taccintayatha yatkṣamam .. 31..

hiraṇyakaśipormṛtyuranyeṣāṃ ca suradviṣām .
duḥkhaṃ nārāyaṇaṃ jetuṃ yo no hantumabhīpsati .. 32..

tataḥ sumālī mālī ca śrutvā mālyavato vacaḥ .
ūcaturbhrātaraṃ jyeṣṭhaṃ bhagāṃśāviva vāsavam .. 33..

svadhītaṃ dattamiṣṭaṃ ca aiśvaryaṃ paripālitam .
āyurnirāyamaṃ prāptaṃ svadharmaḥ sthāpitaśca naḥ .. 34..

devasāgaramakṣobhyaṃ śastraughaiḥ pravigāhya ca .
jitā devā raṇe nityaṃ na no mṛtyukṛtaṃ bhayam .. 35..

nārāyaṇaśca rudraśca śakraścāpi yamastathā .
asmākaṃ pramukhe sthātuṃ sarva eva hi bibhyati .. 36..

viṣṇordoṣaśca nāstyatra kāraṇaṃ rākṣaseśvara .
devānāmeva doṣeṇa viṣṇoḥ pracalitaṃ manaḥ .. 37..

tasmādadya samudyuktāḥ sarvasainyasamāvṛtāḥ .
devāneva jighāṃsāmo yebhyo doṣaḥ samutthitaḥ .. 38..

iti mālī sumālī ca mālyavānagrajaḥ prabhuḥ .
udyogaṃ ghoṣayitvātha rākṣasāḥ sarva eva te .
yuddhāya niryayuḥ kruddhā jambhavṛtrabalā iva .. 39..

syandanairvāraṇendraiśca hayaiśca girisaṃnibhaiḥ .
kharairgobhirathoṣṭraiśca śiṃśumārairbhujaṃ gamaiḥ .. 40..

makaraiḥ kacchapairmīnairvihaṅgairgaruḍopamaiḥ .
siṃhairvyāghrairvarāhaiśca sṛmaraiś camarairapi .. 41..

tyaktvā laṅkāṃ tataḥ sarve rākṣasā balagarvitāḥ .
prayātā devalokāya yoddhuṃ daivataśatravaḥ .. 42..

laṅkāviparyayaṃ dṛṣṭvā yāni laṅkālayānyatha .
bhūtāni bhayadarśīni vimanaskāni sarvaśaḥ .. 43..

bhaumāstathāntarikṣāśca kālājñaptā bhayāvahāḥ .
utpātā rākṣasendrāṇāmabhāvāyotthitā drutam .. 44..

asthīni meghā varṣanti uṣṇaṃ śoṇitameva ca .
velāṃ samudro.apyutkrāntaścalante cācalottamāḥ .. 45..

aṭṭahāsānvimuñcanto ghananādasamasvanān .
bhūtāḥ paripatanti sma nṛtyamānāḥ sahasraśaḥ .. 46..

gṛdhracakraṃ mahaccāpi jvalanodgāribhirmukhaiḥ .
rākṣasānāmupari vai bhramate kālacakravat .. 47..

tānacintyamahotpātānrākṣasā balagarvitāḥ .
yantyeva na nivartante mṛtyupāśāvapāśitāḥ .. 48..

mālyavāṃśca sumālī ca mālī ca rajanīcarāḥ .
āsanpuraḥsarāsteṣāṃ kratūnāmiva pāvakāḥ .. 49..

mālyavantaṃ tu te sarve mālyavantamivācalam .
niśācarā āśrayante dhātāramiva dehinaḥ .. 50..

tadbalaṃ rākṣasendrāṇāṃ mahābhraghananāditam .
jayepsayā devalokaṃ yayau mālī vaśe sthitam .. 51..

rākṣasānāṃ samudyogaṃ taṃ tu nārāyaṇaḥ prabhuḥ .
devadūtādupaśutya dadhre yuddhe tato manaḥ .. 52..

sa devasiddharṣimahoragaiś ca
gandharvamukhyāpsarasopagītaḥ .
samāsasādāmaraśatrusainyaṃ
cakrāsisīrapravarādidhārī .. 53..

suparṇapakṣānilanunnapakṣaṃ
bhramatpatākaṃ pravikīrṇaśastram .
cacāla tadrākṣasarājasainyaṃ
calopalo nīla ivācalendraḥ .. 54..

tatha śitaiḥ śoṇitamāṃsarūṣitair
yugāntavaiśvānaratulyavigrahaiḥ .
niśācarāḥ samparivārya mādhavaṃ
varāyudhairnirbibhiduḥ sahasraśaḥ .. 55..





This devanagari etext of Valmiki Ramayana is based on Prof John Smith's revised CSX version of the original digital files produced by Professor Muneo Tokunaga of Kyoto University. In 1998, the files were converted from CSX to Devnag to ITRANS to XDVNG font for devanagari display on the web. In 2009 the ITRANS version was converted to unicode devanagari.

This page uses Unicode utf-8 encoding for devanagari/sanskrit transliteration. Please set the fonts and languages setting in your web browser to display the correct Unicode font. Some help is available at Notes on Viewing and Creating Devanagari Documents with Unicode Support. Some Unicode fonts for Devanagari are linked at http://devanaagarii.net. Some Unicode fonts for Sanskrit Transliteration are available at IndUni Fonts.

Questions, comments? Write to (sanskrit at cheerful dot c om).